Mahavastu [sanskrit verse and prose]

177,961 words | ISBN-10: 8120804813 | ISBN-13: 9788120804814

The Sanskrit edition of the Mahavastu: a lengthy work on Buddhist teachings and narratives belonging to the school of early Buddhism (Mahasanghika). This edition includes the verses as well as the prose sections. Original title: Mahāvastu-avādana (महावस्तु-अवादन), Mahāvastvavādana (महावस्त्ववादन, mahavastvavadana).

Section 2.159

uttarakuruṃ sāgaragiriparyantāṃ akhilāṃ akaṇṭakāṃ adaṇḍena aśastreṇa anutpīḍena dharmeṇa abhivijinitvā adhyāvasiṣyasi //
___rāhulo tuṣitabhavanāc cyavitvā mātuḥ kukṣim okrame ardharātre samaye // bodhisatvo pratibuddho paśyati antaḥpuram osuptaṃ kācid vīṇām upaguhya kācid veṇu kācin nakulaṃ kācit sughoṣaṃ kācit tūṇakaṃ kācic candīsakaṃ kācit sambhārikāṃ kācit* mahatīṃ kācid vipaṃcikāṃ kācid ḍhakkapaṭahaṃ kācid vallakiṃ kācit* mṛdaṃgaṃ kācit* mukundaṃ kācit paṇavaṃ kācid* jharjharakaṃ kācid āliṃgaṃ kācit parivādinīṃ kācid gale hastaṃ kṛtvā kācit* mṛdaṃgaṃ śīrṣe kṛtvā kācit parasparasya utsaṃge śīrṣaṃ kṛtvā kācit parasparasya aṃśe bāhāṃ kṛtvā kācit parasparasya upagṛhya kācid vāmadakṣiṇāto vikṣiptagātrā kāsāṃcit* mukhāto lālā śravati // bodhisatvasya evaṃ dharaṇīgatam antaḥpuraṃ pratikaṇṭhaṃ dṛṣṭvā antepure śmaśānasaṃjñā utpannā // bodhisatvena paryaṅkāto utthihitvā kaśikasūkṣmāṇi prāvṛtāni karaṇḍakāto gṛhya chandako ca naṃ upasthāpako upasthāpito // upanāmehi me chandaka aśvaṃ kaṇṭhakaṃ // chandaka āha // kumāra ardharātre samayo kiṃ imasmiṃ deśakāle aśvakāryaṃ // vaiśravaṇabhavanasadṛśo veśmo abhirama kiṃ te aśvakāryaṃ imaṃ deśakālaṃ / apsaragaṇasannibhaṃ antaḥpuraṃ abhirama kin te aśvakāryaṃ // evam idānīṃ bahuprakāraṃ chandako ālapati / kumāra nāyam aśvakālo

Like what you read? Consider supporting this website: