Mahavastu [sanskrit verse and prose]

177,961 words | ISBN-10: 8120804813 | ISBN-13: 9788120804814

The Sanskrit edition of the Mahavastu: a lengthy work on Buddhist teachings and narratives belonging to the school of early Buddhism (Mahasanghika). This edition includes the verses as well as the prose sections. Original title: Mahāvastu-avādana (महावस्तु-अवादन), Mahāvastvavādana (महावस्त्ववादन, mahavastvavadana).

Section 2.234

yehi prāvṛtā pravrajeyāmaḥ te bhagavantam anuvartantā āhansuḥ // pravrajiṣyāmaḥ bhagavan* // te dāni bhagavatā ehibhikṣukāya ābhāṣṭā // ehatha bhikṣavaḥ chandakakālodāyī caratha tathāgate brahmacaryaṃ // teṣāṃ dāni bhagavatā ehibhikṣukāye ābhāṣṭānāṃ yaṃ kiṃcid gṛhiliṃgaṃ gṛhidhvajaṃ gṛhigupti gṛhikalpaṃ sarvaṃ samantarahitaṃ tricīvarā ca prādurbhūtā sambhṛtaṃ ca pātraṃ prakṛtisvabhāvasaṃsthitā ca keśā īryāpatho ca sānaṃ saṃsthihe tadyathāpi nāma varṣaśatopasampannānāṃ bhikṣūṇāṃ eṣā āyuṣmantānāṃ chandakakālodāyināṃ pravrajyā upasampadā bhikṣubhāvo //
___āyuṣmāṃ udāyī bhagavantam āha // bhagavaṃ yaśodharā bhagavato anuvratā bhagavato tapovane duṣkaraṃ carantasya yaśodharāpi lūkhaṃ āhāram āharesi prākṛtāni ca vastrāṇi dhāresi rājārahāṇi śayyāsanāni utsṛjya tṛṇasaṃstarake seyyāṃ kalpesi // bhikṣū bhagavantaṃ pṛcchanti // kathaṃ bhagavaṃ yaśodharā bhagavato anuvratā // bhagavān āha // na bhikṣavo etarahiṃ eva yaśodharā mama anuvratā // anyadāpi yaśodharā mama anuvratā // bhikṣū āhansuḥ // anyadāpi bhagavaṃ // bhagavān āha // anyadāpi hi bhikṣavo //
___bhūtapūrvaṃ bhikṣavo atītamadhvāne anyatarasmiṃ araṇyāyatane śiriprabho nāma mṛgo prativasati prāsādiko darśanīyo susaṃsthitaśarīro raktehi khurehi raktehi pādehi aṃjitehi akṣīhi paṃcaśatamṛgayūthaṃ pariharati // tasya dāni mṛgarājño agramahiṣī / tasya prabhāvānuraktā anuvratā ca // tena mṛgeṇa muhūrtam api vinābhāvo na bhavati // aparo ca nīlako nāma lubdhako / tena tahiṃ araṇyāyatane mṛgāṇāṃ

Like what you read? Consider supporting this website: