Mahavastu [sanskrit verse and prose]

177,961 words | ISBN-10: 8120804813 | ISBN-13: 9788120804814

The Sanskrit edition of the Mahavastu: a lengthy work on Buddhist teachings and narratives belonging to the school of early Buddhism (Mahasanghika). This edition includes the verses as well as the prose sections. Original title: Mahāvastu-avādana (महावस्तु-अवादन), Mahāvastvavādana (महावस्त्ववादन, mahavastvavadana).

Section 1.347

pi adinnam anyātakaṃ śālim ādiyasi // dvitīyaṃ pi bhikṣavaḥ so satvo taṃ satvam etad avocat* // tena hi bho satva na punar evaṃ bhaviṣyati // tṛtīyakaṃ pi bhikṣavaḥ tasya satvasya śālihāraṃ gatasyaitad abhavat* // kiṃ sya nāma ahaṃ bhaviṣyaṃ kena sya nāma jīvikāṃ kalpayiṣyaṃ svake śālibhāge kṣīṇe // yaṃ nūnāham adinnam anyātakaṃ śālim ādiyeyaṃ // tṛtīyakaṃ pi bhikṣavaḥ so satvo svakaṃ śālibhāgaṃ parirakṣanto adinnam anyātakaṃ śālim ādiyati // adrākṣīd bhikṣavaḥ so satvo taṃ satvaṃ tṛtīyakaṃ pi adinnam anyātakaṃ śālim ādiyantaṃ // dṛṣṭvā ca punar yena so satvo ten'; upasaṃkramitvā taṃ satvaṃ daṇḍena paritāḍayanto evam āha // asti nāma tvaṃ bho satva yāvat tṛtīyakaṃ pi adinnam anyātakaṃ śālim ādiyasi // atha khalu bhikṣavaḥ so satvo ubhau bāhāṃ pragṛhya vikrande vikrośe // adharmo bhavanto loke prādurbhūtaḥ asaddharmo bhavanto loke prādurbhūtaḥ yatra nāma loke daṇḍādānaṃ prajñāyati // atha khalu bhikṣavaḥ so satvo pṛthivīyaṃ daṇḍam āveṣṭitvā ubhau bāhū pragṛhya vikrande vikrośe // adharmo bhavanto loke prādurbhūto asaddharmo bhavanto loke prādurbhūtaḥ yatra hi nāma adinnādānaṃ ca mṛṣāvādaṃ ca loke prajñāyati // evaṃ ca punar bhikṣavaḥ imeṣāṃ trayāṇāṃ pāpakānāṃ akuśalānāṃ dharmāṇāṃ prathama evam eva loke prādurbhāvo tadyathādinnādānasya mṛṣāvādasya daṇḍādānasya ca //
___atha khalu bhikṣavaḥ te satvā saṃdhāvensuḥ saṃnipatensuḥ saṃdhāvitvā saṃnipatitvā saṃmantrensuḥ // yaṃ nūnaṃ vayaṃ bhavanto yo asmākaṃ satvo sarvaprāsādiko sarvamaheśākhyo ca taṃ saṃmanyemaḥ yo asmākaṃ nigrahārahaṃ ca nigṛhṇīyā pragrahārahaṃ ca pragṛhṇeyā deśaye cāyaṃ svakasvakeṣu śālikṣetreṣu śālibhāgaṃ // atha khalu bhikṣavas te satvā yo sānaṃ

Like what you read? Consider supporting this website: