Mahavastu [sanskrit verse and prose]

177,961 words | ISBN-10: 8120804813 | ISBN-13: 9788120804814

The Sanskrit edition of the Mahavastu: a lengthy work on Buddhist teachings and narratives belonging to the school of early Buddhism (Mahasanghika). This edition includes the verses as well as the prose sections. Original title: Mahāvastu-avādana (महावस्तु-अवादन), Mahāvastvavādana (महावस्त्ववादन, mahavastvavadana).

Section 1.345

tārakarūpā prajñāyensuḥ // tārakarūpehi prajñāyantehi nakṣatrapathā prajñāyensuḥ / nakṣatrapathehi prajñāyantehi rātriṃdivā prajñāyensuḥ / rātriṃdivehi prajñāyantehi māsārdhamāsā prajñāyensuḥ / māsārdhamāsehi prajñāyantehi ṛtusaṃvatsarā prajñāyensuḥ // te vayaṃ bhavanto taṃ pṛthivīrasam āhāram āharantā taṃvarṇā taṃbhakṣā tadāhārā ciraṃ dīrgham adhvānaṃ tiṣṭhema // yato ca sānaṃ kecit pāpakā akuśalā dharmā prajñāyensuḥ yato ca mo kecid bhavanto pāpakā akuśalā dharmāḥ prajñāyensuḥ atha so pṛthivīraso antarhāye bhūmiparpaṭakaṃ prādurbhave // tadyathā chātrakaṃ evaṃ varṇapratibhāso pi abhūṣi varṇasampanno ca gandhasampanno ca // tadyathāpi nāma kṣudramadhu aneḍako evam āsvādo // te vayaṃ bhavanto bhūmiparpaṭakaṃ āhāram āharantā taṃvarṇā taṃbhakṣā tadāhārā ciraṃ dīrgham adhvānaṃ tiṣṭhema // yato ca sānaṃ kecit pāpakā akuśalā dharmā prajñāyensu atha so bhūmiparpaṭakaṃ antarahāye vanalatā prādurbhavet* // tadyathāpi nāma kalambukā evaṃvarṇapratibhāsā sāpi abhūṣi varṇasampannā ca gandhasampannā ca rasasampannā ca // sayyathāpi nāma kṣudro madhu aneḍakā evamāsvādaḥ // te vayaṃ bhavanto tāṃ vanalatām āhāram āharantā taṃvarṇā taṃbhakṣā tadāhārā dīrgham adhvānaṃ tiṣṭhema // yato ca sānaṃ kecit pāpakā akuśalā dharmā prajñāyensuḥ yato ca mo bhavanto kecit pāpakā akuśalā dharmā prajñāpayensuḥ atha vanalatā antarahāye // śāliṃ akaṇaṃ atuṣaṃ surabhitaṇḍulaphalaṃ prādurbhaveyā // sāyaṃ lūno so kālyaṃ bhavati jāto pakvo virūḍho avadānaṃ pi ca se na prajñāyati // te vayaṃ bhavanto taṃ śāliṃ akaṇaṃ atuṣaṃ surabhitaṇḍulaphalaṃ āhāram āharantā taṃvarṇā taṃbhakṣā

Like what you read? Consider supporting this website: