Mahavastu [sanskrit verse and prose]
177,961 words | ISBN-10: 8120804813 | ISBN-13: 9788120804814
The Sanskrit edition of the Mahavastu: a lengthy work on Buddhist teachings and narratives belonging to the school of early Buddhism (Mahasanghika). This edition includes the verses as well as the prose sections. Original title: Mahāvastu-avādana (महावस्तु-अवादन), Mahāvastvavādana (महावस्त्ववादन, mahavastvavadana).
Section 1.228
bodhisatvo tat padume paryaṅkena niṣaṇṇo taṃ ca padumaṃ saṃkucitaṃ kūṭāgāre saṃsthitaṃ // bodhisatvasya sarvaṃ gṛhiliṃgam antarhitaṃ kāṣāyāṇi prādurbhūtāni // atha khalu mahāmaudgalyāyana dīpaṃkaro bodhisatvo viviktaṃ kāmehi viviktaṃ pāpakair akuśalair dharmaiḥ savitarkaṃ savicāraṃ vivekajaṃ prītisukhaṃ prathamaṃ dhyānam upasaṃpadya viharesi // savitarkavicārāṇāṃ vyupasamād adhyātmasaṃprasādāc cetasaḥ ekotībhāvād avitarkam avicāraṃ samādhijaṃ prītisukhaṃ dvitīyaṃ dhyānam upasaṃpadya viharesi // sa prīter virāgād upekṣakaś ca viharati smṛtaḥ saṃprajānaṃ sukhaṃ ca kāyena pratisaṃvedayati / yat taṃ āryā ācakṣate upekṣakaḥ smṛtimāṃ sukhavihārī niṣprītikaṃ tṛtīyaṃ dhyānam upasaṃpadya viharati // sukhasya ca prahāṇā duḥkhasya ca prahāṇāt pūrvaṃ ca saumanasyadaurmanasyayor astaṃgamāt* aduḥkhāsukham upekṣāsmṛtipariśuddhaṃ caturthaṃ dhyānam upasaṃpadya viharesi // so tathā samāhitena cittena pariśuddhena paryavadātena anaṃgaṇena vigatopakileśena mṛdunā karmaṇyena sthitenāniṃjyaprāptena rātrīye purime yāme divyacakṣudarśānapratilābhāya cittam abhinirharesi nirṇāmesi //
___so divyena cakṣuṣā satvān paśyati cyavantāṃ upapadyantāṃ suvarṇāṃ durvarṇāṃ sugatāṃ durgatān yathākarmopagān satvān prajānāti // so tathā samāhitena cittena pariśuddhena paryavadātena anaṃgaṇena vigatopakleśena mṛdunā karmaṇyena sthitenāniṃjyaprāptena rātrīye madhyame yāme anekavidhaṃ pūrvanivāsaṃ samanusmaret* / sayyathīdaṃ ekāṃ vā jātiṃ dvau vā jātiṃ trayo vā jātiṃ catvāri vā jātiṃ paṃca vā jātiṃ daśa vā viṃśad vā triṃśac catvāriṃśaṃ vā paṃcāśaṃ vā jātīśataṃ vā jātīsahasraṃ vā anekāni ca jātīśatāni
___so divyena cakṣuṣā satvān paśyati cyavantāṃ upapadyantāṃ suvarṇāṃ durvarṇāṃ sugatāṃ durgatān yathākarmopagān satvān prajānāti // so tathā samāhitena cittena pariśuddhena paryavadātena anaṃgaṇena vigatopakleśena mṛdunā karmaṇyena sthitenāniṃjyaprāptena rātrīye madhyame yāme anekavidhaṃ pūrvanivāsaṃ samanusmaret* / sayyathīdaṃ ekāṃ vā jātiṃ dvau vā jātiṃ trayo vā jātiṃ catvāri vā jātiṃ paṃca vā jātiṃ daśa vā viṃśad vā triṃśac catvāriṃśaṃ vā paṃcāśaṃ vā jātīśataṃ vā jātīsahasraṃ vā anekāni ca jātīśatāni