Yoga Vasistha [sanskrit]

223,437 words | ISBN-10: 8171101519

The Sanskrit edition of the Yoga-vasistha including English translation and grammatical analysis. The Yogavasistha is a Hindu spiritual text written by Valmiki (who also authored the Ramayana) dealing with the philosophical topics from the Advaita-vedanta school. Chronologically it precedes the Ramayana.

Chapter LV

śrībhagavānuvāca |
na kuryādbhogasaṃtyāgaṃ na kuryādbhogabhāvanam |
sthātavyaṃ susamenaiva yathāprāptānuvartinā || 1 ||
[Analyze grammar]

anātmanyātmatāṃ dehe mā bhāvaya bhavātmani |
ātmanyevātmatāṃ satye bhāvayā'bhavarūpiṇi || 2 ||
[Analyze grammar]

dehanāśe mahābāho na kiṃcidapi naśyati |
ātmanāśo hi nāśaḥ syānna cātmā naśyati dhruvaḥ || 3 ||
[Analyze grammar]

na hi śīryatyacittātmā tyaktasarvaparigrahaḥ |
karmaṇyabhipravṛtto'pi naiva kiṃcitkaroti saḥ || 4 ||
[Analyze grammar]

āsaktimāhuḥ kartṛtvamakarturapi tadbhavet |
maurkhyasthite hi manasi tasmānmaurkhyaṃ parityajet || 5 ||
[Analyze grammar]

paraṃ tattvajñamāśritya nirāsaktermahātmanaḥ |
sarvakarmaratasyāpi kartṛtodeti na kvacit || 6 ||
[Analyze grammar]

avināśamanādyantamātmānamajaraṃ viduḥ |
naśyatyātmeti durbodho mā tavāstviha duḥkhadaḥ || 7 ||
[Analyze grammar]

na tathā paripaśyanti viditātmāna uttamāḥ |
paśyantyanātmanātmānaṃ svamātmanyātmamāninaḥ || 8 ||
[Analyze grammar]

arjuna uvāca |
evaṃ cettrijagannātha mūḍhānāmapi mānada |
dehanāśe samutpanne iṣṭaṃ naṣṭaṃ na kiṃcana || 9 ||
[Analyze grammar]

śrībhagavānuvāca |
evametanmahābāho na kiṃcinnaśyati kvacit |
ātmaivāstyavināśātmā kiṃ tasya kva vinaśyati || 10 ||
[Analyze grammar]

idaṃ naṣṭamidaṃ yuktamiti mohabhramādṛte |
anyattathā na paśyāmi vandhyāstrītanayaṃ yathā || 11 ||
[Analyze grammar]

nāsato vidyate bhāvo nābhāvo vidyate sataḥ |
ubhayorapi dṛṣṭo'ntastvanayostattvadarśibhiḥ || 12 ||
[Analyze grammar]

avināśi tu tadviddhi yena sarvamidaṃ tatam |
vināśamavyayasyāsya na kaścitkartumarhati || 13 ||
[Analyze grammar]

antavanta ime dehā nityasyoktāḥ śarīriṇaḥ |
anāśino'prameyasya tasmādyudhyasva bhārata || 14 ||
[Analyze grammar]

ātmā caiko'sti na dvitvamasataḥ saṃbhavaḥ kutaḥ |
avināśastvananto'sau sato nāśo na vidyate || 15 ||
[Analyze grammar]

dvitvaikatvaparityāge śeṣaṃ yatpariśiṣyate |
śāntaṃ sadasatormadhyaṃ tadastīha paraṃ padam || 16 ||
[Analyze grammar]

arjuna uvāca |
tanmṛto'smīti bhagavankiṃkṛtā tu nṛṇāṃ sthitiḥ |
kathaṃ sthitau ca lokānāṃ tau svarganarakau prabho || 17 ||
[Analyze grammar]

śrībhagavānuvāca |
bhūmirāpo'nalo vāyuḥ khaṃ mano buddhireva ca |
etattanmātrajālātmā jīvo deheṣu tiṣṭhati || 18 ||
[Analyze grammar]

sa kṛṣyate vāsanayā rajveva paśupotakaḥ |
sa tiṣṭhati śarīrāntaḥ pañjare vihago yathā || 19 ||
[Analyze grammar]

sa kāladeśato dehājjarjaratvamupāgatāt |
vāsanāvaśato yāti plakṣaparṇādraso yathā || 20 ||
[Analyze grammar]

śrotraṃ cakṣuḥ sparśanaṃ ca rasanaṃ ghrāṇameva ca |
gṛhītvaitāni saṃyāti vāyurgandhānivāśayāt || 21 ||
[Analyze grammar]

vāsanāvattvamevāsya deho netarayuktijaḥ |
kṣīyate vāsanātyāge kṣīṇe bhavati tatpadam || 22 ||
[Analyze grammar]

vāsanāvānparāpuṣṭo bhūtvā bhrāmyati yoniṣu |
jīvo bhramabharābhāro māyāpuruṣako yathā || 23 ||
[Analyze grammar]

akṣasvabhāvānakhilāñcharīrādvāsanāvaśaḥ |
jīvo gṛhītvā saṃyāti puṣpādgandhamivānilaḥ || 24 ||
[Analyze grammar]

deho nispandatāmeti jīve kaunteya nirgate |
nispandāvayavābhogaḥ śāntavāta iva drumaḥ || 25 ||
[Analyze grammar]

aceṣṭaṃ chedabhedādidoṣairāyātyadṛśyatām |
mṛta ityucyate tena deho vigatajīvitaḥ || 26 ||
[Analyze grammar]

sa jīvaḥ prāṇamūrtiḥ khe yatra yatrāvatiṣṭhate |
taṃ taṃ svavāsanābhyāsātpaśyatyākāramātatam || 27 ||
[Analyze grammar]

ayaṃ deho hi jīvena tvasannevāvalokitaḥ |
asya nāśe tvamapyevaṃ paśya mā vā suṣuptavat || 28 ||
[Analyze grammar]

yathaiva paśyatyākārāṃsteṣāṃ nāśāṃstathaiva saḥ |
ādisarge bhāvanayā kilaiṣvevaṃ vibhāvataḥ || 29 ||
[Analyze grammar]

jhaṭityudbhavakāle hi yadyathā dṛśyate puraḥ |
ānipātaṃ tadevāsyā avinābhāvisaṃvidaḥ || 30 ||
[Analyze grammar]

prāktanaṃ vāsanāmūlaṃ puruṣārthena jīyate |
yatnenādyatanenāśu hyastanāyatanaṃ yathā || 31 ||
[Analyze grammar]

ya eva puruṣārthena dṛṣṭo balavatā kṣaṇāt |
pūrvottaraviśeṣāṃśaḥ sa eva jayati sphuṭam || 32 ||
[Analyze grammar]

api sphuṭati vindhyādrau vāti vā pralayānile |
pauruṣaṃ hi yathāśāstramatastyājyaṃ na dhīmatā || 33 ||
[Analyze grammar]

narakasvargasargādivāsanāvaśato'bhitaḥ |
prapaśyati cirābhyastaṃ jīvo jaraṭhamohadhīḥ || 34 ||
[Analyze grammar]

arjuna uvāca |
narakasvargasargādisaṃbhrameṣu jagatpate |
kimasya kāraṇaṃ brūhi jīvasya jagataḥ sthiteḥ || 35 ||
[Analyze grammar]

śrībhagavānuvāca |
svapnopamānā teneha śreyase vāsanā kṣayaḥ |
cirābhyāsavaśātprauḍhā saṃsārabhramakāriṇī || 36 ||
[Analyze grammar]

arjuna uvāca |
kimutthā devadeveśa kṣīyate vāsanā katham |
śrībhagavānuvāca |
maurkhyamohasamutthānā tvanātmanyātmabhāvanā |
ātmajñānānmahābodhādvilayaṃ yāti vāsanā || 37 ||
[Analyze grammar]

bhāvitātmāsi kaunteya satyaṃ vijñātavānasi |
ayaṃ sohaṃ janā ete mayeti tyaja vāsanām || 38 ||
[Analyze grammar]

arjuna uvāca |
vāsanāvilaye jīvo vilīno bhavati svayam |
yo hi yatsattayocchūnastannāśātsa vilīyate || 39 ||
[Analyze grammar]

jīve vilayamāyāte deśakālānyathākṛtau |
ko'sau bhājanatāmeti janmano maraṇasya ca || 40 ||
[Analyze grammar]

śrībhagavānuvāca |
svayaṃ kalpitasaṃkalpamātmarūpaṃ yadāvilam |
tadeva vāsanākāraṃ jīvaṃ viddhi mahāmate || 41 ||
[Analyze grammar]

anāyattamasaṃkalpamātmarūpaṃ yadavyayam |
prabodhādvāsanāmuktaṃ tanmokṣaṃ viddhi bhārata || 42 ||
[Analyze grammar]

jīvanneva mahābāho tattvaṃ prekṣa yathāsthitam |
vāsanāvāguronmukto mukta ityabhidhīyate || 43 ||
[Analyze grammar]

yo na nirvāsano nūnaṃ sarvadharmaparo'pi saḥ |
sarvajño'pyabhito baddhaḥ pañjarastho yathā khagaḥ || 44 ||
[Analyze grammar]

durdarśanasya gagane śikhipicchikeva sūkṣmā parisphurati yasya tu vāsanāntaḥ |
muktaḥ sa eva bhavatīha hi vāsanaiva bandho na yasya nanu tatkṣaya eva mokṣaḥ || 45 ||
[Analyze grammar]

Other print editions:

Also see the following print editions of the Sanskrit text or (alternative) English translations of the Yoga Vasistha Chapter LV

Cover of edition (1891)

Yoga Vasistha English (four volumes)
by Vihari-Lala Mitra (1891)

Buy now!
Cover of Gujarati edition

Yoga Vasistha Maha Ramayana (Gujarati)
by Sahitya Sangam, Allahabad (0)

[યોગ વસિષ્ઠએ] 9788192776460.

Buy now!
Cover of edition (2019)

Vasishtha Rama Samvadam (Telugu)
by Ramakrishna Math, Hyderabad (2019)

Set of 4 Volumes; 9789383972142.

Buy now!
Cover of edition (2009)

The Yogavasistha (Hindi translation)
by Khemraj Shrikrishnadass (2009)

Set of 2 Volumes; Khemraj Edition.

Buy now!
Help me keep this site Ad-Free

For over a decade, this site has never bothered you with ads. I want to keep it that way. But I humbly request your help to keep doing what I do best: provide the world with unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: