Mahavastu [sanskrit verse and prose]

177,961 words | ISBN-10: 8120804813 | ISBN-13: 9788120804814

The Sanskrit edition of the Mahavastu: a lengthy work on Buddhist teachings and narratives belonging to the school of early Buddhism (Mahasanghika). This edition includes the verses as well as the prose sections. Original title: Mahāvastu-avādana (महावस्तु-अवादन), Mahāvastvavādana (महावस्त्ववादन, mahavastvavadana).

Section 1.346

tadāhārā ciraṃ dīrgham adhvānaṃ hi tiṣṭhema // yato ca sānaṃ kecit pāpakā akuśalā dharmā prajñāyensuḥ atha se śālisya kaṇo ca tuṣo ca paryavanahe // yo ca śāyaṃ lūno so kālyaṃ na jāto na pakvo na virūḍho avadānaṃ pi ca se prajñāyati // yo pi kālyaṃ lūno so sāyaṃ na jāto ba pakvo na virūḍho avadānaṃ pi ca se prajñāyati // yaṃ nūnaṃ vayaṃ śālikṣetrāṇi vibhajema sīmāṃ nayemaḥ // imaṃ bhavantānāṃ śālikṣetraṃ imam asmākaṃ māpayemaḥ // atha khalu bhikṣavas te satvāḥ śālikṣetrāṇāṃ sīmā nayensuḥ // imaṃ bhavantānāṃ śālikṣetraṃ imam asmākaṃ //
___atha khalu bhikṣavaḥ anyatarasya satvasya śālihāraṃ gatasya etad abhavat* // kiṃ sya nāma ahaṃ bhaviṣyaṃ kena sya nāma jīvitaṃ kalpeṣyaṃ svake śalibhāge kṣīṇe // yaṃ nūnāhaṃ adinnaṃ anyātakaṃ śālim ādiyeyaṃ // atha khalu bhikṣavo so satvo svakaṃ śālibhāgaṃ parirakṣanto adinnam anyatākaṃ śālibhāgam ādiyeya // adrākṣīd bhikṣavo anyataraḥ satvo taṃ satvam adinnam anyātakaṃ śāliṃ ādiyantaṃ dṛṣṭvā ca punar yena so satvo tenopasaṃkramitvā taṃ satvam etad avocat* // api nāma tvaṃ bho satva adinnam anyātakaṃ śālim ādiyasi // evam ukte bhikṣavaḥ so satvas taṃ satvam etad avocat* // tena hi bho satva na punar evaṃ bhaviṣyati // dvitīyaṃ pi bhikṣavas tasya satvasya śālihāraṃ gatasya etad abhavat* // kiṃ sya nāma ahaṃ bhaviṣyaṃ kena sya nāma ahaṃ jīvikāṃ kalpeṣyaṃ svake śālibhāge kṣīṇe // yaṃ nūnāhaṃ adinnam anyātakaṃ śālim ādiyeyaṃ // dvitīyaṃ pi bhikṣavaḥ so satvo svakaṃ śālibhāgaṃ parirakṣanto adinnam anyātakaṃ śālim ādiyet* // adrākṣīd bhikṣavaḥ so satvas taṃ satvaṃ dvitīyakaṃ pi adinnam anyātakaṃ śālim ādiyantaṃ // dṛṣṭvā ca punar yena so satvo tenopasaṃkramitvā taṃ satvam etad avocat* // asti nāma tvaṃ bho satva yāva dvitīyakaṃ

Like what you read? Consider supporting this website: