Yoga Vasistha [sanskrit]

223,437 words | ISBN-10: 8171101519

The Sanskrit edition of the Yoga-vasistha including English translation and grammatical analysis. The Yogavasistha is a Hindu spiritual text written by Valmiki (who also authored the Ramayana) dealing with the philosophical topics from the Advaita-vedanta school. Chronologically it precedes the Ramayana.

Chapter LIV

śrībhagavānuvāca |
bhūya eva mahābāho śrṛṇu me paramaṃ vacaḥ |
yatte'haṃ prīyamāṇāya vakṣyāmi hitakāmyayā || 1 ||
[Analyze grammar]

mātrāsparśā hi kaunteya śītoṣṇasukhaduḥkhadāḥ |
āgamāpāyino nityāstāṃstitikṣasva bhārata || 2 ||
[Analyze grammar]

te tu naikātmanaścānye kvā'to duḥkhaṃ kva vā sukham |
anādyante'navayave kutaḥ pūraṇakhaṇḍane || 3 ||
[Analyze grammar]

saṃsthitā sparśamātrākhyā mātrāsparśabhramātmakaḥ |
samaduḥkhasukho dhīraḥ so'mṛtatvāya kalpate || 4 ||
[Analyze grammar]

sarvatvādātmanaścaite subhedāḥ saṃsthitā iva |
asadrūpāstvasadrūpaṃ kathaṃ soḍhuṃ na śakyate || 5 ||
[Analyze grammar]

manāgapi na vidyante sukhaduḥkhe tu sarvaśaḥ |
sarvatvādātmatattvasya sattā kathamanātmanaḥ || 6 ||
[Analyze grammar]

nāsato vidyate bhāvo nābhāvo vidyate sataḥ |
nāstyeva sukhaduḥkhādi paramātmāsti sarvagaḥ || 7 ||
[Analyze grammar]

sattvāsattvamatī tyaktvā caitayorjagadātmanoḥ |
tyaktvā na kiṃcinmadhye ca śeṣe baddhapado bhava || 8 ||
[Analyze grammar]

na hṛṣyati sukhairātmā duḥkhairglāyati no'rjuna |
dṛśyadṛkvetanātmāpi śarīrāntargato'pi san || 9 ||
[Analyze grammar]

jaḍaṃ cittādi duḥkhasya bhājanaṃ dehatāṃ gatam |
na caitasminkṣate kṣīṇe kiṃcidevātmanaḥ kṣatam || 10 ||
[Analyze grammar]

jaḍaṃ dehādi duḥkhāderyadidaṃ bhoktṛsaṃsthitam |
tanmāyābhramamevāṅga viddhyabodhavaśotthitam || 11 ||
[Analyze grammar]

na kiṃcideva dehādi na ca duḥkhādi vidyate |
ātmano yatpṛthagbhūtaṃ kiṃ kenāto'nubhūyate || 12 ||
[Analyze grammar]

yadidaṃ kathayāmyatra tenaivāto vinaśyati |
bhrāntirduḥkhamabodhotthā samyagbodhena bhārata || 13 ||
[Analyze grammar]

yathā rajjvāmahibhayaṃ bodhānnaśyatyabodhajam |
tathā dehādiduḥkhādi bodhānnaśyatyabodhajam || 14 ||
[Analyze grammar]

viṣvagviśvamajaṃ brahma na naśyati na jāyate |
iti satyaṃ paraṃ viddhi bodhaḥ parama eṣa saḥ || 15 ||
[Analyze grammar]

brahmāmbudhau taraṅgatvaṃ kiṃcidbhūtvā vilīyate |
brahmāvarte sphurasyadya brahmaivāsi nirāmayam || 16 ||
[Analyze grammar]

yāvatkālakriyādeśāstvamahaṃsainikā iva |
brahmaṇīva parispandā nātra staḥ sadasadbhramau || 17 ||
[Analyze grammar]

jahi mānaṃ madaṃ śokaṃ bhayamīhāṃ sukhāsukhe |
dvaitametadasadrūpamekaḥ sadrūpavānbhava || 18 ||
[Analyze grammar]

puruṣākṣauhiṇīnāṃ ca kṣayeṇānubhavātmanā |
brahmaṇā bṛhitaṃ śuddhaṃ brahma brahmamayaṃ kuru || 19 ||
[Analyze grammar]

asaṃvidansukhaṃ duḥkhaṃ lābhālābhau jayājayau |
śuddhaṃ brahmaikatāṃ gaccha brahmābdhistvaṃ hi bhārata || 20 ||
[Analyze grammar]

lābhālābhasamo bhūtvā bhūtvā nūnaṃ na kiṃcana |
khaṇḍavāta ivāspandī prakṛtaṃ kāryamācara || 21 ||
[Analyze grammar]

yatkaroṣi yadaśnāsi yajjuhoṣi dadāsi yat |
yatkariṣyasi kaunteya tadātmeti sthiro bhava || 22 ||
[Analyze grammar]

yanmayo yo bhavatyantaḥ sa tadāpnotyasaṃśayam |
brahmasatyamavāptuṃ tvaṃ brahmasatyamayo bhava || 23 ||
[Analyze grammar]

anapekṣaphalaṃ brahma bhūtvā brahmeti bhāvitam |
kriyate kevalaṃ karma brahmajñena yathāgatam || 24 ||
[Analyze grammar]

karmaṇyakarma yaḥ paśyatyakarmaṇi ca karma yaḥ |
sa buddhimānmanuṣyeṣu sa coktaḥ kṛtsnakarmakṛt || 25 ||
[Analyze grammar]

mā karmaphalaheturbhūrmā te saṅgo'stvakarmaṇi |
yogasthaḥ kuru karmāṇi saṅgaṃ tyaktvā dhanaṃjaya || 26 ||
[Analyze grammar]

karmāsaktimanāśritya tathā nāśritya mūḍhatām |
naiṣkarmyamapyanāśritya samastiṣṭha yathāsthitam || 27 ||
[Analyze grammar]

tyaktvā karmaphalāsaṅgaṃ nityatṛpto nirāśrayaḥ |
karmaṇyabhipravṛtto'pi naiva kiṃcitkaroti saḥ || 28 ||
[Analyze grammar]

āsaktimāhuḥ kartṛtvamakarturapi tadbhavet |
maurkhye sthite hi manasi tasmānmaurkhyaṃ parityajet || 29 ||
[Analyze grammar]

paraṃ tattvajñamāśritya nirāsaktermahātmanaḥ |
sarvakarmaratasyāpi kartṛtodeti na kvacit || 30 ||
[Analyze grammar]

akartṛtvādabhoktṛtvamabhoktṛtvātsamaikatā |
samaikatvādanantatvaṃ tato brahmatvamātatam || 31 ||
[Analyze grammar]

nānātāmalamutsṛjya paramātmaikatāṃ gataḥ |
kurvankāryamakāryaṃ ca naiva kartā tvamarjuna || 32 ||
[Analyze grammar]

yasya sarve samārambhāḥ kāmasaṃkalpavarjitāḥ |
jñānāgnidagdhakarmāṇaṃ tamāhuḥ paṇḍitaṃ budhāḥ || 33 ||
[Analyze grammar]

samaḥ saumyaḥ sthiraḥ svasthaḥ śāntaḥ savārthanispṛhaḥ |
yastiṣṭhati sa savyagro'pyalamavyagratāṃ gataḥ || 34 ||
[Analyze grammar]

nirdvandvo nityasattvastho niryogakṣema ātmavān |
yathāprāptānuvartī tvaṃ bhava bhūṣitabhūtalaḥ || 35 ||
[Analyze grammar]

karmendriyāṇi saṃyamya ya āste manasā smaran |
indriyārthānvimūḍhātmā mithyācāraḥ sa ucyate || 36 ||
[Analyze grammar]

yastvindriyāṇi manasā niyamyārabhate'rjuna |
karmendriyaiḥ karmayogamasaktaḥ sa viśiṣyate || 37 ||
[Analyze grammar]

āpūryamāṇamacalapratiṣṭhaṃ samudramāpaḥ praviśanti yadvat |
tadvatkāmā yaṃ praviśanti sarve sa śāntimāpnoti na kāmakāmī || 38 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Yoga Vasistha Chapter LIV

Cover of edition (1891)

Yoga Vasistha English (four volumes)
by Vihari-Lala Mitra (1891)

Buy now!
Cover of Gujarati edition

Yoga Vasistha Maha Ramayana (Gujarati)
by Sahitya Sangam, Allahabad (0)

[યોગ વસિષ્ઠએ] 9788192776460.

Buy now!
Cover of edition (2019)

Vasishtha Rama Samvadam (Telugu)
by Ramakrishna Math, Hyderabad (2019)

Set of 4 Volumes; 9789383972142.

Buy now!
Cover of edition (2009)

The Yogavasistha (Hindi translation)
by Khemraj Shrikrishnadass (2009)

Set of 2 Volumes; Khemraj Edition.

Buy now!
Like what you read? Consider supporting this website: