Mahavastu [sanskrit verse and prose]

177,961 words | ISBN-10: 8120804813 | ISBN-13: 9788120804814

The Sanskrit edition of the Mahavastu: a lengthy work on Buddhist teachings and narratives belonging to the school of early Buddhism (Mahasanghika). This edition includes the verses as well as the prose sections. Original title: Mahāvastu-avādana (महावस्तु-अवादन), Mahāvastvavādana (महावस्त्ववादन, mahavastvavadana).

Section 1.227

rasaṃ suvarṇa sīho ca samā śuklā ca paṃcamā /
samā prabhūtā brahmā ca nīlā gopakṣma te daśa //
ūrṇā uṣṇīṣa śīrṣaṃ ca nātho dvātriṃśalakṣaṇo /
te dāni brāhmaṇā rājñā arcimena ucyanti // yaṃ kumārasya nāmaṃ anurūpaṃ taṃ karotha // te brāhmaṇā āhansu // mahārāja kumāre jāyamāne dīpo prādurbhūto mahāṃ obhāso tasmāt kumāro dīpaṃkaro nāma bhavatu // evaṃ kumārasya śuddhāvāsehi devehi brāhmaṇaveśaṃ nirmiṇitvā dīpaṃkaro ti nāma kṛtaṃ //
___tasya sadṛśīyo dhātrīyo kumāraṃ upasthihanti saṃvardhayanti // yadā ca bodhisatvo yauvanaprāpto rājñā trayo prāsādā kāritā kumārasya krīḍārthaṃ paricārārthaṃ vistīrṇaṃ ca antaḥpuraṃ upasthāpitaṃ // bodhisatvo mahatā rājānubhāvena mahatā rāja-ṛddhīye mahatā rājavibhūṣāye sāntaḥpuro padminīvanam udyānabhūmiṃ nirgato krīḍārthaṃ // rājñā arcimenāntaḥpuram āṇattaṃ // suṣṭhu kumāraṃ krīḍāpetha // bodhisatvo nāvāyānehi purimapaścimavedihi vedikājālehi vedikājālaparikṣiptehi vitatavitānehi citraduṣyaparikṣiptehi osaktapaṭṭadāmakalāpehi dhūpanadhūpitehi muktapuṣpāvakīrṇehi hārārdhahāracandrasucitrehi ucchritacchatradhvajapatākehi nāvāyānehi niṣpuruṣe taṭe otarati // kilāntaṃ antaḥpuram āsuptaṃ kāci hanukām upragrahiyāṇa kācit paṇavam upaguhya kācid veṇuṃ kācid vīṇāṃ kācid vallakīṃ kācit sughoṣakīṃ kācin nūpuraṃ kācit* mṛdaṃgaṃ kācil lālāgharan ti // bodhisatvasya tāṃ dṛṣṭvā śmaśānasaṃjñā prādurbhūtā // madhye puṣkaraṇīye padmaṃ prādurbhūtaṃ rathacakramātrāhi karṇikāhi aparehi padmasahasrehi anuparivāritaṃ //

Like what you read? Consider supporting this website: