Mahavastu [sanskrit verse and prose]

177,961 words | ISBN-10: 8120804813 | ISBN-13: 9788120804814

The Sanskrit edition of the Mahavastu: a lengthy work on Buddhist teachings and narratives belonging to the school of early Buddhism (Mahasanghika). This edition includes the verses as well as the prose sections. Original title: Mahāvastu-avādana (महावस्तु-अवादन), Mahāvastvavādana (महावस्त्ववादन, mahavastvavadana).

Section 1.228

bodhisatvo tat padume paryaṅkena niṣaṇṇo taṃ ca padumaṃ saṃkucitaṃ kūṭāgāre saṃsthitaṃ // bodhisatvasya sarvaṃ gṛhiliṃgam antarhitaṃ kāṣāyāṇi prādurbhūtāni // atha khalu mahāmaudgalyāyana dīpaṃkaro bodhisatvo viviktaṃ kāmehi viviktaṃ pāpakair akuśalair dharmaiḥ savitarkaṃ savicāraṃ vivekajaṃ prītisukhaṃ prathamaṃ dhyānam upasaṃpadya viharesi // savitarkavicārāṇāṃ vyupasamād adhyātmasaṃprasādāc cetasaḥ ekotībhāvād avitarkam avicāraṃ samādhijaṃ prītisukhaṃ dvitīyaṃ dhyānam upasaṃpadya viharesi // sa prīter virāgād upekṣakaś ca viharati smṛtaḥ saṃprajānaṃ sukhaṃ ca kāyena pratisaṃvedayati / yat taṃ āryā ācakṣate upekṣakaḥ smṛtimāṃ sukhavihārī niṣprītikaṃ tṛtīyaṃ dhyānam upasaṃpadya viharati // sukhasya ca prahāṇā duḥkhasya ca prahāṇāt pūrvaṃ ca saumanasyadaurmanasyayor astaṃgamāt* aduḥkhāsukham upekṣāsmṛtipariśuddhaṃ caturthaṃ dhyānam upasaṃpadya viharesi // so tathā samāhitena cittena pariśuddhena paryavadātena anaṃgaṇena vigatopakileśena mṛdunā karmaṇyena sthitenāniṃjyaprāptena rātrīye purime yāme divyacakṣudarśānapratilābhāya cittam abhinirharesi nirṇāmesi //
___so divyena cakṣuṣā satvān paśyati cyavantāṃ upapadyantāṃ suvarṇāṃ durvarṇāṃ sugatāṃ durgatān yathākarmopagān satvān prajānāti // so tathā samāhitena cittena pariśuddhena paryavadātena anaṃgaṇena vigatopakleśena mṛdunā karmaṇyena sthitenāniṃjyaprāptena rātrīye madhyame yāme anekavidhaṃ pūrvanivāsaṃ samanusmaret* / sayyathīdaṃ ekāṃ jātiṃ dvau jātiṃ trayo jātiṃ catvāri jātiṃ paṃca jātiṃ daśa viṃśad triṃśac catvāriṃśaṃ paṃcāśaṃ jātīśataṃ jātīsahasraṃ anekāni ca jātīśatāni

Like what you read? Consider supporting this website: