Yoga Vasistha [sanskrit]

223,437 words | ISBN-10: 8171101519

The Sanskrit edition of the Yoga-vasistha including English translation and grammatical analysis. The Yogavasistha is a Hindu spiritual text written by Valmiki (who also authored the Ramayana) dealing with the philosophical topics from the Advaita-vedanta school. Chronologically it precedes the Ramayana.

Chapter XVIII

śrīvasiṣṭha uvāca |
maraṇaṃ sarvanāśātma na kadācana vidyate |
svasaṃkalpāntarasthairyaṃ mṛtirityabhidhīyate || 1 ||
[Analyze grammar]

paśyeme pura uhyanta iva mandarameravaḥ |
arūḍhā api digvātaiḥ saridbimbitaśailavat || 2 ||
[Analyze grammar]

uparyuparyantarataḥ kadalīdalapīṭhavat |
śliṣṭāśliṣṭasvarūpāḥ khe mithaḥ saṃsṛtayaḥ sthitāḥ || 3 ||
[Analyze grammar]

śrīrāma uvāca |
paśya me pura uhyanta iti vākyārthamakṣatam |
na kiṃcidavagacchāmi yathāvanmunināyaka || 4 ||
[Analyze grammar]

śrīvasiṣṭha uvāca |
prāṇasyābhyantare cittaṃ cittasyābhyantare jagat |
vidyate vividhākāraṃ bījasyāntariva drumaḥ || 5 ||
[Analyze grammar]

mṛte puṃsi nabhovātairmilanti prāṇavāyavaḥ |
sarijjalairivāmbhodhijalānyātmadrutāni hi || 6 ||
[Analyze grammar]

itaścetaśca yāntīva teṣāmantarjagantyalam |
vyomavātavinunnānāṃ saṃkalpaikātmakānyapi || 7 ||
[Analyze grammar]

saprāṇavātaiḥ pavanaiḥ sphuratsaṃkalpagarbhitaiḥ |
sarvā eva diśaḥ pūrṇāḥ paśyāmīmāḥ samantataḥ || 8 ||
[Analyze grammar]

atraite paśya paśyāmi saṃkalpajagatāṅgaṇe |
buddhidṛṣṭyā samuhyante puro mandarameravaḥ || 9 ||
[Analyze grammar]

khavāte'ntarmṛtaprāṇāḥ prāṇānāmantare manaḥ |
manaso'ntarjagadviddhi tile tailamiva sthitam || 10 ||
[Analyze grammar]

khavātaiḥ khasamāḥ prāṇā yathohyante manomayāḥ |
uhyante vai tathaitāni tadaṅgāni jagantyapi || 11 ||
[Analyze grammar]

sabhūtānyambarorvyādivṛndāni trijagantyapi |
uhyante cāpyarūḍhāni puraḥ sarvatra gandhavat || 12 ||
[Analyze grammar]

tāni buddhyaiva dṛśyante na dṛṣṭyā raghunandana |
puraḥ saṃkalparūpāṇi svasvapnapurapūravat || 13 ||
[Analyze grammar]

sarvatra sarvadā santi susūkṣmāṇyeva khādapi |
kalpanāmātrasāratvānna cohyante manāgapi || 14 ||
[Analyze grammar]

tānyeva dṛḍhabhāvatvātsveṣu lokeṣu teṣvalam |
satyānyeva cidaṃśasya sarvagatvādbhavāniva || 15 ||
[Analyze grammar]

pratibimbaṃ purāṇīva puraḥprāṇasaridraye |
arūḍhānyapi cohyante rūḍhānyapi ca naiva ca || 16 ||
[Analyze grammar]

saurabhāṇi samuhyante vātāṅgasthāni rāghava |
jaganti prāṇasaṃsthāni vyomātmakamayāni tu || 17 ||
[Analyze grammar]

kumbhe deśāntaraṃ nīte yathāntarvyonni nānyatā |
spandanādimaye citte tathaiva trijagadbhrame || 18 ||
[Analyze grammar]

itthaṃ na sajjagadbhrāntirasatyaivoditeva te |
na vinaśyati nodeti kevalaṃ brahmarūpiṇī || 19 ||
[Analyze grammar]

yadi vāpyudite vātaistattadasyā na lakṣyate |
tadantaḥsaṃsthitaiḥ spando nāvi kośagatairiva || 20 ||
[Analyze grammar]

yathā spando'ṅgalagnāyāṃ nāvyantaḥsaṃsthitairapi |
na lakṣyate tathā pṛthvyāṃ tatsaṃsthaistanmayairapi || 21 ||
[Analyze grammar]

yathā yojanavistīrṇaṃ laghau sadmānubhūyate |
yattasya pādapastambhe paramāṇau yathā jagat || 22 ||
[Analyze grammar]

vastvalpamapyativṛhallaghusattvo hi manyate |
mūṣikāḥ svāñjalidravyaṃ navapaṅkamivārbhakāḥ || 23 ||
[Analyze grammar]

asatyeva svarūpe'smiñjagadākhye vido bhrame |
lokāntarādharmamayī sā bṛṃhagasya bhāvanā || 24 ||
[Analyze grammar]

idaṃ heyamupādeyamidamityantarajñatā |
yasya tasya bhavāyāsti sarvajñasyāpi mūḍhatā || 25 ||
[Analyze grammar]

sacetano hyavayavī cetatyavayavānyathā |
svāntareva tataṃ jīvastrijagadbudhyate tathā || 26 ||
[Analyze grammar]

saṃvidātmaparākāśamanantamajamavyayam |
vyomno'vayavarūpāṇi tasyemāni jaganti bhoḥ || 27 ||
[Analyze grammar]

sacetano'yaḥpiṇḍo'ntaḥ kṣurasūcyādikaṃ yathā |
buddhyate buddhyate tadvajjīvo'jñastrijagadbhramam || 28 ||
[Analyze grammar]

aciccidvāpi mṛtpiṇḍaḥ śarāvodañcanādikam |
yathāṅga manute jīvastathāṅga manute jagat || 29 ||
[Analyze grammar]

cidacidvāṅkuro dehe vṛkṣatvaṃ manyate yathā |
vṛkṣaśabdārtharahitaṃ brahmedaṃ trijagattathā || 30 ||
[Analyze grammar]

cidvācidvā yathādarśo bimbitaṃ vāpyabimbitam |
nagaraṃ vetti no vāpi tathā brahma jagattrayam || 31 ||
[Analyze grammar]

deśakālakriyādravyamātrameva jagattrayam |
ahaṃtvajagatostena bhedo nāstyetadātmanoḥ || 32 ||
[Analyze grammar]

kalpitenopamānena yadetadupadiśyate |
tatropamaikadeśena upameyasadharmatā || 33 ||
[Analyze grammar]

yadidaṃ dṛśyate kiṃcijjagatsthāvarajaṅgamam |
amuñcataḥ parāṇutvaṃ jīvasyaitatsmṛtaṃ vapuḥ || 34 ||
[Analyze grammar]

sarvasaṃvedanatyāge śuddhasaṃspandade pade |
na manāgapi bhedo'sti niḥsaṅgopalakośavat || 35 ||
[Analyze grammar]

yo yo nāma vikalpāṃśo yatra yatra yathā yathā |
yadā yadā yena yena dīyate sa tathaiva cit || 36 ||
[Analyze grammar]

acittvānnāsti manasi saṃkalpaḥ kha ivāṅkuraḥ |
cittvāttu cetaso viddhi citireveha kalpanam || 37 ||
[Analyze grammar]

yā yodeti vikalpaśrīraprabuddhāśayaṃ prati |
sarvagatvādanantatvāccidvyomnaḥ sā na sanmayī || 38 ||
[Analyze grammar]

yathodeti vikalpaśrīḥ prabuddhe noditaiva sā |
sarvagatvādanantatvāccidvyomnaḥ sā na sanmayī || 39 ||
[Analyze grammar]

sarvasaṃkalpakalanā satyetyābālamakṣatam |
svapnādāvanubhūtontararthaḥ kenāpi labhyate || 40 ||
[Analyze grammar]

saṃkalpo vāsanā jīvastrayo'rthā likhitāścitā |
sonubhūto'pyasatyaḥ syādasattvasyaiva no sataḥ || 41 ||
[Analyze grammar]

asatyatābhidhaṃ satyaṃ mukta eva bhavecchivaḥ |
sātivāhikadehaikaparikṣayavikāsavān || 42 ||
[Analyze grammar]

jaganti vātairuhyante vyomni śālmalitūlavat |
nohyante copalānīva na ca santyeva kalpanāt || 43 ||
[Analyze grammar]

ityasminnakhilapadārthasārthakośe vyomanyapyativitate jaganti santi |
anyonyaṃ parimilitāni kānicicca nānyonyaṃ parimilitāni kānicicca || 44 ||
[Analyze grammar]

sarvatvātparamaciteranantarūpāṇyārambhapracuradigantasaṃbhṛtāni |
lolāmbūdarapurabimbabhaṅgurāṇi svāntaḥsthāviralamahāpuropamāni || 45 ||
[Analyze grammar]

sasthairyāṇyapi satataṃ kṣaṇakṣayāṇi vyaktākṣāṇyapi satataṃ nimīlitāni |
sālokānyapi paritastamovṛtāni cidrūpārṇavalaharīvivartanāni || 46 ||
[Analyze grammar]

pṛthaksthitāni vyatimiśritāni jalāni caivāmbunidhau nadīnām |
tārārkacandragrahamaṇḍalānāṃ samoditānāṃ nabhasīva bhāsaḥ || 47 ||
[Analyze grammar]

Other print editions:

Also see the following print editions of the Sanskrit text or (alternative) English translations of the Yoga Vasistha Chapter XVIII

Cover of edition (1891)

Yoga Vasistha English (four volumes)
by Vihari-Lala Mitra (1891)

Buy now!
Cover of Gujarati edition

Yoga Vasistha Maha Ramayana (Gujarati)
by Sahitya Sangam, Allahabad (0)

[યોગ વસિષ્ઠએ] 9788192776460.

Buy now!
Cover of edition (2019)

Vasishtha Rama Samvadam (Telugu)
by Ramakrishna Math, Hyderabad (2019)

Set of 4 Volumes; 9789383972142.

Buy now!
Cover of edition (2009)

The Yogavasistha (Hindi translation)
by Khemraj Shrikrishnadass (2009)

Set of 2 Volumes; Khemraj Edition.

Buy now!
Help me keep this site Ad-Free

For over a decade, this site has never bothered you with ads. I want to keep it that way. But I humbly request your help to keep doing what I do best: provide the world with unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: