Yoga Vasistha [sanskrit]
223,437 words | ISBN-10: 8171101519
The Sanskrit edition of the Yoga-vasistha including English translation and grammatical analysis. The Yogavasistha is a Hindu spiritual text written by Valmiki (who also authored the Ramayana) dealing with the philosophical topics from the Advaita-vedanta school. Chronologically it precedes the Ramayana.
Chapter LV
śrībhagavānuvāca |
na kuryādbhogasaṃtyāgaṃ na kuryādbhogabhāvanam |
sthātavyaṃ susamenaiva yathāprāptānuvartinā || 1 ||
[Analyze grammar]
anātmanyātmatāṃ dehe mā bhāvaya bhavātmani |
ātmanyevātmatāṃ satye bhāvayā'bhavarūpiṇi || 2 ||
[Analyze grammar]
dehanāśe mahābāho na kiṃcidapi naśyati |
ātmanāśo hi nāśaḥ syānna cātmā naśyati dhruvaḥ || 3 ||
[Analyze grammar]
na hi śīryatyacittātmā tyaktasarvaparigrahaḥ |
karmaṇyabhipravṛtto'pi naiva kiṃcitkaroti saḥ || 4 ||
[Analyze grammar]
āsaktimāhuḥ kartṛtvamakarturapi tadbhavet |
maurkhyasthite hi manasi tasmānmaurkhyaṃ parityajet || 5 ||
[Analyze grammar]
paraṃ tattvajñamāśritya nirāsaktermahātmanaḥ |
sarvakarmaratasyāpi kartṛtodeti na kvacit || 6 ||
[Analyze grammar]
avināśamanādyantamātmānamajaraṃ viduḥ |
naśyatyātmeti durbodho mā tavāstviha duḥkhadaḥ || 7 ||
[Analyze grammar]
na tathā paripaśyanti viditātmāna uttamāḥ |
paśyantyanātmanātmānaṃ svamātmanyātmamāninaḥ || 8 ||
[Analyze grammar]
arjuna uvāca |
evaṃ cettrijagannātha mūḍhānāmapi mānada |
dehanāśe samutpanne iṣṭaṃ naṣṭaṃ na kiṃcana || 9 ||
[Analyze grammar]
śrībhagavānuvāca |
evametanmahābāho na kiṃcinnaśyati kvacit |
ātmaivāstyavināśātmā kiṃ tasya kva vinaśyati || 10 ||
[Analyze grammar]
idaṃ naṣṭamidaṃ yuktamiti mohabhramādṛte |
anyattathā na paśyāmi vandhyāstrītanayaṃ yathā || 11 ||
[Analyze grammar]
nāsato vidyate bhāvo nābhāvo vidyate sataḥ |
ubhayorapi dṛṣṭo'ntastvanayostattvadarśibhiḥ || 12 ||
[Analyze grammar]
avināśi tu tadviddhi yena sarvamidaṃ tatam |
vināśamavyayasyāsya na kaścitkartumarhati || 13 ||
[Analyze grammar]
antavanta ime dehā nityasyoktāḥ śarīriṇaḥ |
anāśino'prameyasya tasmādyudhyasva bhārata || 14 ||
[Analyze grammar]
ātmā caiko'sti na dvitvamasataḥ saṃbhavaḥ kutaḥ |
avināśastvananto'sau sato nāśo na vidyate || 15 ||
[Analyze grammar]
dvitvaikatvaparityāge śeṣaṃ yatpariśiṣyate |
śāntaṃ sadasatormadhyaṃ tadastīha paraṃ padam || 16 ||
[Analyze grammar]
arjuna uvāca |
tanmṛto'smīti bhagavankiṃkṛtā tu nṛṇāṃ sthitiḥ |
kathaṃ sthitau ca lokānāṃ tau svarganarakau prabho || 17 ||
[Analyze grammar]
śrībhagavānuvāca |
bhūmirāpo'nalo vāyuḥ khaṃ mano buddhireva ca |
etattanmātrajālātmā jīvo deheṣu tiṣṭhati || 18 ||
[Analyze grammar]
sa kṛṣyate vāsanayā rajveva paśupotakaḥ |
sa tiṣṭhati śarīrāntaḥ pañjare vihago yathā || 19 ||
[Analyze grammar]
sa kāladeśato dehājjarjaratvamupāgatāt |
vāsanāvaśato yāti plakṣaparṇādraso yathā || 20 ||
[Analyze grammar]
śrotraṃ cakṣuḥ sparśanaṃ ca rasanaṃ ghrāṇameva ca |
gṛhītvaitāni saṃyāti vāyurgandhānivāśayāt || 21 ||
[Analyze grammar]
vāsanāvattvamevāsya deho netarayuktijaḥ |
kṣīyate vāsanātyāge kṣīṇe bhavati tatpadam || 22 ||
[Analyze grammar]
vāsanāvānparāpuṣṭo bhūtvā bhrāmyati yoniṣu |
jīvo bhramabharābhāro māyāpuruṣako yathā || 23 ||
[Analyze grammar]
akṣasvabhāvānakhilāñcharīrādvāsanāvaśaḥ |
jīvo gṛhītvā saṃyāti puṣpādgandhamivānilaḥ || 24 ||
[Analyze grammar]
deho nispandatāmeti jīve kaunteya nirgate |
nispandāvayavābhogaḥ śāntavāta iva drumaḥ || 25 ||
[Analyze grammar]
aceṣṭaṃ chedabhedādidoṣairāyātyadṛśyatām |
mṛta ityucyate tena deho vigatajīvitaḥ || 26 ||
[Analyze grammar]
sa jīvaḥ prāṇamūrtiḥ khe yatra yatrāvatiṣṭhate |
taṃ taṃ svavāsanābhyāsātpaśyatyākāramātatam || 27 ||
[Analyze grammar]
ayaṃ deho hi jīvena tvasannevāvalokitaḥ |
asya nāśe tvamapyevaṃ paśya mā vā suṣuptavat || 28 ||
[Analyze grammar]
yathaiva paśyatyākārāṃsteṣāṃ nāśāṃstathaiva saḥ |
ādisarge bhāvanayā kilaiṣvevaṃ vibhāvataḥ || 29 ||
[Analyze grammar]
jhaṭityudbhavakāle hi yadyathā dṛśyate puraḥ |
ānipātaṃ tadevāsyā avinābhāvisaṃvidaḥ || 30 ||
[Analyze grammar]
prāktanaṃ vāsanāmūlaṃ puruṣārthena jīyate |
yatnenādyatanenāśu hyastanāyatanaṃ yathā || 31 ||
[Analyze grammar]
ya eva puruṣārthena dṛṣṭo balavatā kṣaṇāt |
pūrvottaraviśeṣāṃśaḥ sa eva jayati sphuṭam || 32 ||
[Analyze grammar]
api sphuṭati vindhyādrau vāti vā pralayānile |
pauruṣaṃ hi yathāśāstramatastyājyaṃ na dhīmatā || 33 ||
[Analyze grammar]
narakasvargasargādivāsanāvaśato'bhitaḥ |
prapaśyati cirābhyastaṃ jīvo jaraṭhamohadhīḥ || 34 ||
[Analyze grammar]
arjuna uvāca |
narakasvargasargādisaṃbhrameṣu jagatpate |
kimasya kāraṇaṃ brūhi jīvasya jagataḥ sthiteḥ || 35 ||
[Analyze grammar]
śrībhagavānuvāca |
svapnopamānā teneha śreyase vāsanā kṣayaḥ |
cirābhyāsavaśātprauḍhā saṃsārabhramakāriṇī || 36 ||
[Analyze grammar]
arjuna uvāca |
kimutthā devadeveśa kṣīyate vāsanā katham |
śrībhagavānuvāca |
maurkhyamohasamutthānā tvanātmanyātmabhāvanā |
ātmajñānānmahābodhādvilayaṃ yāti vāsanā || 37 ||
[Analyze grammar]
bhāvitātmāsi kaunteya satyaṃ vijñātavānasi |
ayaṃ sohaṃ janā ete mayeti tyaja vāsanām || 38 ||
[Analyze grammar]
arjuna uvāca |
vāsanāvilaye jīvo vilīno bhavati svayam |
yo hi yatsattayocchūnastannāśātsa vilīyate || 39 ||
[Analyze grammar]
jīve vilayamāyāte deśakālānyathākṛtau |
ko'sau bhājanatāmeti janmano maraṇasya ca || 40 ||
[Analyze grammar]
śrībhagavānuvāca |
svayaṃ kalpitasaṃkalpamātmarūpaṃ yadāvilam |
tadeva vāsanākāraṃ jīvaṃ viddhi mahāmate || 41 ||
[Analyze grammar]
anāyattamasaṃkalpamātmarūpaṃ yadavyayam |
prabodhādvāsanāmuktaṃ tanmokṣaṃ viddhi bhārata || 42 ||
[Analyze grammar]
jīvanneva mahābāho tattvaṃ prekṣa yathāsthitam |
vāsanāvāguronmukto mukta ityabhidhīyate || 43 ||
[Analyze grammar]
yo na nirvāsano nūnaṃ sarvadharmaparo'pi saḥ |
sarvajño'pyabhito baddhaḥ pañjarastho yathā khagaḥ || 44 ||
[Analyze grammar]
durdarśanasya gagane śikhipicchikeva sūkṣmā parisphurati yasya tu vāsanāntaḥ |
muktaḥ sa eva bhavatīha hi vāsanaiva bandho na yasya nanu tatkṣaya eva mokṣaḥ || 45 ||
[Analyze grammar]
Other print editions:
Also see the following print editions of the Sanskrit text or (alternative) English translations of the Yoga Vasistha Chapter LV
Yoga Vasistha English (four volumes)
by Vihari-Lala Mitra (1891)
Yoga Vasistha Maha Ramayana (Gujarati)
by Sahitya Sangam, Allahabad (0)
[યોગ વસિષ્ઠએ] 9788192776460.
Buy now!
Vasishtha Rama Samvadam (Telugu)
by Ramakrishna Math, Hyderabad (2019)
Set of 4 Volumes; 9789383972142.
Buy now!
The Yogavasistha (Hindi translation)
by Khemraj Shrikrishnadass (2009)
Set of 2 Volumes; Khemraj Edition.
Buy now!