Mahavastu [sanskrit verse and prose]

177,961 words | ISBN-10: 8120804813 | ISBN-13: 9788120804814

The Sanskrit edition of the Mahavastu: a lengthy work on Buddhist teachings and narratives belonging to the school of early Buddhism (Mahasanghika). This edition includes the verses as well as the prose sections. Original title: Mahāvastu-avādana (महावस्तु-अवादन), Mahāvastvavādana (महावस्त्ववादन, mahavastvavadana).

Section 1.348

satvo abhūṣi sarvaprāsādiko ca sarvamaheśākhyo ca taṃ saṃmanyensuḥ // bhavān asmākaṃ satvaṃ nigrahārahaṃ nigṛhṇātu pragrahārahaṃ ca pragṛhṇātu vayaṃ te sarvasatvānāṃ agratāye saṃmanyema svakasvakeṣu śālikṣetreṣu ṣaṣṭhaṃ śālibhāgaṃ dadāma // mahatā janakāyena saṃmato ti mahāsammato ti saṃjñā udapāsi // arahati śālikṣetreṣu śālibhāge ti rājā ti saṃjñā udapāsi / samyak rakṣati paripāleti mūrdhnābhiṣiktaḥ . . . . . . saṃjñā udapāsi / mātāpitṛsamo naigamajānapadeṣu tti jānapadasthāmavīryaprāpto ti saṃjñā udapāsi // tenāhaṃ rājā kṣatriyo mūrdhnābhiṣikto janapadasthāmavīryaprāpto ti //
___rājño sammatasya putro kalyāṇo kalyāṇasya putro ravo ravasya putro upoṣadho upoṣadhasya putro rājā māndhāto // rājño māndhātasya putrapautrikāyo naptapranaptikāyo bahūni rājasahasrāṇi / paścimako śākete mahānagare sujāto nāma ikṣvākurājā abhūṣi // sujātasya khalu ikṣvākurājño paṃca putrā abhūṣi opuro nipuro karakaṇḍako ulkāmukho hastikaśirṣo / paṃca ca dhītaro kumāriyo śuddhā vimalā vijitā jalā jalī // jento nāma kumāro vailāsikāye putro // tasya mātā jentī nāma // tāye rājā sujāto strīdharmeṇa ārādhito / tasya rājā prīto saṃvṛtto // prītena rājñā jentī vareṇa pravāritā // jentī vareṇa pravāremi / yaṃ me varaṃ yācasi taṃ te varaṃ dadāmi // dāni āha // mahārāja yāvatā khu mātāpitaraṃ āpṛcchāmi tato devasya sakāśāto varaṃ yāciṣyāmi // tāye mātāpitṝṇāṃ ārocitaṃ // rājñāhaṃ pravāritā tad yuṣmākaṃ kiṃ varam ucyati kiṃ rājño varaṃ yācāmi // tehi

Like what you read? Consider supporting this website: