Sanghabhedavastu [sanskrit]

79,275 words

The Sanskrit edition of the Sanghabhedavastu: The 17th and last section of the Vinaya of the Mulasarvastivadin. The text includes descriptions of the life of the Buddha Original titles: Saṅghabhedavastu (सङ्घभेदवस्तु), Saṃghabhedavastu (संघभेदवस्तु, Samghabhedavastu)

Chapter 4 - Maudgalyāyana narrates.

bhavati gautamā sa samayo yadayaṃ lokaḥ saṃvartate; saṃvartamāne loke yadbhūyasā satvā ābhāsvare devanikāye upapadyante; te tatra bhavanti rūpiṇo manomayāḥ avikalā ahīnendriyāḥ sarvāṅgapratyaṅgopetāḥ śubhā varṇasthāyinaḥ svayaṃprabhā vihāyasaṃgamāḥ prītibhakṣāḥ prītyāhārāḥ dīrghāyuṣo dīrghamadhvānaṃ tiṣṭhanti | tena khalu samayeneyaṃ mahāpṛthivī ekodakā bhavatyekārṇavā | yaḥ khalu <ekodakāyā> mahāpṛthivyā ekārṇavāyā upari vāyunā saraḥ saṃgacchati saṃmūrchati santanoti tadyathā payasaḥ pakvasya śītībhūtasya upari vāyunā saraḥ saṃgacchati saṃmūrchati santanoti | evamekodakāyā mahāpṛthivyā ekārṇavāyā upari vāyunā saraḥ saṃgacchati saṃmūrcchati santanoti | sa bhavati pṛthivīraso varṇasaṃpanno gandhasaṃpanno rasasaṃpannaḥ; evaṃrūpo varṇena tadyathā navanītam; evaṃrūpo rasena tadyathā kṣaudramadhvaneḍakam | bhavati gautamā sa samayo yadayaṃ loko vivartate; vivartamāne loke tata eke satvā āyuḥkṣayātkarmakṣayātpuṇyakṣayādābhāsvarād(a 351 ) (8) devanikāyāccyutvā itthamāgacchanti mānuṣyāṇāṃ sabhāgatāyām | te iha bhavanti rūpiṇo manomayā avikalā ahīnendriyāḥ sarvāṅgapratyaṅgopetāḥ śubhā varṇasthāyinaḥ svayaṃprabhā vihāyasaṃgamāḥ prītibhakṣāḥ prītyāhārāḥ dīrghāyuṣo dīrghamadhvānaṃ tiṣṭhanti | tena khalu samayena na sūryācandramasorloke prādurbhāvo bhavati; na nakṣatrāṇāṃ; na kṣaṇalavamuhūrtānāṃ; na rātrindivasānāṃ; na māsārdhamāsaritusaṃvatsarāṇāṃ loke prādurbhāvo bhavati | na strī prajñāyate na puruṣo nānyatra satvaḥ satva iti saṃkhyā gacchati |

Let's grow together!

I humbly request your help to keep doing what I do best: provide the world with unbiased sources, definitions and images. Your donation direclty influences the quality and quantity of knowledge, wisdom and spiritual insight the world is exposed to.

Let's make the world a better place together!

Like what you read? Consider supporting this website: