Mahavastu [sanskrit verse and prose]

177,961 words | ISBN-10: 8120804813 | ISBN-13: 9788120804814

The Sanskrit edition of the Mahavastu: a lengthy work on Buddhist teachings and narratives belonging to the school of early Buddhism (Mahasanghika). This edition includes the verses as well as the prose sections. Original title: Mahāvastu-avādana (महावस्तु-अवादन), Mahāvastvavādana (महावस्त्ववादन, mahavastvavadana).

Section 1.353

sthapetvā guhāye dvāraṃ suṣṭhu pidhitvā mahāpāṃśurāśiṃ kṛtvā nagaraṃ kapilavastuṃ praviṣṭāḥ // tasyā dāni dārikāye tahiṃ guhāye vasantīye tena nivātena ca saṃrodhena ca tasyā guhāye uṣmeṇa sarvaṃ ca kuṣṭhavyādhiṃ visrutaṃ śarīraṃ caukṣaṃ nirvraṇaṃ uttamarūpasaṃjātaṃ nāpi jñāyate mānuṣikā eṣā ti // tahiṃ dāni uddeśe vyāghro paryāhiṇḍanto āgato //
ghrāṇaiḥ paśyanti paśavaḥ vedaiḥ paśyanti brāhmaṇāḥ /
cāraiḥ paśyanti rājāno cakṣubhyām itarā prajā iti //
so dāni vyāghro taṃ manuṣyagandham upajighrati // tena dāni taṃ manuṣyagandham upajighritvā taṃ mahāpāṃśurāśiṃ pādehi apakarṣitaṃ // tatra ca avidūre kolo nāma rāja-ṛṣiḥ prativasati paṃcābhijño caturdhyānalābhī // tasya taṃ āśramapadaṃ mūlopetaṃ patropetaṃ puṣpopetaṃ phalopetaṃ pānīyopetaṃ nānāvṛkṣasampannaṃ ramaṇīyaṃ // so dāni rṣi āśramapadaṃ anucaṃkramanto anuvicaranto taṃ deśam āgato yatra śākyakanyā guhāyaṃ nihitikā // tenāpi vyāghreṇa sarvaṃ taṃ pāṃśurāśiṃ pādena apakarṣitaṃ kāṣṭhāvaśeṣaṃ saṃvṛttaṃ // so dāni vyāghro taṃ ṛṣiṃ dṛṣṭvā osakkito ṛṣiṇā // vyāghreṇa tatpāṃśu apakarṣitakaṃ dṛṣṭvā ṛṣisya kautūhalaṃ saṃjātaṃ // tena dāni ṛṣiṇā tāni kāṣṭhāni apakarṣitāni tasyā guhāye dvāram apāvṛtaṃ // tena śākyakanyā dṛṣṭā uttamavīryeṇa nāpi jñāyati mānuṣikā ti // eṣo ṛṣi pṛcchati // bhadre tvaṃ ti // mānuṣikā āha // ahaṃ kapilavastuto amukasya śākyasya dhītā // sāhaṃ kuṣṭhavyādhinā parigatā iha jīvantikā evaṃ vivarjitā // tasya tāṃ śākyakanyāṃ dṛṣṭvā uttamarūpadharāṃ tīvro rāgo prādurbhūtaḥ //

Like what you read? Consider supporting this website: