Yoga Vasistha [sanskrit]

223,437 words | ISBN-10: 8171101519

The Sanskrit edition of the Yoga-vasistha including English translation and grammatical analysis. The Yogavasistha is a Hindu spiritual text written by Valmiki (who also authored the Ramayana) dealing with the philosophical topics from the Advaita-vedanta school. Chronologically it precedes the Ramayana.

Chapter XVIII

śrīvasiṣṭha uvāca |
maraṇaṃ sarvanāśātma na kadācana vidyate |
svasaṃkalpāntarasthairyaṃ mṛtirityabhidhīyate || 1 ||
[Analyze grammar]

paśyeme pura uhyanta iva mandarameravaḥ |
arūḍhā api digvātaiḥ saridbimbitaśailavat || 2 ||
[Analyze grammar]

uparyuparyantarataḥ kadalīdalapīṭhavat |
śliṣṭāśliṣṭasvarūpāḥ khe mithaḥ saṃsṛtayaḥ sthitāḥ || 3 ||
[Analyze grammar]

śrīrāma uvāca |
paśya me pura uhyanta iti vākyārthamakṣatam |
na kiṃcidavagacchāmi yathāvanmunināyaka || 4 ||
[Analyze grammar]

śrīvasiṣṭha uvāca |
prāṇasyābhyantare cittaṃ cittasyābhyantare jagat |
vidyate vividhākāraṃ bījasyāntariva drumaḥ || 5 ||
[Analyze grammar]

mṛte puṃsi nabhovātairmilanti prāṇavāyavaḥ |
sarijjalairivāmbhodhijalānyātmadrutāni hi || 6 ||
[Analyze grammar]

itaścetaśca yāntīva teṣāmantarjagantyalam |
vyomavātavinunnānāṃ saṃkalpaikātmakānyapi || 7 ||
[Analyze grammar]

saprāṇavātaiḥ pavanaiḥ sphuratsaṃkalpagarbhitaiḥ |
sarvā eva diśaḥ pūrṇāḥ paśyāmīmāḥ samantataḥ || 8 ||
[Analyze grammar]

atraite paśya paśyāmi saṃkalpajagatāṅgaṇe |
buddhidṛṣṭyā samuhyante puro mandarameravaḥ || 9 ||
[Analyze grammar]

khavāte'ntarmṛtaprāṇāḥ prāṇānāmantare manaḥ |
manaso'ntarjagadviddhi tile tailamiva sthitam || 10 ||
[Analyze grammar]

khavātaiḥ khasamāḥ prāṇā yathohyante manomayāḥ |
uhyante vai tathaitāni tadaṅgāni jagantyapi || 11 ||
[Analyze grammar]

sabhūtānyambarorvyādivṛndāni trijagantyapi |
uhyante cāpyarūḍhāni puraḥ sarvatra gandhavat || 12 ||
[Analyze grammar]

tāni buddhyaiva dṛśyante na dṛṣṭyā raghunandana |
puraḥ saṃkalparūpāṇi svasvapnapurapūravat || 13 ||
[Analyze grammar]

sarvatra sarvadā santi susūkṣmāṇyeva khādapi |
kalpanāmātrasāratvānna cohyante manāgapi || 14 ||
[Analyze grammar]

tānyeva dṛḍhabhāvatvātsveṣu lokeṣu teṣvalam |
satyānyeva cidaṃśasya sarvagatvādbhavāniva || 15 ||
[Analyze grammar]

pratibimbaṃ purāṇīva puraḥprāṇasaridraye |
arūḍhānyapi cohyante rūḍhānyapi ca naiva ca || 16 ||
[Analyze grammar]

saurabhāṇi samuhyante vātāṅgasthāni rāghava |
jaganti prāṇasaṃsthāni vyomātmakamayāni tu || 17 ||
[Analyze grammar]

kumbhe deśāntaraṃ nīte yathāntarvyonni nānyatā |
spandanādimaye citte tathaiva trijagadbhrame || 18 ||
[Analyze grammar]

itthaṃ na sajjagadbhrāntirasatyaivoditeva te |
na vinaśyati nodeti kevalaṃ brahmarūpiṇī || 19 ||
[Analyze grammar]

yadi vāpyudite vātaistattadasyā na lakṣyate |
tadantaḥsaṃsthitaiḥ spando nāvi kośagatairiva || 20 ||
[Analyze grammar]

yathā spando'ṅgalagnāyāṃ nāvyantaḥsaṃsthitairapi |
na lakṣyate tathā pṛthvyāṃ tatsaṃsthaistanmayairapi || 21 ||
[Analyze grammar]

yathā yojanavistīrṇaṃ laghau sadmānubhūyate |
yattasya pādapastambhe paramāṇau yathā jagat || 22 ||
[Analyze grammar]

vastvalpamapyativṛhallaghusattvo hi manyate |
mūṣikāḥ svāñjalidravyaṃ navapaṅkamivārbhakāḥ || 23 ||
[Analyze grammar]

asatyeva svarūpe'smiñjagadākhye vido bhrame |
lokāntarādharmamayī sā bṛṃhagasya bhāvanā || 24 ||
[Analyze grammar]

idaṃ heyamupādeyamidamityantarajñatā |
yasya tasya bhavāyāsti sarvajñasyāpi mūḍhatā || 25 ||
[Analyze grammar]

sacetano hyavayavī cetatyavayavānyathā |
svāntareva tataṃ jīvastrijagadbudhyate tathā || 26 ||
[Analyze grammar]

saṃvidātmaparākāśamanantamajamavyayam |
vyomno'vayavarūpāṇi tasyemāni jaganti bhoḥ || 27 ||
[Analyze grammar]

sacetano'yaḥpiṇḍo'ntaḥ kṣurasūcyādikaṃ yathā |
buddhyate buddhyate tadvajjīvo'jñastrijagadbhramam || 28 ||
[Analyze grammar]

aciccidvāpi mṛtpiṇḍaḥ śarāvodañcanādikam |
yathāṅga manute jīvastathāṅga manute jagat || 29 ||
[Analyze grammar]

cidacidvāṅkuro dehe vṛkṣatvaṃ manyate yathā |
vṛkṣaśabdārtharahitaṃ brahmedaṃ trijagattathā || 30 ||
[Analyze grammar]

cidvācidvā yathādarśo bimbitaṃ vāpyabimbitam |
nagaraṃ vetti no vāpi tathā brahma jagattrayam || 31 ||
[Analyze grammar]

deśakālakriyādravyamātrameva jagattrayam |
ahaṃtvajagatostena bhedo nāstyetadātmanoḥ || 32 ||
[Analyze grammar]

kalpitenopamānena yadetadupadiśyate |
tatropamaikadeśena upameyasadharmatā || 33 ||
[Analyze grammar]

yadidaṃ dṛśyate kiṃcijjagatsthāvarajaṅgamam |
amuñcataḥ parāṇutvaṃ jīvasyaitatsmṛtaṃ vapuḥ || 34 ||
[Analyze grammar]

sarvasaṃvedanatyāge śuddhasaṃspandade pade |
na manāgapi bhedo'sti niḥsaṅgopalakośavat || 35 ||
[Analyze grammar]

yo yo nāma vikalpāṃśo yatra yatra yathā yathā |
yadā yadā yena yena dīyate sa tathaiva cit || 36 ||
[Analyze grammar]

acittvānnāsti manasi saṃkalpaḥ kha ivāṅkuraḥ |
cittvāttu cetaso viddhi citireveha kalpanam || 37 ||
[Analyze grammar]

yā yodeti vikalpaśrīraprabuddhāśayaṃ prati |
sarvagatvādanantatvāccidvyomnaḥ sā na sanmayī || 38 ||
[Analyze grammar]

yathodeti vikalpaśrīḥ prabuddhe noditaiva sā |
sarvagatvādanantatvāccidvyomnaḥ sā na sanmayī || 39 ||
[Analyze grammar]

sarvasaṃkalpakalanā satyetyābālamakṣatam |
svapnādāvanubhūtontararthaḥ kenāpi labhyate || 40 ||
[Analyze grammar]

saṃkalpo vāsanā jīvastrayo'rthā likhitāścitā |
sonubhūto'pyasatyaḥ syādasattvasyaiva no sataḥ || 41 ||
[Analyze grammar]

asatyatābhidhaṃ satyaṃ mukta eva bhavecchivaḥ |
sātivāhikadehaikaparikṣayavikāsavān || 42 ||
[Analyze grammar]

jaganti vātairuhyante vyomni śālmalitūlavat |
nohyante copalānīva na ca santyeva kalpanāt || 43 ||
[Analyze grammar]

ityasminnakhilapadārthasārthakośe vyomanyapyativitate jaganti santi |
anyonyaṃ parimilitāni kānicicca nānyonyaṃ parimilitāni kānicicca || 44 ||
[Analyze grammar]

sarvatvātparamaciteranantarūpāṇyārambhapracuradigantasaṃbhṛtāni |
lolāmbūdarapurabimbabhaṅgurāṇi svāntaḥsthāviralamahāpuropamāni || 45 ||
[Analyze grammar]

sasthairyāṇyapi satataṃ kṣaṇakṣayāṇi vyaktākṣāṇyapi satataṃ nimīlitāni |
sālokānyapi paritastamovṛtāni cidrūpārṇavalaharīvivartanāni || 46 ||
[Analyze grammar]

pṛthaksthitāni vyatimiśritāni jalāni caivāmbunidhau nadīnām |
tārārkacandragrahamaṇḍalānāṃ samoditānāṃ nabhasīva bhāsaḥ || 47 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Yoga Vasistha Chapter XVIII

Cover of edition (1891)

Yoga Vasistha English (four volumes)
by Vihari-Lala Mitra (1891)

Buy now!
Cover of Gujarati edition

Yoga Vasistha Maha Ramayana (Gujarati)
by Sahitya Sangam, Allahabad (0)

[યોગ વસિષ્ઠએ] 9788192776460.

Buy now!
Cover of edition (2019)

Vasishtha Rama Samvadam (Telugu)
by Ramakrishna Math, Hyderabad (2019)

Set of 4 Volumes; 9789383972142.

Buy now!
Cover of edition (2009)

The Yogavasistha (Hindi translation)
by Khemraj Shrikrishnadass (2009)

Set of 2 Volumes; Khemraj Edition.

Buy now!
Like what you read? Consider supporting this website: