Yoga Vasistha [sanskrit]

223,437 words | ISBN-10: 8171101519

The Sanskrit edition of the Yoga-vasistha including English translation and grammatical analysis. The Yogavasistha is a Hindu spiritual text written by Valmiki (who also authored the Ramayana) dealing with the philosophical topics from the Advaita-vedanta school. Chronologically it precedes the Ramayana.

Chapter LXIX

śrīrāma uvāca |
kutaḥ śatatvamāyātaṃ rudrāṇāṃ munināyaka |
ye gaṇāste tu ye rudrā uta neti vadāśu me || 1 ||
[Analyze grammar]

śrīvasiṣṭha uvāca |
svapnānāṃ bhikṣuṇā dṛṣṭaṃ śataṃ śataśarīrakam |
sarvamuddeśato jñātaṃ tata uktaṃ na tanmayā || 2 ||
[Analyze grammar]

ya ākārāśca te svapne tattadgaṇaśataṃ smṛtam |
tadetadrudraśatakaṃ rudrā api gaṇā vidhau || 3 ||
[Analyze grammar]

śrīrāma uvāca |
ekasmādbhagavaṃścittātkathaṃ cittaśataṃ kṛtam |
tatsvapnakṛtarudreṇa dīpāddīpaśataṃ yathā || 4 ||
[Analyze grammar]

śrīvasiṣṭha uvāca |
nirāvaraṇasadbhāvā yadyathā kalpayanti hi |
tattathānubhavantyeva rasāvaraṇasaṃvidaḥ || 5 ||
[Analyze grammar]

sarvātmanaḥ sarvagatvādyadyathā yatra bhāvyate |
tathānubhūyate tatra tattathā jñatayā dhiyā || 6 ||
[Analyze grammar]

śrīrāma uvāca |
kapālamālābharaṇo bhasmaśālī digambaraḥ |
śmaśānanilayo brahmankāmukaśca kimīśvaraḥ || 7 ||
[Analyze grammar]

śrīvasiṣṭha uvāca |
maheśvarāṇāṃ siddhānāṃ jīvanmuktaśarīriṇām |
na kriyāniyamo'stīha sa hyajñasyaiva kalpitaḥ || 8 ||
[Analyze grammar]

ajñastu ditacittatvātkriyāniyamanaṃ vinā |
gacchannyāyena mātsyena paraṃ duḥkhaṃ prayāti hi || 9 ||
[Analyze grammar]

sujñāstviṣṭeṣvaniṣṭeṣu na nimajjanti vastuṣu |
yatendriyatvādbuddhatvānnirvāsanatayā tathā || 10 ||
[Analyze grammar]

kākatālīyavadrūḍhāṃ kriyāṃ kurvanti te sadā |
na kurvantyapi vai kiṃcinnaiṣāṃ kvacidapi grahaḥ || 11 ||
[Analyze grammar]

kākatālīyato viṣṇurevaṃkarmoditaḥ purā |
evaṃkarmā trinayana evaṃkarmāmbujodbhavaḥ || 12 ||
[Analyze grammar]

na nindyamasti nānindyaṃ nopādeyaṃ na heyatā |
na cātmīyaṃ na ca paraṃ karma jñaviṣayaṃ kvacit || 13 ||
[Analyze grammar]

agnyādīnāṃ yathauṣṇyādi sargādau rūḍhimāgatam |
harādīnāṃ tathā karma dvijātīnāṃ ca jātayaḥ || 14 ||
[Analyze grammar]

sarge prarūḍhimāyāte saṃketavaśataḥ pṛthak |
anubhūtiphalāścaryāḥ kalpitāḥ kalpitāḥ svayam || 15 ||
[Analyze grammar]

videhamuktaviṣayaṃ turyamaunamato mayā |
noktaṃ tava paraṃ maunaṃ sadehasya raghūdvaha || 16 ||
[Analyze grammar]

khādapyatitarāmacchamātmākāśaṃ cidātmakam |
tattāprāptiḥ paraṃ śreyaḥ sā kathaṃ prāpyate śrṛṇu || 17 ||
[Analyze grammar]

samyagjñānāvabodhena nityamekasamādhinā |
saṃkhyayaivāvabuddhā ye te smṛtāḥ sāṃkhyayoginaḥ || 18 ||
[Analyze grammar]

prāṇādyanilasaṃśāntau yuktyā ye padamāgatāḥ |
anāmayamanādyantaṃ te smṛtā yogayoginaḥ || 19 ||
[Analyze grammar]

upādeyaṃ tu sarveṣāṃ śāntaṃ padamakṛtrimam |
tatkecitsaṃkhyayā prāptāḥ kecidyogena dehataḥ || 20 ||
[Analyze grammar]

ekaṃ sāṃkhyaṃ ca yogaṃ ca yaḥ paśyati sa paśyati |
yatsāṃkhyaiḥ prāpyate sthānaṃ paraṃ yogaistadeva hi || 21 ||
[Analyze grammar]

yatra prāṇamanovṛttiratyantaṃ nopalabhyate |
vāsanāvāgurotkrāntā tadviddhi paramaṃ padam || 22 ||
[Analyze grammar]

vāsanāṃ cittamevāhuḥ kāraṇaṃ taddhi saṃsṛteḥ |
tadakāraṇatāmeti vilīyobhayakarmasu || 23 ||
[Analyze grammar]

manaḥ paśyati vai dehaṃ bālo vetālakaṃ yathā |
svātmānaṃ vilayaṃ nītvā na bhūyastaṃ prapaśyati || 24 ||
[Analyze grammar]

mano mudhaivābhyuditamasadevānavekṣaṇāt |
svapne svamaraṇākāraṃ prekṣyamāṇaṃ na vidyate || 25 ||
[Analyze grammar]

manobhavastu saṃsāraḥ kva mamāhaṃ kva saṃtatiḥ |
upadeśyopadeśādibandhamokṣau ca tatkutaḥ || 26 ||
[Analyze grammar]

ekatattvaghanābhyāsaḥ prāṇānāṃ vilayastathā |
manovinigrahaśceti mokṣaśabdārthasaṃgrahaḥ || 27 ||
[Analyze grammar]

śrīrāma uvāca |
yadi hi prāṇavilayo mune mokṣasya kāraṇam |
mṛtā eva vimucyante tanmanye sarvajantavaḥ || 28 ||
[Analyze grammar]

śrīvasiṣṭha uvāca |
triṣveteṣu prayogeṣu manaḥpraśamanaṃ varam |
sādhyaṃ viddhi tadevāśu yathā bhavati tacchivam || 29 ||
[Analyze grammar]

yadā nirvāṇanaṃ prāṇāstyajantīdaṃ śarīrakam |
tadānubhūya tanmātrairyānti vyomani saṃgamam || 30 ||
[Analyze grammar]

vāsanāsātmakānyeva viddhi tanmātrakāṇi vai |
tadātmakairmanovadbhiḥ prāṇaiḥ śliṣyanti netaraiḥ || 31 ||
[Analyze grammar]

savāsanāstūtpadyante prāṇā muñcanti dehakam |
tadvyomavāyusaṃśleṣaṃ yānti duḥkhāya gandhavat || 32 ||
[Analyze grammar]

manaḥ sāmburivāmbhodhau na śāmyati savāsanam |
nāmanaskāḥ saṃbhavanti prāṇāḥ sūrya iva tviṣaḥ || 33 ||
[Analyze grammar]

na jahāti manaḥ prāṇānvinā jñānena karhicit |
tṛṇāntareṇaiva vinā tṛṇāṅgamiva tittiriḥ || 34 ||
[Analyze grammar]

jñānādavāsanībhāvaṃ svanāśaṃ prāpnuyānmanaḥ |
prāṇātspadaṃ ca nādatte tataḥ śāntirhi śiṣyate || 35 ||
[Analyze grammar]

jñānātsarvapadārthānāmasattvaṃ samudetyalam |
tato'ṅga vāsanānāśādviyogaḥ prāṇacetasoḥ || 36 ||
[Analyze grammar]

tato na paśyati manaḥ praśāntaṃ dehatāṃ punaḥ |
svanāśena padaṃ prāptaṃ vāsanaiva mano viduḥ || 37 ||
[Analyze grammar]

ceto hi vāsanāmātraṃ tadabhāve paraṃ padam |
tattvaṃ saṃpadyate jñānaṃ jñānamāhurvicāraṇam || 38 ||
[Analyze grammar]

ityasyāḥ saṃsṛte rāma paryantaḥ saṃpravartate |
svayaṃ vivekamātreṇa rajjusarpabhramākṛteḥ || 39 ||
[Analyze grammar]

ekārthābhyasanaprāṇarodhacetaḥparikṣayāḥ |
ekasminneva saṃsiddhe saṃsiddhyanti parasparam || 40 ||
[Analyze grammar]

tālavṛntasya saṃspande śānte śānto yathānilaḥ |
prāṇānilaparispande śānte śāntaṃ tathā manaḥ || 41 ||
[Analyze grammar]

prāṇaḥ śarīravilaye prayāti vyomavāyutām |
yathā vāsitamevedaṃ sarvaṃ paśyati tatra vā || 42 ||
[Analyze grammar]

yathā videhāḥ paśyanti prāṇā vyomani dehakam |
samanaskāstathācāraṃ sarvaṃ cānubhavanti te || 43 ||
[Analyze grammar]

śānte vātaparispande yathā gandhaḥ praśāmyati |
tathā śānte manaḥspande śāmyanti prāṇavāyavaḥ || 44 ||
[Analyze grammar]

avinābhāvinī nityaṃ jantūnāṃ prāṇacetasī |
kusumāmodavanmiśre tilataile iva sthite || 45 ||
[Analyze grammar]

manasaḥ spandanaṃ prāṇaḥ prāṇasya spandanaṃ manaḥ |
etau viharato nityamanyonyaṃ rathasārathī || 46 ||
[Analyze grammar]

ādhārādheyavaccaitāvekābhāve vinaśyataḥ |
kurutaśca svanāśena kāryaṃ mokṣākhyamuttamam || 47 ||
[Analyze grammar]

ekatattvaghanābhyāsācchāntaṃ śāmyatyalaṃ manaḥ |
tallīnatvātsvabhāvasya tena prāṇo'pi śāmyati || 48 ||
[Analyze grammar]

vicārya yadanantātmatattvaṃ tanmayatāṃ naya |
manastatastallayena tadeva bhavati sthiram || 49 ||
[Analyze grammar]

yadevātitarāṃ śreyo'nupalambhopalambhayoḥ |
dvayorapyasatostatra śeṣe vāpi sthiro bhava || 50 ||
[Analyze grammar]

ekasminsudṛḍhe tattve tāvadbhāvaṃ vibhāvayet |
bhāvo'bhāvatvamāyāti svabhyāsādyāvadātatam || 51 ||
[Analyze grammar]

pratyāhāravatāṃ cetaḥ svayaṃ bhogyakṣayādiva |
vilīyate saha prāṇaiḥ paramevāvaśiṣyate || 52 ||
[Analyze grammar]

yadekatānaṃ bhavati cetastadbhavati kṣaṇāt |
śāntāśeṣaviśeṣaughaṃ cirābhyāsasvabhāvataḥ || 53 ||
[Analyze grammar]

avidyeyaṃ tu nāstīti buddhvā yuktiyutaṃ dhiyā |
jñānādeva parāvāptistadabhyāsastataḥ param || 54 ||
[Analyze grammar]

citte śānte śāmyatīyaṃ saṃsāramṛgatṛṣṇikā |
jarāmupagate meghe mihikā tanmayī yathā || 55 ||
[Analyze grammar]

cittamātramavidyeti kuru tenaiva tatkṣayam |
tadrūpaṃ rāma cittātmā nābhāvo hi paraṃ padam || 56 ||
[Analyze grammar]

muhūrtameva nirvāṇaṃ yadi cetaḥ pare pade |
tattatpariṇataṃ viddhi tatraivāsvādamāgatam || 57 ||
[Analyze grammar]

yadi sāṃkhyena viśrāntaṃ ceto yogena vāpi te |
kṣaṇaṃ tatsattvatāṃ yātaṃ na bhūya iha jāyate || 58 ||
[Analyze grammar]

ceto vigalitāvidyaṃ sattvaśabdena kathyate |
dagdhasaṃsārabījaṃ tanna dadātyantaraṃ punaḥ || 59 ||
[Analyze grammar]

kaścidvigalitāvidyaḥ sattvasthaḥ śāntavāsanaḥ |
paraṃ śūnyopamaṃ sadyo jyotiḥ paśyati śāmyati || 60 ||
[Analyze grammar]

vigalitātmapadaṃ vigalanmanaḥ subhaga sattvamitīha hi kathyate |
na punareti kalāmalinaṃ padaṃ kanakatāmiva tāmramupāgatam || 61 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Yoga Vasistha Chapter LXIX

Cover of edition (1891)

Yoga Vasistha English (four volumes)
by Vihari-Lala Mitra (1891)

Buy now!
Cover of Gujarati edition

Yoga Vasistha Maha Ramayana (Gujarati)
by Sahitya Sangam, Allahabad (0)

[યોગ વસિષ્ઠએ] 9788192776460.

Buy now!
Cover of edition (2019)

Vasishtha Rama Samvadam (Telugu)
by Ramakrishna Math, Hyderabad (2019)

Set of 4 Volumes; 9789383972142.

Buy now!
Cover of edition (2009)

The Yogavasistha (Hindi translation)
by Khemraj Shrikrishnadass (2009)

Set of 2 Volumes; Khemraj Edition.

Buy now!
Like what you read? Consider supporting this website: