Yoga Vasistha [sanskrit]

223,437 words | ISBN-10: 8171101519

The Sanskrit edition of the Yoga-vasistha including English translation and grammatical analysis. The Yogavasistha is a Hindu spiritual text written by Valmiki (who also authored the Ramayana) dealing with the philosophical topics from the Advaita-vedanta school. Chronologically it precedes the Ramayana.

Chapter XLV

śrīvasiṣṭha uvāca |
iti viśrāntavāneṣa manohariṇako'rihan |
tatraiva ratimāyāti na yāti viṭapāntaram || 1 ||
[Analyze grammar]

etāvatātha kālena sa vivekadrumaḥ phalam |
antasthaṃ paramārthātma śanaiḥ prakaṭayatyalam || 2 ||
[Analyze grammar]

dhyānadrumaphalaṃ puṇyau tadasau svamanomṛgaḥ |
adhaḥsthitaḥ prāntagataṃ tasya paśyati sattaroḥ || 3 ||
[Analyze grammar]

ārohati naro vṛkṣaṃ tadāsvādayituṃ phalam |
anyavargaparityāgo vitatādhyavasāyavān || 4 ||
[Analyze grammar]

vivekavṛkṣapānnāma vṛttīstyajati bhūgatāḥ |
unnataṃ padamāsādya bhūyo nādhaḥ samīhate || 5 ||
[Analyze grammar]

tenottamaphalārthena saṃskārānprāktanānasau |
vivekapādapārūḍhastyajatyahiriva tvacam || 6 ||
[Analyze grammar]

hasatyuccaiḥ padārūḍhamātmānabhavalokayan |
etāvantamahaṃ kālaṃ kṛpaṇaḥ ko'bhavaṃ tviti || 7 ||
[Analyze grammar]

karuṇādiṣu teṣvasya bhramañchākhāntareṣu saḥ |
lobhavyālamadhaḥ kurvansamrāḍiva virājate || 8 ||
[Analyze grammar]

hṛdayendorgalaśreṇī duḥkhābjatimirāvaliḥ |
kṛṣṇāyaḥśṛṅkhalātṛṣṇā dinānudinamujjhati || 9 ||
[Analyze grammar]

upekṣate na saṃprāptaṃ nāprāptamabhivāñchati |
somasaumyo bhavatyantaḥ śītalaḥ sarvavṛttiṣu || 10 ||
[Analyze grammar]

śāstrārthapallaveṣveva niṣaṇṇātmāvatiṣṭhate |
unnatāvanatā yātā adhaḥ paśyañjagadgatīḥ || 11 ||
[Analyze grammar]

bhīmadrumalatotkīrṇapuṣpaprakaradanturāḥ |
prāktanīḥ svāḥ sthalīḥ paśyanhasatyantarvarākatām || 12 ||
[Analyze grammar]

teṣu tatskandhadeśeṣu tathoḍḍīnaviḍīnayā |
hāriṇyā viharañjātyā rājeva parirājate || 13 ||
[Analyze grammar]

putradārasamagrāṇi mitrāṇi ca dhanāni ca |
janmāntarakṛtānīva svapnajānīva paśyati || 14 ||
[Analyze grammar]

rāgadveṣabhayonmādamānamohamahattayā |
naṭasyevāsya dṛśyante śītalāmalacetasaḥ || 15 ||
[Analyze grammar]

unmattaceṣṭitākārā hasatyapi purogatāḥ |
taraṅgabhaṅgurādhārāḥ saṃsārasarito gatīḥ || 16 ||
[Analyze grammar]

na sa cetayate kāścillokadāradhanaiṣaṇāḥ |
apūrvapadaviśrānto jīvanneva yathā śavaḥ || 17 ||
[Analyze grammar]

kevalaṃ kevale śuddhe bodhātmani mahonnate |
dattadṛṣṭiḥ phale tasminparaṃ samadhirohati || 18 ||
[Analyze grammar]

smṛtvā smṛtvāpadaḥ pūrva saṃtoṣāmṛtapoṣitaḥ |
arthānāmapyanarthānāṃ nāśeṣu parituṣyati || 19 ||
[Analyze grammar]

vyavahāreṣu kāryeṣu bhogasaṃpādakeṣvapi |
paramudvegamāyāti sanidra iva bodhitaḥ || 20 ||
[Analyze grammar]

dīrghādhyaga ivodārāmanāratamabādhitām |
ciraṃ maurkhyaśramākrānto viśrāntimabhivāñchati || 21 ||
[Analyze grammar]

niḥśvāsabodhito'pyagniranindhana ivātmani |
śvāsamātrasamo'pyantaratiṣṭhanneva śāmyati || 22 ||
[Analyze grammar]

āpatantīṃ balādeva padārtheṣvaratiṃ śanaiḥ |
na śaknoti nirākartuṃ dṛṣṭimatra cyutāmiva || 23 ||
[Analyze grammar]

tāṃ mahāpadavīṃ gacchanparamārthaphalapradām |
bhūmikāmapyupāyāti vacasāmapyagocarām || 24 ||
[Analyze grammar]

kuto'pyaceṣṭiteṣveva saṃprāpteṣu vidhervaśāt |
bhogeṣvaratimāyāti pāntho marumahīṣviva || 25 ||
[Analyze grammar]

ghūrṇaḥ kṣīṇa ivānandī suptaḥ saṃsāravṛttiṣu |
antaḥpūrṇamanā maunī kāmapi sthitimṛcchati || 26 ||
[Analyze grammar]

sa tādṛgrūpatāmetya paramārthaphalasya tat |
kramānnikaṭamāpnoti khago'gapadavīmiva || 27 ||
[Analyze grammar]

tatastadakhilāṃ buddhiṃ vihāya viyatā samaḥ |
gṛhṇātyathāsvādayati bhuṅkte'tha paritṛpyati || 28 ||
[Analyze grammar]

saṃkalpārthaparityāgāddinānudinamātatā |
śuddhasvabhāvaviśrāntiḥ paramārthāptirucyate || 29 ||
[Analyze grammar]

bhedabuddhirvilīnārthā'bheda evāvaśiṣyate |
śuddhamekamanādyantaṃ tadbrahmeti vidurbudhāḥ || 30 ||
[Analyze grammar]

lokaiṣaṇāviraktena tyaktadāraiṣaṇena ca |
dhanaiṣaṇāvimuktena tasminviśramyate pade || 31 ||
[Analyze grammar]

pareṇa pariṇāmena mithaścitparamārthayoḥ |
tāpena himalekheva bhedabuddhirvilīyate || 32 ||
[Analyze grammar]

tajjñasyākṛṣṭamuktasya svabhāveṣūpamāṃ vinā |
sthitiḥ sragdāmakasyeva na saṃbhavati kācana || 33 ||
[Analyze grammar]

yathā'prakaṭitāṅgāntaḥsaṃsthitā śālabhañjikā |
na satī nāsatī stambhe tathā viśvasthitiḥ pare || 34 ||
[Analyze grammar]

dhyānaṃ na śakyate kartuṃ na caitadupayujyate |
abodhena vibuddhastu svayamatraiva tiṣṭhati || 35 ||
[Analyze grammar]

ātyantikī virasatā yasya dṛśyeṣu dṛśyate |
sa buddho nā prabuddhasya dṛśyatyāge hi śaktatā || 36 ||
[Analyze grammar]

dṛśyasya bodhatābodho yo bodhādaparikṣayaḥ |
sa samādhānaśabdena procyate susamāhiteḥ || 37 ||
[Analyze grammar]

draṣṭṛdṛśyaikatārūpaḥ pratyayo manaso yadā |
sa tadekasamādhāne tadā viśrāmyati svayam || 38 ||
[Analyze grammar]

svabhāvo dṛśyavairasyameva tattvavido nijaḥ |
dṛśyaspandanamevāhuratattvajñatvamuttamāḥ || 39 ||
[Analyze grammar]

atajjñāyaiva viṣayāḥ svadante na tu tadvidaḥ |
na hi pītāmṛtāyāntaḥ svadate kaṭu kāñjikam || 40 ||
[Analyze grammar]

vitṛṣṇasyātmaniṣṭhatvādeṣaṇātrayamujjhataḥ |
jñasyāpyanicchato dhyānamarthāyātaṃ pravartate || 41 ||
[Analyze grammar]

bodhaḥ sphurati tṛṣṇāyāḥ saiva yasya na vidyate |
tasya svarūpamutsṛjya kvāsau tiṣṭhati kaḥ katham || 42 ||
[Analyze grammar]

jñasyānārādhako dhyeyabodho nayatu yo bhavet |
anantā sā vitṛṣṇasya nirvibhāgoditaḥ svayam || 43 ||
[Analyze grammar]

anantamapatṛṣṇasya svayameva pravartate |
dhyānaṃ galitapakṣasya saṃsthānamiva bhūbhṛtaḥ || 44 ||
[Analyze grammar]

śuddhabodhātmani jñatvādasamāhitatoditā |
na jātu susamiddhe'gnau ghṛtavindoravasthitiḥ || 45 ||
[Analyze grammar]

paraṃ viṣayavaitṛṣṇyaṃ samādhānamudāhṛtam |
āhṛtaṃ yena tannūnaṃ tasmai nṛbrahmaṇe namaḥ || 46 ||
[Analyze grammar]

nūnaṃ viṣayavaitṛṣṇye pariprauḍhimupāgate |
na śaknuvanti nirhartuṃ dhyānaṃ sendrāḥ surāsurāḥ || 47 ||
[Analyze grammar]

paraṃ viṣayavaitṛṣṇyaṃ vajradhyānaṃ prasādhyatām |
bhede vigalite jñānādanyadhyānatṛṇena kim || 48 ||
[Analyze grammar]

mūrkhastho viśvaśabdārtho nāmūrkhaviṣayastathā |
tajjñājñayostayoścaiva viśvaviśveśayostathā || 49 ||
[Analyze grammar]

yatraikībhūya kacanaṃ tatra viśrāmyatāṃ budhāḥ |
bodhabhūmiṣu siddhānāmarthānāṃ vā vivekinām || 50 ||
[Analyze grammar]

sattāsatte dvayaikye ca nirṇīte neha kenacit |
upāya ekaḥ śāstrārtho dvitīyo jñasamāgamaḥ || 51 ||
[Analyze grammar]

dhyānaṃ tṛtīyaṃ nirvāṇe śreṣṭhastatrottarottaraḥ |
jīvādarśānmitho rūpaṃ gṛhṇātyeṣā mahadvapuḥ || 52 ||
[Analyze grammar]

jagatyudeti saṃghaṭṭādāviśeṣaṃ same same |
jñātapūrvāparāśeṣajagadaṣṭāpadasthiteḥ || 53 ||
[Analyze grammar]

ekasiddhau dvayoḥ siddhirbodhavaitṛṣṇyadīpayoḥ |
mativātyādhuto vyomni dagdho jñānāgninākhilaḥ || 54 ||
[Analyze grammar]

jagattūlaḥ pare śānte na jāne kvāśu gacchati |
citrāgnineva bodhena tena jāḍyaṃ na śāmyati || 55 ||
[Analyze grammar]

nirmūlāpi jagadbhrāntiryenāśu na vilīyate |
yathājñasya jagajjñaptirapajñānātpradīpyate || 56 ||
[Analyze grammar]

tathā jñasya parijñānāttadajñaptiḥ pradīpyate |
tajjñasyājñajagajjñaptiśabdārtharahitā sthitā || 57 ||
[Analyze grammar]

yathāsthitaiva trijagajjñaptiścitra ivoditā |
śūnyatvenaiva racitā suptatveneva nirmitā || 58 ||
[Analyze grammar]

bhāsate bhāmayī vāñchā jagajjñaptirjñacetasi |
nūnaṃ bodhe'vimūḍhasya nāhaṃtā na jagatsthitiḥ || 59 ||
[Analyze grammar]

bhāsate paramābhāsarūpiṇaḥ kāpyavasthitiḥ |
bodhābodhātmakaṃ cittaṃ bhāti śuṣkārdrakāṣṭhavat || 60 ||
[Analyze grammar]

bodhādekaṃ jagadbhāvairjāḍyānnātmatvamāgatam |
mitho bodhāddvivadati maitrīṃ bhajati bodhataḥ || 61 ||
[Analyze grammar]

ya evāsyādhiko bhāgastanmayatvena tiṣṭhati |
budhaḥ satattvaṃ nāvaiti jagato'bhāvabhāvayoḥ || 62 ||
[Analyze grammar]

jāgratsvapnasuṣuptānāṃ svabhāvamiva turyagaḥ |
vāsanaiva manaḥ seyaṃ svavicāreṇa naśyati || 63 ||
[Analyze grammar]

avastutvādato mokṣo nātmanāśe pravartate || 64 ||
[Analyze grammar]

dhyānadrumātsvayamupoḍhamanalpapākātkālena bodhamupayātavataḥ krameṇa |
bhuktvā rasāyanaphalaṃ parabodhamādyamicchanmanohariṇako nigaḍādvimuktaḥ || 65 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Yoga Vasistha Chapter XLV

Cover of edition (1891)

Yoga Vasistha English (four volumes)
by Vihari-Lala Mitra (1891)

Buy now!
Cover of Gujarati edition

Yoga Vasistha Maha Ramayana (Gujarati)
by Sahitya Sangam, Allahabad (0)

[યોગ વસિષ્ઠએ] 9788192776460.

Buy now!
Cover of edition (2019)

Vasishtha Rama Samvadam (Telugu)
by Ramakrishna Math, Hyderabad (2019)

Set of 4 Volumes; 9789383972142.

Buy now!
Cover of edition (2009)

The Yogavasistha (Hindi translation)
by Khemraj Shrikrishnadass (2009)

Set of 2 Volumes; Khemraj Edition.

Buy now!
Like what you read? Consider supporting this website: