Mahavastu [sanskrit verse and prose]

177,961 words | ISBN-10: 8120804813 | ISBN-13: 9788120804814

The Sanskrit edition of the Mahavastu: a lengthy work on Buddhist teachings and narratives belonging to the school of early Buddhism (Mahasanghika). This edition includes the verses as well as the prose sections. Original title: Mahāvastu-avādana (महावस्तु-अवादन), Mahāvastvavādana (महावस्त्ववादन, mahavastvavadana).

Section 1.228

bodhisatvo tat padume paryaṅkena niṣaṇṇo taṃ ca padumaṃ saṃkucitaṃ kūṭāgāre saṃsthitaṃ // bodhisatvasya sarvaṃ gṛhiliṃgam antarhitaṃ kāṣāyāṇi prādurbhūtāni // atha khalu mahāmaudgalyāyana dīpaṃkaro bodhisatvo viviktaṃ kāmehi viviktaṃ pāpakair akuśalair dharmaiḥ savitarkaṃ savicāraṃ vivekajaṃ prītisukhaṃ prathamaṃ dhyānam upasaṃpadya viharesi // savitarkavicārāṇāṃ vyupasamād adhyātmasaṃprasādāc cetasaḥ ekotībhāvād avitarkam avicāraṃ samādhijaṃ prītisukhaṃ dvitīyaṃ dhyānam upasaṃpadya viharesi // sa prīter virāgād upekṣakaś ca viharati smṛtaḥ saṃprajānaṃ sukhaṃ ca kāyena pratisaṃvedayati / yat taṃ āryā ācakṣate upekṣakaḥ smṛtimāṃ sukhavihārī niṣprītikaṃ tṛtīyaṃ dhyānam upasaṃpadya viharati // sukhasya ca prahāṇā duḥkhasya ca prahāṇāt pūrvaṃ ca saumanasyadaurmanasyayor astaṃgamāt* aduḥkhāsukham upekṣāsmṛtipariśuddhaṃ caturthaṃ dhyānam upasaṃpadya viharesi // so tathā samāhitena cittena pariśuddhena paryavadātena anaṃgaṇena vigatopakileśena mṛdunā karmaṇyena sthitenāniṃjyaprāptena rātrīye purime yāme divyacakṣudarśānapratilābhāya cittam abhinirharesi nirṇāmesi //
___so divyena cakṣuṣā satvān paśyati cyavantāṃ upapadyantāṃ suvarṇāṃ durvarṇāṃ sugatāṃ durgatān yathākarmopagān satvān prajānāti // so tathā samāhitena cittena pariśuddhena paryavadātena anaṃgaṇena vigatopakleśena mṛdunā karmaṇyena sthitenāniṃjyaprāptena rātrīye madhyame yāme anekavidhaṃ pūrvanivāsaṃ samanusmaret* / sayyathīdaṃ ekāṃ jātiṃ dvau jātiṃ trayo jātiṃ catvāri jātiṃ paṃca jātiṃ daśa viṃśad triṃśac catvāriṃśaṃ paṃcāśaṃ jātīśataṃ jātīsahasraṃ anekāni ca jātīśatāni

Let's grow together!

I humbly request your help to keep doing what I do best: provide the world with unbiased sources, definitions and images. Your donation direclty influences the quality and quantity of knowledge, wisdom and spiritual insight the world is exposed to.

Let's make the world a better place together!

Like what you read? Consider supporting this website: