Yoga Vasistha [sanskrit]

223,437 words | ISBN-10: 8171101519

The Sanskrit edition of the Yoga-vasistha including English translation and grammatical analysis. The Yogavasistha is a Hindu spiritual text written by Valmiki (who also authored the Ramayana) dealing with the philosophical topics from the Advaita-vedanta school. Chronologically it precedes the Ramayana.

Chapter LV

śrībhagavānuvāca |
na kuryādbhogasaṃtyāgaṃ na kuryādbhogabhāvanam |
sthātavyaṃ susamenaiva yathāprāptānuvartinā || 1 ||
[Analyze grammar]

anātmanyātmatāṃ dehe mā bhāvaya bhavātmani |
ātmanyevātmatāṃ satye bhāvayā'bhavarūpiṇi || 2 ||
[Analyze grammar]

dehanāśe mahābāho na kiṃcidapi naśyati |
ātmanāśo hi nāśaḥ syānna cātmā naśyati dhruvaḥ || 3 ||
[Analyze grammar]

na hi śīryatyacittātmā tyaktasarvaparigrahaḥ |
karmaṇyabhipravṛtto'pi naiva kiṃcitkaroti saḥ || 4 ||
[Analyze grammar]

āsaktimāhuḥ kartṛtvamakarturapi tadbhavet |
maurkhyasthite hi manasi tasmānmaurkhyaṃ parityajet || 5 ||
[Analyze grammar]

paraṃ tattvajñamāśritya nirāsaktermahātmanaḥ |
sarvakarmaratasyāpi kartṛtodeti na kvacit || 6 ||
[Analyze grammar]

avināśamanādyantamātmānamajaraṃ viduḥ |
naśyatyātmeti durbodho mā tavāstviha duḥkhadaḥ || 7 ||
[Analyze grammar]

na tathā paripaśyanti viditātmāna uttamāḥ |
paśyantyanātmanātmānaṃ svamātmanyātmamāninaḥ || 8 ||
[Analyze grammar]

arjuna uvāca |
evaṃ cettrijagannātha mūḍhānāmapi mānada |
dehanāśe samutpanne iṣṭaṃ naṣṭaṃ na kiṃcana || 9 ||
[Analyze grammar]

śrībhagavānuvāca |
evametanmahābāho na kiṃcinnaśyati kvacit |
ātmaivāstyavināśātmā kiṃ tasya kva vinaśyati || 10 ||
[Analyze grammar]

idaṃ naṣṭamidaṃ yuktamiti mohabhramādṛte |
anyattathā na paśyāmi vandhyāstrītanayaṃ yathā || 11 ||
[Analyze grammar]

nāsato vidyate bhāvo nābhāvo vidyate sataḥ |
ubhayorapi dṛṣṭo'ntastvanayostattvadarśibhiḥ || 12 ||
[Analyze grammar]

avināśi tu tadviddhi yena sarvamidaṃ tatam |
vināśamavyayasyāsya na kaścitkartumarhati || 13 ||
[Analyze grammar]

antavanta ime dehā nityasyoktāḥ śarīriṇaḥ |
anāśino'prameyasya tasmādyudhyasva bhārata || 14 ||
[Analyze grammar]

ātmā caiko'sti na dvitvamasataḥ saṃbhavaḥ kutaḥ |
avināśastvananto'sau sato nāśo na vidyate || 15 ||
[Analyze grammar]

dvitvaikatvaparityāge śeṣaṃ yatpariśiṣyate |
śāntaṃ sadasatormadhyaṃ tadastīha paraṃ padam || 16 ||
[Analyze grammar]

arjuna uvāca |
tanmṛto'smīti bhagavankiṃkṛtā tu nṛṇāṃ sthitiḥ |
kathaṃ sthitau ca lokānāṃ tau svarganarakau prabho || 17 ||
[Analyze grammar]

śrībhagavānuvāca |
bhūmirāpo'nalo vāyuḥ khaṃ mano buddhireva ca |
etattanmātrajālātmā jīvo deheṣu tiṣṭhati || 18 ||
[Analyze grammar]

sa kṛṣyate vāsanayā rajveva paśupotakaḥ |
sa tiṣṭhati śarīrāntaḥ pañjare vihago yathā || 19 ||
[Analyze grammar]

sa kāladeśato dehājjarjaratvamupāgatāt |
vāsanāvaśato yāti plakṣaparṇādraso yathā || 20 ||
[Analyze grammar]

śrotraṃ cakṣuḥ sparśanaṃ ca rasanaṃ ghrāṇameva ca |
gṛhītvaitāni saṃyāti vāyurgandhānivāśayāt || 21 ||
[Analyze grammar]

vāsanāvattvamevāsya deho netarayuktijaḥ |
kṣīyate vāsanātyāge kṣīṇe bhavati tatpadam || 22 ||
[Analyze grammar]

vāsanāvānparāpuṣṭo bhūtvā bhrāmyati yoniṣu |
jīvo bhramabharābhāro māyāpuruṣako yathā || 23 ||
[Analyze grammar]

akṣasvabhāvānakhilāñcharīrādvāsanāvaśaḥ |
jīvo gṛhītvā saṃyāti puṣpādgandhamivānilaḥ || 24 ||
[Analyze grammar]

deho nispandatāmeti jīve kaunteya nirgate |
nispandāvayavābhogaḥ śāntavāta iva drumaḥ || 25 ||
[Analyze grammar]

aceṣṭaṃ chedabhedādidoṣairāyātyadṛśyatām |
mṛta ityucyate tena deho vigatajīvitaḥ || 26 ||
[Analyze grammar]

sa jīvaḥ prāṇamūrtiḥ khe yatra yatrāvatiṣṭhate |
taṃ taṃ svavāsanābhyāsātpaśyatyākāramātatam || 27 ||
[Analyze grammar]

ayaṃ deho hi jīvena tvasannevāvalokitaḥ |
asya nāśe tvamapyevaṃ paśya mā vā suṣuptavat || 28 ||
[Analyze grammar]

yathaiva paśyatyākārāṃsteṣāṃ nāśāṃstathaiva saḥ |
ādisarge bhāvanayā kilaiṣvevaṃ vibhāvataḥ || 29 ||
[Analyze grammar]

jhaṭityudbhavakāle hi yadyathā dṛśyate puraḥ |
ānipātaṃ tadevāsyā avinābhāvisaṃvidaḥ || 30 ||
[Analyze grammar]

prāktanaṃ vāsanāmūlaṃ puruṣārthena jīyate |
yatnenādyatanenāśu hyastanāyatanaṃ yathā || 31 ||
[Analyze grammar]

ya eva puruṣārthena dṛṣṭo balavatā kṣaṇāt |
pūrvottaraviśeṣāṃśaḥ sa eva jayati sphuṭam || 32 ||
[Analyze grammar]

api sphuṭati vindhyādrau vāti vā pralayānile |
pauruṣaṃ hi yathāśāstramatastyājyaṃ na dhīmatā || 33 ||
[Analyze grammar]

narakasvargasargādivāsanāvaśato'bhitaḥ |
prapaśyati cirābhyastaṃ jīvo jaraṭhamohadhīḥ || 34 ||
[Analyze grammar]

arjuna uvāca |
narakasvargasargādisaṃbhrameṣu jagatpate |
kimasya kāraṇaṃ brūhi jīvasya jagataḥ sthiteḥ || 35 ||
[Analyze grammar]

śrībhagavānuvāca |
svapnopamānā teneha śreyase vāsanā kṣayaḥ |
cirābhyāsavaśātprauḍhā saṃsārabhramakāriṇī || 36 ||
[Analyze grammar]

arjuna uvāca |
kimutthā devadeveśa kṣīyate vāsanā katham |
śrībhagavānuvāca |
maurkhyamohasamutthānā tvanātmanyātmabhāvanā |
ātmajñānānmahābodhādvilayaṃ yāti vāsanā || 37 ||
[Analyze grammar]

bhāvitātmāsi kaunteya satyaṃ vijñātavānasi |
ayaṃ sohaṃ janā ete mayeti tyaja vāsanām || 38 ||
[Analyze grammar]

arjuna uvāca |
vāsanāvilaye jīvo vilīno bhavati svayam |
yo hi yatsattayocchūnastannāśātsa vilīyate || 39 ||
[Analyze grammar]

jīve vilayamāyāte deśakālānyathākṛtau |
ko'sau bhājanatāmeti janmano maraṇasya ca || 40 ||
[Analyze grammar]

śrībhagavānuvāca |
svayaṃ kalpitasaṃkalpamātmarūpaṃ yadāvilam |
tadeva vāsanākāraṃ jīvaṃ viddhi mahāmate || 41 ||
[Analyze grammar]

anāyattamasaṃkalpamātmarūpaṃ yadavyayam |
prabodhādvāsanāmuktaṃ tanmokṣaṃ viddhi bhārata || 42 ||
[Analyze grammar]

jīvanneva mahābāho tattvaṃ prekṣa yathāsthitam |
vāsanāvāguronmukto mukta ityabhidhīyate || 43 ||
[Analyze grammar]

yo na nirvāsano nūnaṃ sarvadharmaparo'pi saḥ |
sarvajño'pyabhito baddhaḥ pañjarastho yathā khagaḥ || 44 ||
[Analyze grammar]

durdarśanasya gagane śikhipicchikeva sūkṣmā parisphurati yasya tu vāsanāntaḥ |
muktaḥ sa eva bhavatīha hi vāsanaiva bandho na yasya nanu tatkṣaya eva mokṣaḥ || 45 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Yoga Vasistha Chapter LV

Cover of edition (1891)

Yoga Vasistha English (four volumes)
by Vihari-Lala Mitra (1891)

Buy now!
Cover of Gujarati edition

Yoga Vasistha Maha Ramayana (Gujarati)
by Sahitya Sangam, Allahabad (0)

[યોગ વસિષ્ઠએ] 9788192776460.

Buy now!
Cover of edition (2019)

Vasishtha Rama Samvadam (Telugu)
by Ramakrishna Math, Hyderabad (2019)

Set of 4 Volumes; 9789383972142.

Buy now!
Cover of edition (2009)

The Yogavasistha (Hindi translation)
by Khemraj Shrikrishnadass (2009)

Set of 2 Volumes; Khemraj Edition.

Buy now!
Like what you read? Consider supporting this website: