Mahavastu [sanskrit verse and prose]

177,961 words | ISBN-10: 8120804813 | ISBN-13: 9788120804814

The Sanskrit edition of the Mahavastu: a lengthy work on Buddhist teachings and narratives belonging to the school of early Buddhism (Mahasanghika). This edition includes the verses as well as the prose sections. Original title: Mahāvastu-avādana (महावस्तु-अवादन), Mahāvastvavādana (महावस्त्ववादन, mahavastvavadana).

Section 2.452

trāyastriṃśānāṃ yātrakā kovidārā devaparivṛtā śobhanti tādṛśaṃ rājanyaṃ āmravanaṃ tāhi rājāntaḥpurikāhi parivṛto śobhati // dāni sudarśanā devī aparāhi sārdhaṃ tam āmravanaṃ anucaṃkramantī anuvicarantī varavarāṇi āmrāṇi uccinantī āmraphalāni ca bhujantī nānāprakārāṇi ca puṣpajātāni uccinantī yāvad āmravanasya madhye anuprāptā yatra rājā kuśo āsati // so dāni rājā kuśo āmramūlāto utthihitvā sudarśanāye devīye unmūrdhikāye āliṃgito // dāni sudarśanā bhītā santrastā jānāti vanapiśācenāsmi gṛhītā ti // dāni avidhāvidha tti praveśitā vanapiśācena khajjāmi vanapiśācena khajjāmi tti // dāni antaḥpurikā ito ca ito ca palāyanti / rājā kuśo sudarśanāya sārdhaṃ āmravane krīḍati ramati paricārayati sāpi sudarśanā avidhāvidhaṃ vakṣyati dhāvatha antaḥpurikāho vanapiśācena khajjāmi // dāni antaḥpurikā yaṃ kālaṃ jānanti yathābhiprāyo rājñā kuśena sudarśanāya sārdhaṃ krīḍitaṃ ramitaṃ paricāritaṃ tataḥ nānāprakārāṇāṃ puṣpāṇāṃ utsaṃge gṛhṇiyāna taṃ deśaṃ gatā // dāni bahūni devīśatāni puṣpamuṣṭīhi rājaṃ kuśaṃ okiranti śabdaṃ ca karonti / dhikpiśāca dhikpiśāca tti // so dāni kuśo sudarśanāṃ devīm ośiritvā rājakulaṃ praviṣṭo // tasyā dāni sudarśanāya devīye parivāreṇa saṃlagnaṃ balikarma kṛtaṃ / kaṭacchu jvālāpitā śāntaṃ śamitaṃ pāpaṃ diṣṭyāsi vanapiśācena jīvantī muktā ti // dāni sudarśanā devī aparāhi devīhi sārdhaṃ tahiṃ āmravane yathābhiprāyaṃ divasaṃ krīḍitvā ramitvā pravicārayitvā vikāle rājakulaṃ praviṣṭā // dāni sudarśanā rājño kuśasya śayanagṛhe praviṣṭā // rājā

Like what you read? Consider supporting this website: