Yoga Vasistha [sanskrit]

223,437 words | ISBN-10: 8171101519

The Sanskrit edition of the Yoga-vasistha including English translation and grammatical analysis. The Yogavasistha is a Hindu spiritual text written by Valmiki (who also authored the Ramayana) dealing with the philosophical topics from the Advaita-vedanta school. Chronologically it precedes the Ramayana.

Chapter XLIV

śrīrāma uvāca |
kramātsamādhānatarorājīvaphalaśālinīm |
salatākusumāṃ brūhi sattāṃ viśrāntidāṃ mune || 1 ||
[Analyze grammar]

śrīvasiṣṭha uvāca |
ājīvamudyadutsedhaṃ vivekijanakānane |
patrapuṣpaphalopetaṃ samādhānataruṃ śṛṇu || 2 ||
[Analyze grammar]

yathākathaṃciduditaṃ duḥkhena svayameva ca |
saṃsāravananirvedaṃ bījamasya vidurbudhāḥ || 3 ||
[Analyze grammar]

śubhajālahalākṛṣṭaṃ rasāsiktamaharniśam |
pravahacchvasanākulyaṃ kṣetramasya vidurbudhāḥ || 4 ||
[Analyze grammar]

samādhibījaṃ saṃsāranirvedaḥ patati svayam |
cittabhūmau viviktāyāṃ vivekijanakānane || 5 ||
[Analyze grammar]

svacittabhūmau patitaṃ dhyānabījaṃ mahādhiyā |
sekairamībhiryatnena saṃsektavyamakhedinā || 6 ||
[Analyze grammar]

śuddhaiḥ snigdhaiḥ pavitraiśca madhurairātmanohitaiḥ |
satsaṃgamanavakṣīrairaindavairamṛtairiva || 7 ||
[Analyze grammar]

antaḥśūnyapradaiḥ pūrṇaiḥ svacchairamṛtaśītalaiḥ |
visṛtairamṛtākulyāśāstrārthavaravāribhiḥ || 8 ||
[Analyze grammar]

svacittabhūmau patitaṃ parijñāya mahādhiyā |
bījaṃ saṃsāranirvedo rakṣyaṃ dhyānasya yatnataḥ || 9 ||
[Analyze grammar]

tapaḥprakāradānena padārthaghaṭaneśitaiḥ |
tīrthāyatanaviśrāntivṛtivistārakalpanaiḥ || 10 ||
[Analyze grammar]

kartavyo'ṅkuritasyāsya rakṣitā śikṣitāśayaḥ |
saṃtoṣanāmā priyayā nityaṃ muditayānvitaḥ || 11 ||
[Analyze grammar]

paścātsthitāśāvihagānparapraṇayapakṣiṇaḥ |
asmādāpatataḥ kāmagarvagṛdhrānnivārayet || 12 ||
[Analyze grammar]

mṛdubhiḥ satkriyākuntairvivekārkātapairapi |
acintyālokadairasmānmārjitavyaṃ rajastamaḥ || 13 ||
[Analyze grammar]

saṃpadaḥ pramadāścaiva taraṅgā bhogabhaṅgurāḥ |
patantyaśanayastasminduṣkṛtābhrasamīritāḥ || 14 ||
[Analyze grammar]

dhairyaudāryadayāmantrairjapasnānatapodamaiḥ |
vinivārayitavyāstāḥ praṇavārthatriśūlinā || 15 ||
[Analyze grammar]

iti saṃrakṣitādasmāddhyānabījātpravartate |
ābhijātyonnataḥ śrīmānvivekākhyo navāṅkuraḥ || 16 ||
[Analyze grammar]

tena sā cittabhūrbhāti saprakāśā vikāsinī |
bhavatyālokaramyā ca khaṃ yathābhinavendunā || 17 ||
[Analyze grammar]

tasmādaṅkurataḥ patre ubhau vikasataḥ svayam |
ekaṃ śāstrābhigamanaṃ dvitīyaṃ sādhusaṃgamaḥ || 18 ||
[Analyze grammar]

stambhameṣa nibadhnāti sthairyaṃ nāma samunnatim |
saṃtoṣatvagvivalitaṃ vairāgyarasarañjitam || 19 ||
[Analyze grammar]

vairāgyarasapuṣṭātmā śāstrārthaprāvṛṣānvitaḥ |
svalpenaiva svakālena parāmeti samunnatim || 20 ||
[Analyze grammar]

śāstrārthasādhusaṃparkavairāgyarasapīvaraḥ |
rāgadveṣakapikṣobhairna manāgapi kampate || 21 ||
[Analyze grammar]

atha tasmātprajāyante vijñānālaṃkṛtākṛteḥ |
latā rasavilāsinya imā vitatadeśagāḥ || 22 ||
[Analyze grammar]

sphuṭatā satyatā sattā dhīratā nirvikalpatā |
samatā śāntatā maitrī karuṇā kīrtirāryatā || 23 ||
[Analyze grammar]

latābhirguṇapatrābhiḥ sa dhyānatarurūrjitaḥ |
yaśaḥpuṣpābhiretābhiḥ pārijātāyate yateḥ || 24 ||
[Analyze grammar]

ityasau jñānaviṭapī latāpallavapuṣpavān |
bhaviṣyajjñānaphalado dinānudinamuttamaḥ || 25 ||
[Analyze grammar]

yaśaḥkusumagucchāḍhyo guṇapallavalāsavān |
vairāgyarasavistārī prajñāmañjaritākṛtiḥ || 26 ||
[Analyze grammar]

sarvāḥ śītalayatyāśāḥ prāvṛṣīva payodharaḥ |
sargātapaṃ śamayati sūryatāpamivoḍupaḥ || 27 ||
[Analyze grammar]

pratanoti śamacchāyāṃ chāyāmiva ghanāgamaḥ |
nirodhamāsphārayati śamo'nila ivāmbudam || 28 ||
[Analyze grammar]

nibadhnātyātmanā pīṭhaṃ kulācala iva sthitam |
phalasya racayatyūrdhvaṃ ghaṭikāṃ maṅgalāditām || 29 ||
[Analyze grammar]

vivekakalpavṛkṣe tu vardhamāne dine dine |
chāyāvitānavalite puṃso hṛdayakānane || 30 ||
[Analyze grammar]

pravartate śītalatā talatāpāpahāriṇī |
abhyullasanmatilatā tuṣārodarasundarī || 31 ||
[Analyze grammar]

yasyāmavāntaraśrānto viśrāmyati manomṛgaḥ |
ājanmajīrṇapathikaḥ pathi kolāhalākulaḥ || 32 ||
[Analyze grammar]

sattāmātrātmaśārīracarmārthaṃ prekṣito'ribhiḥ |
nānātāsārasākāragopayajjarjaronmukhaḥ || 33 ||
[Analyze grammar]

saṃsārāraṇyavisaradvāsanāpavaneritaḥ |
ahaṃtātāpasaritā sarvadā vipradāradī || 34 ||
[Analyze grammar]

dīrghādarī dūracitasārasaṃcārajarjaraḥ |
putrapautraparāmarśapratāpātpatito'vaṭe || 35 ||
[Analyze grammar]

lakṣmīlatāviluṭhanātsaṃkaṭaiḥ kuṇṭhitāṅgakaḥ |
tṛṣṇāśrīsaritaṃ gṛhṇankallolairdūramāhataḥ || 36 ||
[Analyze grammar]

taṃ vyādhidurvyādhavaidhuryapalāyanaparāyaṇaḥ |
aśaṅkitavidhirvyādhapātādiva kṛtākṛtiḥ || 37 ||
[Analyze grammar]

jñeyāspadasamāyātaduḥkhasāyakaśaṅkitaḥ |
vairividravaṇavyagro dṛṣadāharaṇāṅkitaḥ || 38 ||
[Analyze grammar]

unnatānatasaṃpātanipātenātighūrṇitaḥ |
vikāropalanirghātaiḥ pāramparyeṇa cūrṇitaḥ || 39 ||
[Analyze grammar]

tṛṣṇācārulatājālapraveśavaśavikṣataḥ |
svaprajñāracitācāraḥ paramāyāsvaśikṣitaḥ || 40 ||
[Analyze grammar]

indriyagrāmamāgatya prapalāyanatatparaḥ |
sudurgrahagajendrogravisphūrjanavimarditaḥ || 41 ||
[Analyze grammar]

viṣayājagarodāraviṣaphūtkāramūrcchitaḥ |
kāmukaḥ kāminībhūmau rasātprāyo vipothitaḥ || 42 ||
[Analyze grammar]

kopadāvānalapluṣṭapṛṣṭhavisphoṭadāhavān |
sadā gatāgatānekadīrghaduḥkhapradāhavān || 43 ||
[Analyze grammar]

svātmalagnābhilāṣāṃśadaṃśadoṣairupadrutaḥ |
bhogalobhalasanmodaśṛgālaciravidrutaḥ || 44 ||
[Analyze grammar]

svakarmakartṛtodbhāntadāridryadvīpyanudrutaḥ |
vyāmohamihikāndhatvakūṭāvaṭaluṭhattanuḥ || 45 ||
[Analyze grammar]

mānasiṃhasamullāsahṛdayotkampanāturaḥ |
maraṇena raṇe yena vṛkapuṣpamivekṣitaḥ || 46 ||
[Analyze grammar]

garveṇa giraṇāyāśu dūratojanasevitaḥ |
kāmaiḥ samantato dantavitānitayavāṅkuraḥ || 47 ||
[Analyze grammar]

tāruṇyanārīsuhṛdā kṣaṇamāliṅgya varjitaḥ |
duḥsaṃcāreṣu pavanaiḥ kupitairiva varjitaḥ || 48 ||
[Analyze grammar]

kadācinnirvṛtiṃ yāti saśamaṃ ca tarau kvacit |
manohariṇako rājannājīvamiva bhāsvati || 49 ||
[Analyze grammar]

tālītamālabakulādikavṛkṣagulmaviśrāntiṣu pracurapuṣpavilāsahāsaiḥ |
nāmāpi yasya na vidanti sukhasya mūḍhāḥ prāpnoti tacchamataroḥ svamanomṛgo vaḥ || 50 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Yoga Vasistha Chapter XLIV

Cover of edition (1891)

Yoga Vasistha English (four volumes)
by Vihari-Lala Mitra (1891)

Buy now!
Cover of Gujarati edition

Yoga Vasistha Maha Ramayana (Gujarati)
by Sahitya Sangam, Allahabad (0)

[યોગ વસિષ્ઠએ] 9788192776460.

Buy now!
Cover of edition (2019)

Vasishtha Rama Samvadam (Telugu)
by Ramakrishna Math, Hyderabad (2019)

Set of 4 Volumes; 9789383972142.

Buy now!
Cover of edition (2009)

The Yogavasistha (Hindi translation)
by Khemraj Shrikrishnadass (2009)

Set of 2 Volumes; Khemraj Edition.

Buy now!
Like what you read? Consider supporting this website: