Mahavastu [sanskrit verse and prose]

177,961 words | ISBN-10: 8120804813 | ISBN-13: 9788120804814

The Sanskrit edition of the Mahavastu: a lengthy work on Buddhist teachings and narratives belonging to the school of early Buddhism (Mahasanghika). This edition includes the verses as well as the prose sections. Original title: Mahāvastu-avādana (महावस्तु-अवादन), Mahāvastvavādana (महावस्त्ववादन, mahavastvavadana).

Section 2.421

tasya dāni rājño subandhusya śayanagṛhe mahanto ikṣustambo prādurbhūtaḥ / tasya dāni ikṣustambasya madhye ekaṃ ikṣuḥ sarvaśobhanaṃ prādurbhūtaḥ itarāṇīkṣustaṃbāny abhibhavati balenāpi varṇenāpi tejenāpi palāśenāpi // so dāni rājā subandhuḥ ikṣustambaṃ dṛṣṭvā vismito cintāsāgaram anupraviṣṭo // kasyedaṃ bhaviṣyati nimittaṃ kalyāṇaṃ pāpakaṃ // so dāni rājā subandhuḥ brāhmaṇapurohitarājācāryāṃ śabdāvitvā āmantreti // bhavanto śayanagṛhe me mahānto ikṣustambo prādurbhūto tasya ikṣustambasya madhye eko ikṣu sarvaśobhanaṃ prādurbhūtaṃ sarvā itarāṇy abhibhavati varṇenāpi tejenāpi palāśenāpi / taṃ bhavanto pratyavekṣatha jānatha kasyetaṃ nimittaṃ laṃcakaṃ pāpakaṃ yaṃ dāni vo kartavyaṃ taṃ karotha // te dāni brāhmaṇapurohitarājācāryās taṃ ikṣustambaṃ pratyavekṣanti paśyanti adbhutaṃ prāsādikaṃ darśanīyaṃ cakṣuramaṇīyaṃ dṛṣṭvā ca punaḥ rājño subandhusya jayena vaddhāpayitvā etad avocat* // diṣṭyā vṛddhi mahārāja kalyāṇaṃ nimittaṃ antaḥpure prādurbhūtaṃ / ato te mahārāja ikṣustambātaḥ kumāro prādurbhaviṣyati kṛtapuṇyo maheśākhyo mahātejo durāsado duṣpradharṣā duṣprasaho prāsādiko darśanīyo devānāṃ ca manuṣyāṇāṃ ca / taṃ devasya priyaṃ bhavatu // te dāni brāhmaṇā rājñā subandhunā praṇītena khādanīyabhojanīyena saṃtarpayitvā saṃpravārayitvā hiraṇyasuvarṇasya utsaṃgāṃ kṛtvā visarjitā //
___so dāni ikṣustambo ahorātrehi saṃvṛddho kālāntareṇa mahanto ikṣustambo saṃvṛtto so pi madhyamako ikṣustambo mahanto velupramāṇo ikṣu saṃjāto komalo ca darśanīyo ca pariṇāhavanto ca sarvān ikṣustambān abhibhavati // tasya dāni rājño subandhusya

Like what you read? Consider supporting this website: