Mahavastu [sanskrit verse and prose]

177,961 words | ISBN-10: 8120804813 | ISBN-13: 9788120804814

The Sanskrit edition of the Mahavastu: a lengthy work on Buddhist teachings and narratives belonging to the school of early Buddhism (Mahasanghika). This edition includes the verses as well as the prose sections. Original title: Mahāvastu-avādana (महावस्तु-अवादन), Mahāvastvavādana (महावस्त्ववादन, mahavastvavadana).

Section 3.24

antepurāto niryāsi rājño mahendrasya paścato //
so siṃhanādaṃ nanade śūro yuddhasmiṃ īśvaro /
siṃhanādaṃ naditvāna parigṛhṇati kṣatriyā //
te dāni sapta kṣatriyā jīvagrāhaṃ gṛhya śvaśurasya allīpitā // te rājā āhansuḥ // kiṃ karomīti // kuśo āha // pādehi mama śvaśuraṃ allīyatha vṛddhiṃ ca karotha // te dāni pādehi ca mahendrakasya rājño abhigatā jayavuddhi ca se kṛtā // madrakarājā āha // kiṃ karomi tti // kuśo āha // kariṣyasi mama vacanaṃ // śvaśuro āha // kariṣyan ti // asti te dhītaro suvarṇasahasramaṇḍitāṃ kṛtvā ekamekasya rājño ekamekāṃ dhītaraṃ dehi jāmātaro bhontu / sukhaṃ anudvignaṃ vasiṣyasīti // rājñā mahendrakena teṣāṃ kṣatriyāṇāṃ sarveṣām ekamekā suvarṇasahasrapratimaṇḍitā dhītā dinnā suvarṇasandhīva putrapautrā // te dāni svakāni rājyāni visarjitā //
___gateṣu saptarājāneṣu śvaśuraṃ kuśo āmantrayati // aham api gamiṣyāmīti // madrakarājā āha // putri sudarśane tvaṃ evaṃ parākramayuktaṃ rājānaṃ śuraṃ dīrghadarśinaṃ ikṣvākuputraṃ mahābalaṃ mahākulīnaṃ arahase premnena ca gauravena ca upasthihituṃ / yaṃ nūnāhaṃ saparivāro sarvo ca adhisthāno saṃśayāno mokṣito // sādhū ti dhītā pituḥ vacanam aśroṣīt* // rājā dāni mahendrako mahatā satkāreṇa prabhūtaṃ ratnadānaṃ dattvā jāmātukasya sudarśanāye ca caturaṃgabalakāyaṃ saṃnāhayitvā visarjitā //
___so dāni yarthechite janapade āvāsito / tatra padmasare snānāya okasto //

Like what you read? Consider supporting this website: