Yoga Vasistha [sanskrit]

223,437 words | ISBN-10: 8171101519

The Sanskrit edition of the Yoga-vasistha including English translation and grammatical analysis. The Yogavasistha is a Hindu spiritual text written by Valmiki (who also authored the Ramayana) dealing with the philosophical topics from the Advaita-vedanta school. Chronologically it precedes the Ramayana.

Chapter XIX

śrīrāma uvāca |
mune jīvasya yadrūpamākṛtigrahaṇaṃ tathā |
yathā ca paramātmatvaṃ sthānaṃ yaccāsya tadvada || 1 ||
[Analyze grammar]

śrīvasiṣṭha uvāca |
svasaṃkalpena cetyoktaṃ cidityaparanāmakam |
anantaṃ cetanākāśaṃ jīvaśabdena kathyate || 2 ||
[Analyze grammar]

na parāṇurna ca sthūlaṃ na śūnyaṃ na ca kiṃcana |
cinmātraṃ svānubhūtyātma sarvagaṃ jīva ucyate || 3 ||
[Analyze grammar]

aṇīyasāmaṇīyāṃsaṃ sthaviṣṭhaṃ ca sthavīyasām |
na kiṃcinmātrakaṃ caiva sarvaṃ jīvaṃ vidurbudhāḥ || 4 ||
[Analyze grammar]

yasya yasya padārthasya yo bhāvastena tatra tam |
sthitaṃ viddhi tadābhāsaṃ tadātmaikāntavedanāt || 5 ||
[Analyze grammar]

sa cetati yathā yatra yadyadāśu tadeva hi |
tathā tatra tadā rāma bhavatyanubhavātmakam || 6 ||
[Analyze grammar]

pavanasya yathā spandaścetyaṃ jīvasya vai tathā |
svasaṃvinmātranirṇeyaṃ nopadeśāma yakṣavat || 7 ||
[Analyze grammar]

yathaivāspandanādvātaḥ sannevaitya sadātmatām |
tathaivācetanājjīvo jīvanneti parāṃ gatim || 8 ||
[Analyze grammar]

jīvaściddhanarūpatvādahamityeva cetanāt |
deśakālakriyādravyaśaktīrnirmāya tiṣṭhati || 9 ||
[Analyze grammar]

deśakālakriyādravyacarcitācarcitāṃ svayam |
asatyāṃ satyavatsphārāṃ tāvanmātraśarīrikām || 10 ||
[Analyze grammar]

cetasā hyasadākārāṃ prāleyaparamāṇutām |
paśyatyātmanyathātmatve svapne svamaraṇopamām || 11 ||
[Analyze grammar]

svapnasvāvayavānyatvasadṛśīṃ tāṃ vibhāvayan |
vismṛtya cetanāṃ sattāṃ tattāmevāśu gacchati || 12 ||
[Analyze grammar]

evaṃrūpo budhyamānaḥ procchūnatvamathātmani |
paśyatyāśu svamātmānaṃ candrabimbamiva drutam || 13 ||
[Analyze grammar]

ātmanyathendubimbātmanyasau saṃvittipañcakam |
kākatālīyavadbhinnamuditaṃ cetati svayam || 14 ||
[Analyze grammar]

pañcānāṃ saṃvidāṃ pañca bhinnānyaṅgānyasāvatha |
budhyate tāni tadrūparandhrāṇyanubhavatyapi || 15 ||
[Analyze grammar]

sa pañcāvayavaḥ paścādrājate puruṣo virāṭ |
anantākārasaṃvittiravyaktātmā nirāmayaḥ || 16 ||
[Analyze grammar]

manomayo'sāvuditaḥ parasmātprathamotthitaḥ |
ākāśaviśadaḥ śānto nityānandavibhāmayaḥ || 17 ||
[Analyze grammar]

sa cāpyapañcabhūtātmā pañcabhūtātmakopamaḥ |
virāḍātmaikapuruṣaḥ paramaḥ parameśvaraḥ || 18 ||
[Analyze grammar]

svayamevāśu bhavati svayameva vilīyate |
svayameva prasarati svayaṃ saṃkocameti ca || 19 ||
[Analyze grammar]

svasaṃkalpakṛtenāsau kalpaughena kṣaṇena ca |
yadṛcchayodeti punaḥ punarbhūtvopaśāmyati || 20 ||
[Analyze grammar]

manomātraikarūpātmā prakṛterdeha eṣa saḥ |
eṣa puryaṣṭakaṃ proktaḥ sarvasyaivātivāhikaḥ || 21 ||
[Analyze grammar]

sūkṣmaḥ sthūlo'mbarātmaiṣa vyakto'vyaktontavarjitaḥ |
sarvasya bahirantaśca na kiṃcitkiṃcideva ca || 22 ||
[Analyze grammar]

aṅgāni rāma tasyāṣṭau manaḥṣaṣṭhāni pañca ca |
sāhaṃbhāvānīndriyāṇi bhāvābhāvamayāni ca || 23 ||
[Analyze grammar]

tena gītā ime vedāḥ sahaśabdārthakalpanāḥ |
niyatiḥ sthāpitā tena tathādyāpi yathāsthitā || 24 ||
[Analyze grammar]

anantamūrdhvaṃ mūrdhāsya tathādhaḥ pādayostalam |
aparākāśamudaramidaṃ brahmāṇḍamaṇḍapam || 25 ||
[Analyze grammar]

lokāntarāṇyanantāni pārśvakāḥ kṣatajaṃ payaḥ |
māṃsapeśyaḥ kṣitidharāḥ saritaḥ saṃtatāḥ śirāḥ || 26 ||
[Analyze grammar]

raktādhārā jaladhayo dvīpānyevāntraveṣṭanam |
bāhavaḥ kakubhaḥ sphārāstārakā romasaṃtatiḥ || 27 ||
[Analyze grammar]

pañcāśadanilaskandhā ekonāḥ prāṇavāyavaḥ |
mārtaṇḍamaṇḍalaṃ caṇḍaṃ pittaṃ jaṭharapāvakaḥ || 28 ||
[Analyze grammar]

śaśāṅkamaṇḍalaṃ jīvaḥ śleṣmā śukraṃ sitaṃ balam |
manaḥ saṃkalpakośātma sārātmā paramāmṛtam || 29 ||
[Analyze grammar]

mūlaṃ śarīravṛkṣasya bījaṃ karmadrumasya ca |
prasavātsarvabhāvānāmindurānandakāraṇam || 30 ||
[Analyze grammar]

yadindumaṇḍalaṃ nāma sa samrāḍ jīva ucyate |
śarīrakarmamanasāṃ bījaṃ mūlaṃ ca kuraṇam || 31 ||
[Analyze grammar]

asmādinduvirāḍjīvātprasaranti jagattraye |
jīvā manāṃsi karmāṇi sukhānyatrāmṛtāni ca || 32 ||
[Analyze grammar]

virāja ete saṃkalpā brahmaviṣṇuharādayaḥ |
tasya cittacamatkārāḥ surāsuranabhaścarāḥ || 33 ||
[Analyze grammar]

citsvabhāvo budhyamānaḥ prāleyaparamāṇutām |
yadādau bhāvayatyāśu tadā tatraiva tiṣṭhati || 34 ||
[Analyze grammar]

tenaitadeva jīvasya sthānaṃ viddhi raghūdvaha |
pañcāvayavametattaccharīramanubhūyate || 35 ||
[Analyze grammar]

virāḍjīvāccandramaso jīvabhūtāni dehinām |
prasarantyannajātāni prāleyavisarātmanā || 36 ||
[Analyze grammar]

tānyeva dehideheṣu jīvā jīvanti jīviṣu |
mano bhūtvā viceṣṭante karma janmasu kāraṇam || 37 ||
[Analyze grammar]

evaṃ virāṭsahasrāṇi mahākalpaśatāni ca |
gatānyatha bhaviṣyanti nānācārāṇi santi ca || 38 ||
[Analyze grammar]

sarvato'nubhavarūpayānayā sattayottamapadādabhinnayā |
antavarjitamahāṅgasaṅgayā tiṣṭhatīti puruṣaḥ paro virāṭ || 39 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Yoga Vasistha Chapter XIX

Cover of edition (1891)

Yoga Vasistha English (four volumes)
by Vihari-Lala Mitra (1891)

Buy now!
Cover of Gujarati edition

Yoga Vasistha Maha Ramayana (Gujarati)
by Sahitya Sangam, Allahabad (0)

[યોગ વસિષ્ઠએ] 9788192776460.

Buy now!
Cover of edition (2019)

Vasishtha Rama Samvadam (Telugu)
by Ramakrishna Math, Hyderabad (2019)

Set of 4 Volumes; 9789383972142.

Buy now!
Cover of edition (2009)

The Yogavasistha (Hindi translation)
by Khemraj Shrikrishnadass (2009)

Set of 2 Volumes; Khemraj Edition.

Buy now!
Like what you read? Consider supporting this website: