Mahavastu [sanskrit verse and prose]

177,961 words | ISBN-10: 8120804813 | ISBN-13: 9788120804814

The Sanskrit edition of the Mahavastu: a lengthy work on Buddhist teachings and narratives belonging to the school of early Buddhism (Mahasanghika). This edition includes the verses as well as the prose sections. Original title: Mahāvastu-avādana (महावस्तु-अवादन), Mahāvastvavādana (महावस्त्ववादन, mahavastvavadana).

Section 2.233

etam evaṃrūpaṃ ugratapaṃ kumārasya śrutvā rājā śuddhodano āpṛṣṭapuruṣāṇāṃ sakāśāto mahāprajāpatī ca gautamī yaśodharā ca sarvaṃ ca śākyarāṣṭraṃ utkaṇṭhitā / api ca nāma kumāro kṣemeṇa tāvad ugrāto tapāto vyutthito yeya // yaśodharāye pi etad abhūṣi / na etaṃ mama sādhu bhaveya na pratirūpaṃ yam ahaṃ āryaputreṇa duḥkhitena duṣkaraṃ carantena tṛṇasaṃstarakena lūhāhāreṇa aham iha rājakule rājārhāṇi bhojanāni bhuṃjeyaṃ rājārahāṇi pānāni pibeyaṃ rājārhāṇi vastrāṇi dhārayeyaṃ rājārhāṇi śayyāsanāni kalpayeyaṃ // yaṃ nūnāhaṃ pi lūkhaṃ ca āhāraṃ āhareyaṃ prākṛtāni ca vastrāṇi dhārayeyaṃ tṛṇasaṃstare pi śayyāṃ kalpayeyaṃ // dāni lūkhaṃ ca āhāraṃ āharesi prākṛtāni pi vastrāṇi dhārayesi tṛṇasaṃstarake pi śayyāṃ kalpayesi //
___yadā ca bhagavāṃ pravṛttapravaradharmacakro rājagṛhe viharati ardhatrayodaśabhikṣuśataparivārito tadā rājñā śuddhodanena cchandako ca kālodāyī ca rājagṛhaṃ preṣitā bhagavato dūtā / anukampitā bhagavatā devā manuṣyā ca jñātīṃ pi bhagavān anukaṃpatu / yaṃ ca bhagavāṃ vadeyya taṃ karetha // te pi kapilavastuno rājagṛham anuprāptā bhagavantaṃ ca upasaṃkrāntā yaṃ ca rājño śuddhodanasya saṃdeśaṃ sarvasya jñātivargasya taṃ sarvaṃ bhagavato ārocitaṃ // bhagavāṃ ca kālajño velajño samayajño kālaṃ ca velaṃ ca samayaṃ ca āgamayati jātibhūmiṃ gamanāye // bhagavāṃ chandakakālodāyīn āmantrayati // pravrajiṣyatha cchandakakālodāyī // te avacaṃsu // rājñā śuddhodanena āṇattā yaṃ vo bhagavāṃ vadeyya taṃ kuryātha // yaṃ ca paśyanti nāpy atra nāpito nāpi kāṣāyāṇi

Like what you read? Consider supporting this website: