Mahavastu [sanskrit verse and prose]

177,961 words | ISBN-10: 8120804813 | ISBN-13: 9788120804814

The Sanskrit edition of the Mahavastu: a lengthy work on Buddhist teachings and narratives belonging to the school of early Buddhism (Mahasanghika). This edition includes the verses as well as the prose sections. Original title: Mahāvastu-avādana (महावस्तु-अवादन), Mahāvastvavādana (महावस्त्ववादन, mahavastvavadana).

Section 2.422

agramahiṣī surucirā nāma prāsādikā darśanīyā akṣudrāvakāśā paramāya śubhavarṇapuṣkalatāya samanvāgatā // so dāni rājā subandhuḥ agramahiṣīya surucirāya sārdhaṃ rājārhe śayane śayitaḥ osaktapaṭṭadāmakalāpe dhūpitadhūpane muktapuṣpāvakīrṇe suvarṇamaye rūpyamaye dīpavṛkṣehi . . . . . kubjavāmanakirātavarṣavarakāṃcukīyehi jāgrantehi //
___atha khalu tato ikṣustambāto rātryā paścime yāme aruṇodghāṭakālasamaye mūladaṇḍāto kumāraḥ prādurbhūtaḥ prāsādiko darśanīyaḥ akṣudrāvakāśaḥ paramāye suvarṇapuṣkalatāye samanvāgataḥ // tato so kumāro surucirāye devīye pratigṛhīto // so dāni rājā subandhuḥ taṃ kumāraṃ ikṣustambāto prādurbhūtaṃ dṛṣṭvā vismito / āścaryaṃ kedṛśo eṣo satvo bhaviṣyati yo ikṣuto prādurbhūto // so dāni rājā subandhuḥ kumārasya saptarātraṃ ramanīyāṇi jātakarmāṇi karoti / śramaṇabrāhmaṇakṛpaṇavanīpakeṣu anye ca mahājanakāye saptāhaṃ viśrāṇeti annaṃ pānaṃ khādyaṃ bhojyaṃ gandhamālyavilepanaṃ vastrāṃ ca tailapranālikā pravāhitā ghṛtapranālikā pravāhitā nānāprakārāḥ pānapranālikā pravāhitā / mahanto jñātivargo samāgataḥ bahūni rājaśatāni samāgatāni bahūni brāhmaṇasahasrāṇi samāgatāni / mahanto āmodo subandhusya gṛhe vartati / tūryaśatāni saṃpravādyanti saṃgītiśatāni nivartanti // sarvaṃ nagaraṃ saptāhaṃ satkṛtaṃ // tad anupātraṃ rājā saptāhaṃ jātakarmāṇi kṛtvā saptāhasyātyayena tato rājā subandhuḥ brāhmaṇapurohitarājācāryāṇām āmantrayati // bhavanto kumārasya sadṛśaṃ nāmaṃ karotha // teṣāṃ dāni bhavati / eṣo kumāro ikṣuto jāto bhavatu imasya ikṣvāku tti nāmaṃ // te dāni brāhmaṇā rājño nivedenti yaṃ

Like what you read? Consider supporting this website: