Mahavastu [sanskrit verse and prose]

177,961 words | ISBN-10: 8120804813 | ISBN-13: 9788120804814

The Sanskrit edition of the Mahavastu: a lengthy work on Buddhist teachings and narratives belonging to the school of early Buddhism (Mahasanghika). This edition includes the verses as well as the prose sections. Original title: Mahāvastu-avādana (महावस्तु-अवादन), Mahāvastvavādana (महावस्त्ववादन, mahavastvavadana).

Section 2.451

devi bhūyo padminīṃ paśyanāya nirdhāvasi / ahaṃ pi tatra vāpīye manāsmi udakarākṣasena khādito hi //
___tatra rājakule āmrakāle rājakyehi āmrapālehi nānāprakārāṇi āmrāṇi praveśitāni // dāni sudarśanā devī tāni nānāprakārāṇi āmrāṇi dṛṣṭvā śvaśrum alindāṃ mahādevīṃ vijñapeti // bhaṭṭe icchāmi āmravanāni draṣtuṃ // alindā mahādevī āha // putri suṣṭhu paśyāhi śuve āmravanāni nirdhāvayiṣyāmi // tāye dāni alindāye mahādevīye āmrapālāṃ śabdāpayitvā āṇattikā dinnā // śvaḥ sudarśanā rājadhītā antaḥpureṇa sārdhaṃ āmravanāni paśyanāya nirdhāviṣyati tato āmravanaṃ siktasaṃsṛṣṭaṃ karotha / vasantacitrehi duṣyehi āmradaṇḍāni veṭhetha osaktapaṭṭadāmakalāpaṃ dhūpitadhūpanaṃ muktapuṣpāvakīrṇaṃ āmravanaṃ alaṃkarotha // te dāni udyānapālā mahādevīye alindāya vacanamātreṇa tam udyānaṃ āmravanaṃ alaṃkṛtaṃ // dāni alindā devī rājño kuśasya nivedayati // putra yaṃ khalu āṇesi śuve sudarśanā rājadhītā antaḥpureṇa sārdhaṃ rājakyam āmravanaṃ paśyanāya nirdhāviṣyati / yadi me paśyitukāmo si sudarśanāṃ rājadhītān tato prakṛtyaiva gatvā tatra pradeśe tiṣṭhāhi yathā te sudarśanā na jānāti eṣo so rājā kuśo ti // so mātur vacanaṃ pratiśrutvā prākṛtakena veṣeṇa prakṛtyaiva āmravanaṃ gatvā sarvasyārāmasya yo sarvaśobhano āmro tasya heṣṭā sthitaḥ // dāni sudarśanā antaḥpurikāhi parivṛtā mahatā rāja-ṛddhiye mahatā rājānubhāvena nānāprakārehi suvicitrehi rājarathehi āruhitvā āmravanaṃ prasthitā // dāni sudarśanā devī yānāto oruhitvā bahūhi devīśatehi parivṛtā taṃ āmravanaṃ praviṣṭā // yādṛśaṃ citrarathe miśrakāvane devānāṃ

Like what you read? Consider supporting this website: