Mahavastu [sanskrit verse and prose]

177,961 words | ISBN-10: 8120804813 | ISBN-13: 9788120804814

The Sanskrit edition of the Mahavastu: a lengthy work on Buddhist teachings and narratives belonging to the school of early Buddhism (Mahasanghika). This edition includes the verses as well as the prose sections. Original title: Mahāvastu-avādana (महावस्तु-अवादन), Mahāvastvavādana (महावस्त्ववादन, mahavastvavadana).

Section 2.218

iha yuṣmākaṃ upasthānaṃ kariṣyāmi yathā śyāmakaśirisya upasthitaṃ tathā va ca upasthihiṣyāmi // te dāni āhansuḥ // mahārāja vayaṃ andhā cakṣurhīnā na pratibalā taṃ pradeśaṃ gantuṃ vinā praṇetareṇa / tan netu mahārājā asmākaṃ taṃ pradeśaṃ yatra śyāmakaśiriḥ // vayan taṃ ṛṣikumāraṃ satyavākyena upasthāpeṣyāmaḥ satyavkyena ca taṃ mṛgaviṣaṃ haniṣyāma // tasya rājño bhavati / yādṛśā ime ṛṣayo mahābhāgā pratibalā ete tam upasthāpayituṃ // so āha // nemi vaḥ bhagavantaṃ pradeśaṃ yatra śyāmakaśirī //
___te dāni tasya rājño skandhe hastaṃ dattvā taṃ pradeśaṃ gatā // śyāmaka-ṛṣisya śīrṣaṃ utsaṃge kṛtvā pāragā śyāmakaśirisya mātā mukhamaṇḍalaṃ pāṇinā saṃparimārjantī bahuprakāraṃ rodati paridevati // śūnyo āśramapadaḥ śyāmkaśiriṇā vihīno bhaviṣyati / vanadevatā karuṇaṃ paridevitvā gamiṣyati / mṛgapakṣiṇo pi śyāmakaśiriṃ apaśyantaḥ āśramapadāto karuṇaṃ paridevantā gamiṣyanti //
___ṛṣi āha // pārage rodāhi śocāhi kiṃ ruṇḍena śocitena kiṃcid artho bhavati // vayam pi ugratapacīrṇavaritāvino brahmacārī samarthā vayaṃ etaṃ satyavacanena utthāpayituṃ / taṃ karoma satyavacanaṃ yenāsya mṛgaviṣaṃ haniṣyāmaḥ jīvitaṃ ca upasthapeṣyāmaḥ // tehi dāni tasya satyavacanena taṃ mṛgaviṣaṃ hataṃ // yathā tvayā putra na jātu kasyacid viṣamaṃ cintitaṃ maitracitto sarvasatveṣu tathā tava hato mṛgaviṣo bhavatu // yathā tvayā na jātu adattvā mātāpitṝṇāṃ ātmano āhāraṃ kṛtaṃ tathā tava hataṃ mṛgaviṣaṃ bhavatu // yathā tava putra mātāpitarau nityakālaṃ śīlaṃ pariśuddhaṃ

Like what you read? Consider supporting this website: