Yoga Vasistha [sanskrit]

223,437 words | ISBN-10: 8171101519

The Sanskrit edition of the Yoga-vasistha including English translation and grammatical analysis. The Yogavasistha is a Hindu spiritual text written by Valmiki (who also authored the Ramayana) dealing with the philosophical topics from the Advaita-vedanta school. Chronologically it precedes the Ramayana.

Chapter LVI

śrībhagavānuvāca |
iti nirvāsanatvena jīvanmuktatayārjuna |
antaḥ śītalatāmetya bandhuduḥkhamalaṃ tyaja || 1 ||
[Analyze grammar]

jarāmaraṇaniḥśaṅka ākāśaviśadāśayaḥ |
tyakteṣṭāniṣṭasaṃkalpo vītarāgo bhavānagha || 2 ||
[Analyze grammar]

pravāhapatitaṃ kāryamidaṃ kiṃcidyathāgatam |
kuru kāryāṇi karmāṇi na kiṃcidiha naśyati || 3 ||
[Analyze grammar]

pravāhapatitaṃ karma svameva kriyate tu yat |
jīvanmuktasvabhāvo'yaṃ sā jīvanmuktatā tathā || 4 ||
[Analyze grammar]

idaṃ karma tyajāmīdamāśrayāmīti nirṇayaḥ |
mūḍhasya manaso rūpaṃ jñāninastu samā sthitiḥ || 5 ||
[Analyze grammar]

pravāhapatitaṃ karma kurvantaḥ śāntacetasaḥ |
jīvanmuktāḥ suṣuptasthāḥ sphurantyatra suṣuptavat || 6 ||
[Analyze grammar]

sthirāṃ saṃsthitimāyānti kūrmāṅgānīva sarvaśaḥ |
indriyāṇīndriyārthebhyo hṛdi yasya svabhāvataḥ || 7 ||
[Analyze grammar]

viśvātmani tathā viśvaṃ kālatrayamayoditam |
abhitti trijagaccitraṃ kurute cittacitrakṛt || 8 ||
[Analyze grammar]

vyomni vyomātmakamapi prasphuṭaṃ vṛttivartibhiḥ |
cittacitrakareṇādau citraṃ citraṃ vitānitam || 9 ||
[Analyze grammar]

paścādbhittiḥ kṛtā vyomarūpā cāsāvaho bhramaḥ |
apūrvaivātimāyeyaṃ tṛṇakuḍyamayī śubhā || 10 ||
[Analyze grammar]

na manāgapi bhedo'sti sphuṭamapyupalabdhayoḥ |
imā yā upalakṣyante bhittayaścittacitrajāḥ || 11 ||
[Analyze grammar]

vyomnaḥ śūnyatamā viddhi tāstāmarasalocana |
kṣaṇena cetasi yathā bhrāntau lokakṣayodayau || 12 ||
[Analyze grammar]

ātmā jagattathaivedaṃ sabāhyābhyantaraṃ nabhaḥ |
ciraṃtanamanorājyaṃ yattasmātkila satyatā || 13 ||
[Analyze grammar]

kiṃ tvanālokite'pi syātsatyaṃ nāstyeva vibhrame |
krameṇālokataḥ satyamālokena vilīyate || 14 ||
[Analyze grammar]

dṛśyamānamapi kṣāmaṃ śaradīvābhramaṇḍalam |
cittacitrakṛtaścitre saṃsthitāścitraputrikāḥ || 15 ||
[Analyze grammar]

bhittyabhāvādanākārā bahistribhuvanādikāḥ |
na tāḥ santi na vāsi tvaṃ kiṃ kena parirodhyate || 16 ||
[Analyze grammar]

rodhyarodhakasaṃmohaṃ tyaktvā khe vimalo bhava |
pravṛttireva na vyomnaḥ pravṛttiścaiva khātmikā || 17 ||
[Analyze grammar]

ataḥ kālakriyākuḍyakalādivimalaṃ nabhaḥ |
cittasaṃsthaṃ yathā citraṃ sarūpamakhilātmakam || 18 ||
[Analyze grammar]

vyomnaḥ śūnyatamaṃ viddhi tathedamakhilaṃ jagat |
cittabhittau kṛtaṃ citraṃ yacciccitrakareṇa tat || 19 ||
[Analyze grammar]

sarvaśūnyatayā vyomno manāgapi na bhidyate |
yathā prakacataścitte jagannirmāṇasaṃkṣayau || 20 ||
[Analyze grammar]

kṣaṇenaiva tathaivemau bhuvisthāviti viddhi he |
adya kṣīṇā manorājye nānānubhavanātmani || 21 ||
[Analyze grammar]

kṣaṇabhāvitamohena kalpanā parikalpitā |
asadeva manorājyaṃ kartuṃ śaktaṃ yathā manaḥ || 22 ||
[Analyze grammar]

kṣaṇasya kalpīkaraṇe tathaiva balavanmanaḥ |
kṣaṇaṃ kalpīkarotyetattaccālpaṃ kurute bahu || 23 ||
[Analyze grammar]

asatsatkurute kṣipramitīyaṃ bhrāntirutthitā |
kṣaṇenaiva manorājyaṃ pratibhātaṃ svabhāvataḥ || 24 ||
[Analyze grammar]

yadvicitrātma tadidaṃ jagajjālamiti sthitam |
sarge nirvāṇaniṣṭhatvānnimeṣamayamutthitam || 25 ||
[Analyze grammar]

pratibhāmātrato'traiva kalpitā vajrasāratā |
pratibhāsaviparyāsamātraṃ hyaviditākṛteḥ || 26 ||
[Analyze grammar]

pravṛttau vā nivṛttau vā kaiva sā vajrasāratā |
cittacitrakṛtaścitsthaṃ jagaccitraṃ kadā sthitam || 27 ||
[Analyze grammar]

akuḍyamapyaraṅgāḍhyamidaṃ sphāramivāgrataḥ |
aho nu citraṃ nirbhitti citramujjvalamutthitam || 28 ||
[Analyze grammar]

surañjanaṃ jagaditi sphuṭaṃ dṛṣṭivilobhanam |
nānātamomaṣīlekhaṃ nānātejoṃśurañjanam || 29 ||
[Analyze grammar]

nānākalpāṅgāvayavaṃ nānārāgānurañjitam |
nānādṛṣṭivilāsāḍhyaṃ nānānubhavalocanam || 30 ||
[Analyze grammar]

nānāgrahograkacanaṃ nānākārāgrapaścimam |
vyomanīlasaraḥ phullatārācandrārkapaṅkajam || 31 ||
[Analyze grammar]

vicitraracanodyuktameghālīpatramañjari |
prakoṣṭhakāmilikhitasurāsuranṛputrikam |
paramālokamaṅkolayuvatākāśakuḍayakam || 32 ||
[Analyze grammar]

ākāśa eva racitā pratibhaikaraṅgā mugdhā jagattrayamanoharaputrikeyam |
cinmātracakraparirañjitasarvalokā līlākulā capalacittakacitrakartrā || 33 ||
[Analyze grammar]

hemācalāṅgalatikā ghanakeśapāśā candrārkalocanavicālanadṛṣṭalokā |
dharmārthakāmaviniyantritaśāstravastrā pātālajālacaraṇonnatabhūnitambā || 34 ||
[Analyze grammar]

brahmendrarudraharibāhucatuṣṭayogrā sattvāvṛtonnatakucasphuradaṅgayaṣṭiḥ |
suvyālaveṣṭitamahītalapadmapīṭhā patrīkṛtācalamahābhuvanodarī ca || 35 ||
[Analyze grammar]

rātryandhakāracapalatvaharākṣiceṣṭā tārākarālapulakā pavidantapaṅktiḥ |
cañcaccaturdaśavidhātulabhūtajātaromāñcanā pralayavādakadambapuṣpā || 36 ||
[Analyze grammar]

jīvānvitā gagana eva kṛtā vicitrā vyomātmikā ciravilakṣaṇacitrakartrā |
cittena citraparikarmavidā trilokī nānāvilāsavalitā varaputriketi || 37 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Yoga Vasistha Chapter LVI

Cover of edition (1891)

Yoga Vasistha English (four volumes)
by Vihari-Lala Mitra (1891)

Buy now!
Cover of Gujarati edition

Yoga Vasistha Maha Ramayana (Gujarati)
by Sahitya Sangam, Allahabad (0)

[યોગ વસિષ્ઠએ] 9788192776460.

Buy now!
Cover of edition (2019)

Vasishtha Rama Samvadam (Telugu)
by Ramakrishna Math, Hyderabad (2019)

Set of 4 Volumes; 9789383972142.

Buy now!
Cover of edition (2009)

The Yogavasistha (Hindi translation)
by Khemraj Shrikrishnadass (2009)

Set of 2 Volumes; Khemraj Edition.

Buy now!
Like what you read? Consider supporting this website: