Mahavastu [sanskrit verse and prose]

177,961 words | ISBN-10: 8120804813 | ISBN-13: 9788120804814

The Sanskrit edition of the Mahavastu: a lengthy work on Buddhist teachings and narratives belonging to the school of early Buddhism (Mahasanghika). This edition includes the verses as well as the prose sections. Original title: Mahāvastu-avādana (महावस्तु-अवादन), Mahāvastvavādana (महावस्त्ववादन, mahavastvavadana).

Section 1.349

dāni yasya yaṃ mataṃ so taṃ jalpati // grāmavaraṃ yācāhi tti // tahiṃ aparā parivrājikā paṇḍitā nipuṇā medhāvinī // āha // jenti tvaṃ vailāsikāye dhītā tava putro na kiṃcit paitṛkasya dravyasya prabhavati kiṃ puna rājyasya // ete paṃca kumārā kṣatriyakanyāputrāḥ te paitṛkasya rājyasya ca dravyasya ca prabhavanti // tvaṃ ca rājñā vareṇa pravāritā rājā ca sujāto aprativacano satyavādī yathāvādī tathākārī taṃ tuvaṃ rājño varaṃ yācāhi // ete paṃca kumārā rājyāto vipravāsetvā mama putraṃ jentaṃ kumāraṃ yuvarājye abhiṣiṃcāhīti // eṣa devasya atyayena śākete mahānagare rājā bhaviṣyatīti tato tava sarvaṃ bhaviṣyati // tāye rājā sujāto evaṃ varaṃ yācito // mahārāja etāṃ paṃca kumārāṃ rājyāto vipravāsetvā jentaṃ kumāraṃ yuvarājye abhiṣicāhi / yathaiṣo devasya atyayena śākete mahānagare rājā bhaveya // etaṃ me varaṃ detu rājā // sujāto śrutvā durmanā saṃvṛtto teṣāṃ kumārāṇāṃ premnena na ca śakyaṃ varaṃ dattvā anyathā kartuṃ // rājā jentīye devīye āha // evam astu dinnaṃ bhavatu etaṃ varaṃ // varadānaṃ nāgarehi jānapadehi ca śrutaṃ kumārāṃ vipravāsetvā jentaṃ kumāraṃ vailāsikāye putraṃ yuvarājye abhiṣiṃciṣyatīti // tatra janakāye utkaṇṭho kumārāṇāṃ guṇamāhātmyena kumārāṇāṃ gatiḥ asmākaṃ gatiḥ // rājñā sujātena śrutaṃ mahājanakāyo śāketāto janapadāto kumārehi sārdhaṃ vipravasiṣyanti iti // tena śākete mahānagare ghoṣaṇā kārāpitā // yo kumārehi saha śāketāto vipravasiṣyati tasya yena kāryaṃ taṃ rājakṛtyā kośāto dīṣyati // yeṣāṃ hastihi kāryaṃ aśvehi rathehi yugyehi yānehi śakaṭehi pravahaṇehi balivardehi masniyehi ajehi eḍakehi dhanehi cānyena vastreṇa alaṃkārehi

Like what you read? Consider supporting this website: