Mahavastu [sanskrit verse and prose]

177,961 words | ISBN-10: 8120804813 | ISBN-13: 9788120804814

The Sanskrit edition of the Mahavastu: a lengthy work on Buddhist teachings and narratives belonging to the school of early Buddhism (Mahasanghika). This edition includes the verses as well as the prose sections. Original title: Mahāvastu-avādana (महावस्तु-अवादन), Mahāvastvavādana (महावस्त्ववादन, mahavastvavadana).

Section 1.354

kiṃcāpi tāvac cirabrahmacārī
na cāsya rāgānuśayo samūhato /
puno pi so rāgaviṣo prakupyati
tiṣṭhaṃ yathā kāṣṭhagataṃ anūhataṃ //
so dāni rājarṣiḥ tāye śākyakanyāye sārdhaṃ saṃyogaṃ gato dhyānehi ca abhijñāhi ca bhraṣṭo // so dāni tāṃ śākyakanyāṃ gṛhya āśramapadaṃ gato // dāni śākyakanyā tahiṃ āśramapade kolena rājarṣiṇā sārdhaṃ saṃvasati // ṣoḍaśa bālāṃ yamalāṃ putrāṃ prajātā // dvātriṃśa ṛṣikumārā prāsādikā darśanīyā ajinajaṭādharāḥ // te dāni yaṃ kālaṃ vivṛddhā ṛṣikumārā tato mātare kapilavastuṃ visarjitā // gacchatha putrā kapilavastuṃ mahānagaraṃ amuko nāma śākiyo mama pitā vo mātāmaho // tasya amukasya putrā te vo mātulakā yobhūyena śākyamahattarakā jñātikā mahanto vo kulavaṃśo // te yuṣmākaṃ vṛttiṃ saṃvidheṣyanti // tāye śikṣitā yathā śākyānāṃ samudācāraṃ // evaṃ vo śākyapariṣā upasaṃkramitavyā // evam abhivādanaṃ kartavyaṃ / evaṃ niṣīditavyaṃ // sarve śākyasamudācāraṃ saṃdiśitvā visarjitā // te mātāpitṛṇām abhivādetvā pradakṣiṇaṃ kṛtvā gatā anupūrveṇa kapilavastum anuprāptāḥ //
___sarve yathāyuṣkāye paṭipāṭikāye kapilavastuṃ praviśanti // tān ṛṣikumārāṃ dṛṣṭvā mahājanakāyo samanvāharati // aho yādṛśā ṛṣikumārāḥ prāsādikā darśanīyā ca ajinajaṭādhāriṇo // te dāni mahatā janakāyena parivāritā śākyānāṃ saṃsthāgāram upasaṃkrāntāḥ // paṃcamātrāṇi ca śākyaśatāni saṃsthāgāre sanniṣaṇṇāni abhūnsu saṃnipatitāni kenacid eva karaṇīyena // te dāni yathā tāye mātari saṃdiṣṭā tena samudācāreṇa śākyapariṣām upasaṃkrāntā // śākyapariṣā ṛṣikumārāṇāṃ taṃ

Like what you read? Consider supporting this website: