Mahavastu [sanskrit verse and prose]

177,961 words | ISBN-10: 8120804813 | ISBN-13: 9788120804814

The Sanskrit edition of the Mahavastu: a lengthy work on Buddhist teachings and narratives belonging to the school of early Buddhism (Mahasanghika). This edition includes the verses as well as the prose sections. Original title: Mahāvastu-avādana (महावस्तु-अवादन), Mahāvastvavādana (महावस्त्ववादन, mahavastvavadana).

Section 2.219

rakṣataḥ tathā tava hataṃ mṛgaviṣaṃ bhavatu // so dāni ṛṣikumāro teṣāṃ mātāpitṝṇāṃ tejānubhāvena satyavacanena svakena ca sucaritatejena yathā śayitako puruṣo buddyeyā tathā vijṛmbhanto utthito //
___bhagavān āha // syāt khalu punar bhikṣavaḥ yuṣmākam evam asyād anyaḥ sa tena kālena tena samayena śyāmako ṛṣikumāro // naitad evaṃ draṣṭavyaṃ // tat kasya hetoḥ // ahaṃ so bhikṣavaḥ tena kālena tena samayena śyāmako nāma ṛṣikumāro abhuṣi // anyo so bhavati rṣi śyāmakasya pitā / eṣo śuddhodano rājā taṃ kālaṃ śyāmakasya pitā abhuṣi // anyā tena kālena tena samayena śyāmakasya ṛṣikumārasya pāragā nāma mātā abhūṣi / eṣā māyādevī abhūṣi // anyo so peliyakṣo nāma kāśirājā abhūṣi // naitad evaṃ draṣṭavyaṃ // tat kasya hetoḥ // eṣa bhikṣavaḥ ānandasthaviras tena kālena tena samayena peliyakṣo nāma kāśirājā abhūṣi // tadāpi bhikṣavaḥ eṣa śuddhodano rājā mama kāraṇena kālagato ti śrutvā na śraddadhāti / na so mahārāja kālagato śyāmakaśiri mṛgaviṣeṇa so mohito / nehi tvaṃ asmākaṃ taṃ pradeśaṃ vayaṃ taṃ mṛgaviṣaṃ satyavacanena haniṣyāmaḥ taṃ ca śyāmakaśiriṃ utthāpeṣyāmaḥ // etarahiṃ pi eṣa śuddhodano rājā mama arthāya kālagato ti śrutvā nābhiśraddadhāti //

_____samāptaṃ śyāmakajātakasya parikalpaṃ //

lokottarasya loke aparimitayaśasya lokanāthasya /
pūrvacaritaṃ bhagavato . . . guṇavato pravakṣyāmi //
na hi bodhisatvacaritaṃ sadevagandharvamānuṣe loke /

Like what you read? Consider supporting this website: