Yoga Vasistha [sanskrit]

223,437 words | ISBN-10: 8171101519

The Sanskrit edition of the Yoga-vasistha including English translation and grammatical analysis. The Yogavasistha is a Hindu spiritual text written by Valmiki (who also authored the Ramayana) dealing with the philosophical topics from the Advaita-vedanta school. Chronologically it precedes the Ramayana.

Chapter XLIV

śrīrāma uvāca |
kramātsamādhānatarorājīvaphalaśālinīm |
salatākusumāṃ brūhi sattāṃ viśrāntidāṃ mune || 1 ||
[Analyze grammar]

śrīvasiṣṭha uvāca |
ājīvamudyadutsedhaṃ vivekijanakānane |
patrapuṣpaphalopetaṃ samādhānataruṃ śṛṇu || 2 ||
[Analyze grammar]

yathākathaṃciduditaṃ duḥkhena svayameva ca |
saṃsāravananirvedaṃ bījamasya vidurbudhāḥ || 3 ||
[Analyze grammar]

śubhajālahalākṛṣṭaṃ rasāsiktamaharniśam |
pravahacchvasanākulyaṃ kṣetramasya vidurbudhāḥ || 4 ||
[Analyze grammar]

samādhibījaṃ saṃsāranirvedaḥ patati svayam |
cittabhūmau viviktāyāṃ vivekijanakānane || 5 ||
[Analyze grammar]

svacittabhūmau patitaṃ dhyānabījaṃ mahādhiyā |
sekairamībhiryatnena saṃsektavyamakhedinā || 6 ||
[Analyze grammar]

śuddhaiḥ snigdhaiḥ pavitraiśca madhurairātmanohitaiḥ |
satsaṃgamanavakṣīrairaindavairamṛtairiva || 7 ||
[Analyze grammar]

antaḥśūnyapradaiḥ pūrṇaiḥ svacchairamṛtaśītalaiḥ |
visṛtairamṛtākulyāśāstrārthavaravāribhiḥ || 8 ||
[Analyze grammar]

svacittabhūmau patitaṃ parijñāya mahādhiyā |
bījaṃ saṃsāranirvedo rakṣyaṃ dhyānasya yatnataḥ || 9 ||
[Analyze grammar]

tapaḥprakāradānena padārthaghaṭaneśitaiḥ |
tīrthāyatanaviśrāntivṛtivistārakalpanaiḥ || 10 ||
[Analyze grammar]

kartavyo'ṅkuritasyāsya rakṣitā śikṣitāśayaḥ |
saṃtoṣanāmā priyayā nityaṃ muditayānvitaḥ || 11 ||
[Analyze grammar]

paścātsthitāśāvihagānparapraṇayapakṣiṇaḥ |
asmādāpatataḥ kāmagarvagṛdhrānnivārayet || 12 ||
[Analyze grammar]

mṛdubhiḥ satkriyākuntairvivekārkātapairapi |
acintyālokadairasmānmārjitavyaṃ rajastamaḥ || 13 ||
[Analyze grammar]

saṃpadaḥ pramadāścaiva taraṅgā bhogabhaṅgurāḥ |
patantyaśanayastasminduṣkṛtābhrasamīritāḥ || 14 ||
[Analyze grammar]

dhairyaudāryadayāmantrairjapasnānatapodamaiḥ |
vinivārayitavyāstāḥ praṇavārthatriśūlinā || 15 ||
[Analyze grammar]

iti saṃrakṣitādasmāddhyānabījātpravartate |
ābhijātyonnataḥ śrīmānvivekākhyo navāṅkuraḥ || 16 ||
[Analyze grammar]

tena sā cittabhūrbhāti saprakāśā vikāsinī |
bhavatyālokaramyā ca khaṃ yathābhinavendunā || 17 ||
[Analyze grammar]

tasmādaṅkurataḥ patre ubhau vikasataḥ svayam |
ekaṃ śāstrābhigamanaṃ dvitīyaṃ sādhusaṃgamaḥ || 18 ||
[Analyze grammar]

stambhameṣa nibadhnāti sthairyaṃ nāma samunnatim |
saṃtoṣatvagvivalitaṃ vairāgyarasarañjitam || 19 ||
[Analyze grammar]

vairāgyarasapuṣṭātmā śāstrārthaprāvṛṣānvitaḥ |
svalpenaiva svakālena parāmeti samunnatim || 20 ||
[Analyze grammar]

śāstrārthasādhusaṃparkavairāgyarasapīvaraḥ |
rāgadveṣakapikṣobhairna manāgapi kampate || 21 ||
[Analyze grammar]

atha tasmātprajāyante vijñānālaṃkṛtākṛteḥ |
latā rasavilāsinya imā vitatadeśagāḥ || 22 ||
[Analyze grammar]

sphuṭatā satyatā sattā dhīratā nirvikalpatā |
samatā śāntatā maitrī karuṇā kīrtirāryatā || 23 ||
[Analyze grammar]

latābhirguṇapatrābhiḥ sa dhyānatarurūrjitaḥ |
yaśaḥpuṣpābhiretābhiḥ pārijātāyate yateḥ || 24 ||
[Analyze grammar]

ityasau jñānaviṭapī latāpallavapuṣpavān |
bhaviṣyajjñānaphalado dinānudinamuttamaḥ || 25 ||
[Analyze grammar]

yaśaḥkusumagucchāḍhyo guṇapallavalāsavān |
vairāgyarasavistārī prajñāmañjaritākṛtiḥ || 26 ||
[Analyze grammar]

sarvāḥ śītalayatyāśāḥ prāvṛṣīva payodharaḥ |
sargātapaṃ śamayati sūryatāpamivoḍupaḥ || 27 ||
[Analyze grammar]

pratanoti śamacchāyāṃ chāyāmiva ghanāgamaḥ |
nirodhamāsphārayati śamo'nila ivāmbudam || 28 ||
[Analyze grammar]

nibadhnātyātmanā pīṭhaṃ kulācala iva sthitam |
phalasya racayatyūrdhvaṃ ghaṭikāṃ maṅgalāditām || 29 ||
[Analyze grammar]

vivekakalpavṛkṣe tu vardhamāne dine dine |
chāyāvitānavalite puṃso hṛdayakānane || 30 ||
[Analyze grammar]

pravartate śītalatā talatāpāpahāriṇī |
abhyullasanmatilatā tuṣārodarasundarī || 31 ||
[Analyze grammar]

yasyāmavāntaraśrānto viśrāmyati manomṛgaḥ |
ājanmajīrṇapathikaḥ pathi kolāhalākulaḥ || 32 ||
[Analyze grammar]

sattāmātrātmaśārīracarmārthaṃ prekṣito'ribhiḥ |
nānātāsārasākāragopayajjarjaronmukhaḥ || 33 ||
[Analyze grammar]

saṃsārāraṇyavisaradvāsanāpavaneritaḥ |
ahaṃtātāpasaritā sarvadā vipradāradī || 34 ||
[Analyze grammar]

dīrghādarī dūracitasārasaṃcārajarjaraḥ |
putrapautraparāmarśapratāpātpatito'vaṭe || 35 ||
[Analyze grammar]

lakṣmīlatāviluṭhanātsaṃkaṭaiḥ kuṇṭhitāṅgakaḥ |
tṛṣṇāśrīsaritaṃ gṛhṇankallolairdūramāhataḥ || 36 ||
[Analyze grammar]

taṃ vyādhidurvyādhavaidhuryapalāyanaparāyaṇaḥ |
aśaṅkitavidhirvyādhapātādiva kṛtākṛtiḥ || 37 ||
[Analyze grammar]

jñeyāspadasamāyātaduḥkhasāyakaśaṅkitaḥ |
vairividravaṇavyagro dṛṣadāharaṇāṅkitaḥ || 38 ||
[Analyze grammar]

unnatānatasaṃpātanipātenātighūrṇitaḥ |
vikāropalanirghātaiḥ pāramparyeṇa cūrṇitaḥ || 39 ||
[Analyze grammar]

tṛṣṇācārulatājālapraveśavaśavikṣataḥ |
svaprajñāracitācāraḥ paramāyāsvaśikṣitaḥ || 40 ||
[Analyze grammar]

indriyagrāmamāgatya prapalāyanatatparaḥ |
sudurgrahagajendrogravisphūrjanavimarditaḥ || 41 ||
[Analyze grammar]

viṣayājagarodāraviṣaphūtkāramūrcchitaḥ |
kāmukaḥ kāminībhūmau rasātprāyo vipothitaḥ || 42 ||
[Analyze grammar]

kopadāvānalapluṣṭapṛṣṭhavisphoṭadāhavān |
sadā gatāgatānekadīrghaduḥkhapradāhavān || 43 ||
[Analyze grammar]

svātmalagnābhilāṣāṃśadaṃśadoṣairupadrutaḥ |
bhogalobhalasanmodaśṛgālaciravidrutaḥ || 44 ||
[Analyze grammar]

svakarmakartṛtodbhāntadāridryadvīpyanudrutaḥ |
vyāmohamihikāndhatvakūṭāvaṭaluṭhattanuḥ || 45 ||
[Analyze grammar]

mānasiṃhasamullāsahṛdayotkampanāturaḥ |
maraṇena raṇe yena vṛkapuṣpamivekṣitaḥ || 46 ||
[Analyze grammar]

garveṇa giraṇāyāśu dūratojanasevitaḥ |
kāmaiḥ samantato dantavitānitayavāṅkuraḥ || 47 ||
[Analyze grammar]

tāruṇyanārīsuhṛdā kṣaṇamāliṅgya varjitaḥ |
duḥsaṃcāreṣu pavanaiḥ kupitairiva varjitaḥ || 48 ||
[Analyze grammar]

kadācinnirvṛtiṃ yāti saśamaṃ ca tarau kvacit |
manohariṇako rājannājīvamiva bhāsvati || 49 ||
[Analyze grammar]

tālītamālabakulādikavṛkṣagulmaviśrāntiṣu pracurapuṣpavilāsahāsaiḥ |
nāmāpi yasya na vidanti sukhasya mūḍhāḥ prāpnoti tacchamataroḥ svamanomṛgo vaḥ || 50 ||
[Analyze grammar]

Other print editions:

Also see the following print editions of the Sanskrit text or (alternative) English translations of the Yoga Vasistha Chapter XLIV

Cover of edition (1891)

Yoga Vasistha English (four volumes)
by Vihari-Lala Mitra (1891)

Buy now!
Cover of Gujarati edition

Yoga Vasistha Maha Ramayana (Gujarati)
by Sahitya Sangam, Allahabad (0)

[યોગ વસિષ્ઠએ] 9788192776460.

Buy now!
Cover of edition (2019)

Vasishtha Rama Samvadam (Telugu)
by Ramakrishna Math, Hyderabad (2019)

Set of 4 Volumes; 9789383972142.

Buy now!
Cover of edition (2009)

The Yogavasistha (Hindi translation)
by Khemraj Shrikrishnadass (2009)

Set of 2 Volumes; Khemraj Edition.

Buy now!
Help me keep this site Ad-Free

For over a decade, this site has never bothered you with ads. I want to keep it that way. But I humbly request your help to keep doing what I do best: provide the world with unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: