Mahavastu [sanskrit verse and prose]

177,961 words | ISBN-10: 8120804813 | ISBN-13: 9788120804814

The Sanskrit edition of the Mahavastu: a lengthy work on Buddhist teachings and narratives belonging to the school of early Buddhism (Mahasanghika). This edition includes the verses as well as the prose sections. Original title: Mahāvastu-avādana (महावस्तु-अवादन), Mahāvastvavādana (महावस्त्ववादन, mahavastvavadana).

Section 2.160

rājārahehi kumāra śayanehi imaṃ śayanakālaṃ kiṃ idānīm aśvakāryaṃ // kumāro āha // chandaka idānīṃ me aśvakāryaṃ upanāmehi me kaṇṭhakaṃ // chandakasya bhavati / yathā kumāro imasmiṃ deśakāle kaṇṭhakaṃ sukhaprasuptasya janasya nūnaṃ kumāro abhiniṣkramitukāmo // tena dāni kaṇṭhakaṃ pallānayantena uccena svareṇa ārāvaṃ muktaṃ yathā rājā budhyeya jano ca sarvo kapilavastusmiṃ / chandakasvareṇa na dāni tataḥ kocid vibudhyati / devehi sarvasya janasya ābhyantarasya bāhirasya osopanaṃ kṛtaṃ / kaṇṭhakenāpi bodhisatvasya upanāmayantena uccena svareṇa hīṣitaṃ mama hīṣaṇaśabdena rājā śuddhodano vibuddhiṣyati janakāyo ca tena samantāyojanaṃ svareṇa abhivijñāpitaṃ na kocid vibudhyati // devakoṭisahasriyo kapilavastuṃ samāgatāḥ gandhamālyam ādāya bodhisatvasya abhiniṣkramantasya pūjārthaṃ //
___bodhisatvo kaṇṭhakaṃ hayarājaṃ ārūḍho devasahasrehi ca nabhagatehi puṣpavarṣaṃ osṛṣṭaṃ maṇḍaravāṇi mahāmaṇḍaravāṇi karkāravāṇi mahākarkāravāṇi rocamānāni mahārocamānāni maṃjūṣakāṇi mahāmaṃjūṣakāṇi bhīṣmāṇi mahābhīṣmāṇi samantagandhāni mahāsamantagandhāni pārijātakāni divyāni suvarṇapuṣpāṇi divyāni rūpyapuṣpāṇi divyāni ratnapuṣpāṇi divyāni candanacūrṇāni divyāni agurucūrṇāni divyāni keśaracūrṇāni divyāni tamālapatracūrṇāni divyāni ca gandhodakaśītalāni kapilavastunaḥ samantena ṣaṣṭi yojanāni jānumātraṃ divyaṃ kusumaughaṃ saṃvṛttaṃ samantāc ca ṣaṣṭi yojanāni divyagandhodakena kardamaṃ saṃvṛttaṃ abhavat* rutāni ca divyāni koṭisahasraniyutā saṃpravādyensuḥ divyāni ca saṃgīti nirvartensuḥ apsarasahasrāṇi ca praṇadyensuḥ

Like what you read? Consider supporting this website: