Akshayamatinirdesha [sanskrit]

18,273 words

The Sanskrit edition of the Akshayamatinirdesha: an ancient Mahayana Sutra devoted to the Bodhisattva Akshayamati, recognized as one of the sixteen bodhisattvas of the Bhadrakalpa (fortunate aeon). The text expounds the practices and ethics of the Bodhisatva way of life. Original titles: Akṣayamatinirdeśa (अक्षयमतिनिर्देश), Akṣayamatinirdeśasūtra (अक्षयमतिनिर्देशसूत्र), Akṣayamati-nirdeśa-sūtra (अक्षयमति-निर्देश-सूत्र).

VI. Kṛpā (11th akṣaya, Maitrī)

[English text for this chapter is available]


atha khalv akṣayamatir bodhisattva āyuṣmantaṃ śāradvatīputram idam avocat:

bodhisattvānāṃ maitry api, bhadanta śāradvatīputrākṣayā

tat kasya hetor? aparyantatvāt. aparyantā hi bodhisattvānāṃ maitrī jñeyā, aparicchinnas teṣāṃ maitryupasaṃhāraḥ.

tathā hi yāvān sattvadhātus tāvad bodhisattvas tasya maitrīcittotpādena spharati.

tad yathāpi nāma, bhadanta śāradvatīputra, nāsty anenākāśenāsphuṭam, evam eva, bhadanta śāradvatīputra, tasya bodhisattvasyānayā maitryā yo'sphuṭaḥ sa sattvaḥ kaścin nāsti. tad yathāpi nāma sattvadhātur apramāṇas, tatra nāsti kṣayaḥ | evam eva bodhisattvasya maitrībhāvanāpy apramāṇā, tatra nāsti kṣayaḥ. evam ākāśākṣayatvāt sattvākṣayatā, sattvākṣayatvān maitryakṣayatā, tasmāt teṣāṃ satpuruṣāṇāṃ maitry akṣayocyate.

evam uktaḥ sthaviraḥ śāradvatīputro'kṣayamatiṃ bodhisattvam idam avocat:

kiyān, kulaputrāyaṃ sattvadhātuḥ?

akṣayamatir āha: yāvān pṛthivīdhātur, bhadanta śāradvatīputrābdhātus tejodhātur vāyudhātuś ca, tato'pi sattvadhātur bahutaraḥ.

āha: kiṃ tu, kulaputrodāhartuṃ śakyam

akṣayamatir āha: śakyam api, bhadanta śāradvatīputra, na tv alpahetunā.

tad yathāpi nāma, bhadanta śaradvatīputra, pūrvasyāṃ diśi gaṅgānadīvālukāsamā lokadhātava, evaṃ dakṣiṇasyāṃ diśy, evaṃ paścimasyāṃ diśy, evam uttarasyāṃ diśy, evaṃ daśasu dikṣv ekaikasyāṃ diśi gaṅgānadīvālukāsamā lokadhātavas, te sarve mahāsamudrodakena paripūrṇā ekaṃ bhaveyur, gaṅgānadīvālukasamāḥ sattvāḥ sametya ca śatadhā bhinnayā vālāgrakoṭyā tata ekam udakabindum utkṣipeyur, evaṃ yat punar gaṅgānadīvālukāsamāḥ sattvāḥ sametya gaṅgānadīsamān kalpān atītya śatadhā bhinnayā vālāgrakoṭyā dvitīyam udakabindum utkṣipeyur, anena nimittapratiṣṭhāpanenānayā gaṇanayā gaṅgānadīvālukāsamān kalpān atītya gaṅgānadīvālukāsamaiḥ sattvaiḥ śatadhā bhinnayā vālāgrakoṭyaikaikenodakabindunotkṣiptena tāvān apskandhaḥ kṣīno'pi na syāt sattvadhātor avasāno kṣayo .

evaṃ, bhadanta śāradvatīputra, sattvadhātur apramāno, bodhisattvas tu tān maitryā spharati.

tat kiṃ manyase, bhadanta śāradavatīputra, yeṣāṃ evaṃmaitrībhāvanākuśalamūlānām teṣām apramāṇānāṃ kṣayaḥ śakyaḥ?

āha: no hīdaṃ, kulaputrākāśaṃ sa kṣapayitavyaṃ manyeta ya evaṃvidhāni maitrībhāvanākuśalamūlāni kṣapayitavyāni manyeta). And the bodhisattvas who do not get scared having heard this, distinguish themselves through the imperishability of friendliness (ye bodhisattvā imāṃ maitryakṣayatāṃ śrutvā nottrasyeyus, te maitryakṣayatayā viśiṣyeran. ye bodhisattvā imāṃ maitryakṣayatāṃ śrutvā nottrasyeyus, te maitryakṣayatayā viśiṣyeran.

akṣayamatir āha:

maitrī, bhadanta śāradvatīputrātmarakṣā, parahitavihāritā | apravivādatā | sarvavyāpādakhiladoṣakrodhopanāhapramathanatā | anuśayaparyutthānavigatatā, praharṣaṇatā, adoṣadarśanatā sarvasattvaskhaliteṣu | niṣparidāhakāyacittasukhāvahanatā, paropakramātikramaṇatā | sarvadoṣabhayavigatatā, āryamārgānulomatā, prasādanatākruṣṭaduṣṭacittānāṃ sattvānām | sarvasaṃgrāmottāraṇatā | adaṇḍaśastradhāraṇatā | sarvasattvapramokṣaṇaratiḥ | sarvapratighavigatatā | kuhanalapananiṣpeṣanavigatatā.

sarvalābhasatkāraślokotpādakā | sarvaśakrabrahmalokapālanamaskṛtā | svatejo'laṃkārālaṃkṛtā | pāṇḍitapraśaṃsitā | sarvabālārakṣaṇā | brahmapathānulomikī | kāmalokānupaliptā | sarvasattvaparamamokṣamārgaḥ | sarvayānasaṃgṛhītā | nirāmiṣapuṇyagṛhītā | sarvapuṇyasaṃbhāropacayaḥ | sarvaupadhikakriyāvastubhir anabhibhūtā | dvātriṃśanmahāpuruṣalakṣaṇāśītyanuvyañjanālaṃkṛtā | hīnavikalendriyavivarjitā | sarvasugatinirvāṇamārgānulomikī | sarvadurgatyaṣṭākṣaṇātikrāntiḥ.

dharmārāmaratatā kāmabhogaiśvaryanirabhinandanā | samacittatā sarvasattveṣu, dānaprayogānānātvam | sarvaśīlaśikṣāmukham, paritrāṇatā sarvaduḥśīleṣu, kṣāntibalasaṃdarśanatā, sarvamānamadadarpavigatatā | akṣobhyavīryam ārabhya sarvasamyakprayogakāryasamuttāraṇatā | āryapraviṣṭadhyānasamādhisamāpattimūlam | sarvakleśaniḥsaraṇaṃ dhyānavimokṣasamādhisamāpattibhiḥ | nidhyaptiprajñāhetūtpādikā mantraśrutādhāreṇa | svapakṣaparapakṣaniyatiḥ, mārapakṣakleśāpanayanā | sukhasaṃvāsā | paryupāsanapratipattiniṣyandacintā | īryāpatharakṣaṇā, sarvauddhatyātikrāntā | mānakarmanivṛttiḥ, hrīrapatrapyopaliptā sugandhā | vāsanānusaṃdhikleśadurgandhaśodhanā.

maitrī, bhadanta śāradvatīputra, sarvasattvaparitrāṇatā, mahāmaitry ātmasukhatyāgā sattvānāṃ sukhadātā. śrāvakānāṃ maitry ātmatrāṇatā, bodhisattvānāṃ mahāmaitrī sarvasattvaparitrāṇatā.

maitrī, bhadanta śāradvatīputraughottāraṇī.

maitrī, bhadanta śāradvatīputremās tisraḥ. katamās tisraḥ? imāḥ sattvārambaṇā maitrī, dharmārambaṇā maitrī, anārambaṇāmaitrī.

tatra sattvārambaṇā maitrī prathamacittotpādikānāṃ bodhisattvānām |

dharmārambaṇā maitrī caryāpratipannānāṃ bodhisattvānām |

anārambaṇā maitry anutpattikadharmakṣāntipratilabdhānāṃ bodhisattvānām.

iyam ucyate, bhadanta śāradvatīputra, bodhisattvānām akṣayā maitrī.
Like what you read? Consider supporting this website: