Yoga Vasistha [sanskrit]

223,437 words | ISBN-10: 8171101519

The Sanskrit edition of the Yoga-vasistha including English translation and grammatical analysis. The Yogavasistha is a Hindu spiritual text written by Valmiki (who also authored the Ramayana) dealing with the philosophical topics from the Advaita-vedanta school. Chronologically it precedes the Ramayana.

Chapter XVII

śrīvasiṣṭha uvāca |
anahaṃvedanādevaṃ śubhāśubhaphalapradā |
saṃsāraphalinī nūnamicchāntarupaśāmyati || 1 ||
[Analyze grammar]

anahaṃvedanābhyāsātsamaloṣṭāśmakāñcanaḥ |
bhūtvā śāntabhavāpīḍo na naraḥ paritāmyati || 2 ||
[Analyze grammar]

ahaṃtāpuṭakoḍḍīnaparabodhabaleritaḥ |
ahamityarthapāṣāṇo na jāne kvāśu gacchati || 3 ||
[Analyze grammar]

ahaṃtāpuṭakoḍḍīno brahmavīrabaleritaḥ |
ahamityarthapāṣāṇo na jāne kvāśu gacchati || 4 ||
[Analyze grammar]

ahaṃtāpuṭakoḍḍīno brahmavīrabaleritaḥ |
śarīrayantrapāṣāṇo na jāne kvāśu gacchati || 5 ||
[Analyze grammar]

ahamarthahimaṃ tvantaranahaṃtā cidarciṣā |
uḍḍīyeva vilīnaṃ sanna jāne kvāśu gacchati || 6 ||
[Analyze grammar]

ahaṃraso vilīnontaranahaṃtācidarciṣā |
śarīraparṇādudvarṇānna jāne kvāśu gacchati || 7 ||
[Analyze grammar]

śarīraparṇānniṣpītastvahaṃbhāvarasāsavaḥ |
anahaṃtārkamārgeṇa paratāmadhigacchati || 8 ||
[Analyze grammar]

śayane kardame śaile gṛhe vyomni sthale jale |
sthūlā sūkṣmā nirākārā rūpāntaragatāpi ca || 9 ||
[Analyze grammar]

yatra tatra sthitā suptā prabuddhā bhasmatāṃ gatā |
dhṛtā nītā nimagnā ca dūrasthā nikaṭā satī || 10 ||
[Analyze grammar]

śarīravaṭadhānāntaḥsthitāhaṃtvanavāṃkurā |
śāstrājālaṃ tanotyāśu saṃsārākhyamidaṃ kṣaṇāt || 11 ||
[Analyze grammar]

ahaṃtvavaṭadhānāntaḥsthitadehabṛhaddrumaḥ |
saṃsāraśākhānivahaṃ yatra tatra tanotyalam || 12 ||
[Analyze grammar]

śākhāśateddhadalapuṣpaphaladrumo'sti bījodare nanu dṛśā paridṛśyate'sau |
deho'styahaṃtvakaṇikāntaraśeṣadṛśyasaṃvitparīta iti buddhidṛśaiva dṛṣṭam || 13 ||
[Analyze grammar]

dehādahaṃtvamanavāptavato vicāraiścidvyomamātravapuṣo vapuṣo'tha voccaiḥ |
nāhaṃtvabījajaṭharādasato'bhyudeti saṃsāravṛkṣa iha bodhamahāgnidagdhāt || 14 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Yoga Vasistha Chapter XVII

Cover of edition (1891)

Yoga Vasistha English (four volumes)
by Vihari-Lala Mitra (1891)

Buy now!
Cover of Gujarati edition

Yoga Vasistha Maha Ramayana (Gujarati)
by Sahitya Sangam, Allahabad (0)

[યોગ વસિષ્ઠએ] 9788192776460.

Buy now!
Cover of edition (2019)

Vasishtha Rama Samvadam (Telugu)
by Ramakrishna Math, Hyderabad (2019)

Set of 4 Volumes; 9789383972142.

Buy now!
Cover of edition (2009)

The Yogavasistha (Hindi translation)
by Khemraj Shrikrishnadass (2009)

Set of 2 Volumes; Khemraj Edition.

Buy now!
Like what you read? Consider supporting this website: