Yoga Vasistha [sanskrit]

223,437 words | ISBN-10: 8171101519

The Sanskrit edition of the Yoga-vasistha including English translation and grammatical analysis. The Yogavasistha is a Hindu spiritual text written by Valmiki (who also authored the Ramayana) dealing with the philosophical topics from the Advaita-vedanta school. Chronologically it precedes the Ramayana.

Chapter LIX

śrīvasiṣṭha uvāca |
annapānāṅganāsaṅgādṛte nāstīha kiṃcana |
śubhamastviti saṃvādi mahānkimiva vāñchatu || 1 ||
[Analyze grammar]

tiryañcaḥ paśavo mūḍhā ye na tuṣyantyasādhavaḥ |
bhogaiḥ kṛpaṇasarvasvairādimadhyāntapelavaiḥ || 2 ||
[Analyze grammar]

viśvāsaṃ yānti ye loke tairalaṃ naragardabhaiḥ |
itaḥ keśā ito raktamitīyaṃ pramadātanuḥ || 3 ||
[Analyze grammar]

etayā toṣamāyānti sārameyā na mānavāḥ |
mṛnmahīdārutaravo dehā māṃsamayā api || 4 ||
[Analyze grammar]

adho bhūrambaraṃ pṛṣṭhe kimapūrvaṃ sukhāya tu |
mātrāsparśānusāriṇyo vivekapadabhaṅgurāḥ || 5 ||
[Analyze grammar]

mohāyaivāparāmṛṣṭāḥ sakalā lokasaṃvidaḥ |
sarvasyā eva paryante sukhāśāyāśca saṃsthitam || 6 ||
[Analyze grammar]

mālinyaṃ duḥkhamapyevaṃ jvālāyā iva kajjalam |
āgamāpāyino'nityā manaḥṣaṣṭhendriyakriyāḥ || 7 ||
[Analyze grammar]

latā nāgendramṛditā dhārayanti na saṃpadaḥ |
putrikā raktamāṃsasya kānteyamiti sādaram || 8 ||
[Analyze grammar]

svadehanāmnā'sthicaye śliṣyate mohakakramaḥ |
sarvaṃ satyamidaṃ rāma sthiramajñasya tuṣṭaye || 9 ||
[Analyze grammar]

jñasyāsthairyamasatyaṃ ca jagadrāma na tuṣṭaye |
abhukte'pi viṣā yaiṣā viṣamūrcchāṃ prayacchati || 10 ||
[Analyze grammar]

tāṃ parityajya bhogāsthāṃ svātmaikatvagatiṃ bhaja |
anātmamayabhāvena cittaṃ sthitimupāgatam |
yadā tadaitadājātaṃ jagajjālamasanmayam || 11 ||
[Analyze grammar]

vāsanāvaśato brahmamanasā kalpitaṃ vapuḥ |
tejasā śritakuḍyena hemābhatvamivātmanaḥ || 12 ||
[Analyze grammar]

śrīrāma uvāca |
vairiñcapadamāsādya mano brahmanmahāmate |
idaṃ jagatsughanatāṃ kathamānayati kramāt || 13 ||
[Analyze grammar]

śrīvasiṣṭha uvāca |
garbhatalpātsamutthāya padmajaḥ prathamaḥ śiśuḥ |
brahmeti śabdamakarodbrahmā tena sa ucyate || 14 ||
[Analyze grammar]

saṃkalpajālarūpasya manasā kalpitākṛteḥ |
akarottasya saṃkalpalakṣmīḥ padamathottare || 15 ||
[Analyze grammar]

tataḥ saṃkalpayāmāsa pūrvaṃ tejo mahāprabham |
śaradante latācakracakrīkṛtadigantaram || 16 ||
[Analyze grammar]

pakṣapratimanisyūtakarmaṇātiguṇākṣaram |
puñjapiñjaraparyantaṃ hemajñānanibhāmbaram || 17 ||
[Analyze grammar]

jālahemalatājālajaṭālanijamandiram |
kacatprasaradudyānākārakuṇḍalamaṇḍitam || 18 ||
[Analyze grammar]

taṃ śarīraṃ manastasmiṃstatastejasi bhāsvare |
ātmākārasamākāraṃ bhāsvaraṃ samakalpayat || 19 ||
[Analyze grammar]

sa tatastejasastasmādabhyudeti divākaraḥ |
jālamaṇḍalamadhyastho jvalatkanakakuṇḍalaḥ || 20 ||
[Analyze grammar]

jvalajjaṭābhāradharopāntavisphārapāvakaḥ |
jvālāviśālāvayavaḥ pūritākāśamaṇḍalaḥ || 21 ||
[Analyze grammar]

atha brahmā mahābuddhiranyāstāstejasaḥ kalāḥ |
apālya yadasadbrahmā taraṅgāniva sāgaraḥ || 22 ||
[Analyze grammar]

te'pi saṃkalpasaṃprāptasiddhayaḥ samaśaktayaḥ |
yathāsaṃkalpitaṃ vastu kṣaṇāddṛṣṭvāpuragrataḥ || 23 ||
[Analyze grammar]

saṃkalpayanto yānyāṃste nānābhūtagaṇānbahūn |
bhūteṣvanyāṃstu teṣvanyāṃsteṣvanyānvividhānapi || 24 ||
[Analyze grammar]

saṃsmṛtya vedāṃstadanu yajñakramaguṇānbahūn |
jagadgrahādayaṃ brahmā maryādāṃ samakalpayat || 25 ||
[Analyze grammar]

brāhmaṃ rūpamupādāya manonāma mahadvapuḥ |
tanotītthamimāṃ dṛṣṭiṃ bhūtasaṃtatisaṃkulām || 26 ||
[Analyze grammar]

samudrācalavṛkṣāḍhyāṃ kṛtalokottarakramām |
merubhūpīṭhadikkuñjajaṭālodaramaṇḍalām || 27 ||
[Analyze grammar]

sukhaduḥkhajarājanmamaraṇasvādhibodhitām |
rāgadveṣamayodvignāṃ guṇatrayamayātmikām || 28 ||
[Analyze grammar]

manohastairviriṃcotthairyadyathā kalpitaṃ purā |
tattathaivākhilaṃ draṣṭuṃ dṛśyate'dyāpi māyayā || 29 ||
[Analyze grammar]

itthaṃ sarveṣu bhūteṣu keṣucittvathavā punaḥ |
saṃkalpayati saṃsāraṃ paraṃ paśyati citsthitam || 30 ||
[Analyze grammar]

moha evaṃmayo mithyā jāgataḥ sthiratāṃ gataḥ |
saṃkalpanena manasā kalpito'cirataḥ svayam || 31 ||
[Analyze grammar]

saṃkalpavaśataḥ sarvāḥ prasavanti jagatkriyāḥ |
saṃkalpavaśato devā niryānti niyatisthitāḥ || 32 ||
[Analyze grammar]

kopitāyāḥ prajānāthairjagatsṛṣṭeḥ kulodbhavaḥ |
brahmā saṃcintayatyeṣa padmāsanagataḥ prabhuḥ || 33 ||
[Analyze grammar]

manaḥspandanamātreṇa citraṃ cittaṃ yadutthitam |
sṛṣṭirvā bhoginī sphārā vyavahāravikāriṇī || 34 ||
[Analyze grammar]

rudropendramahendrādyā śailasāgarasaṃkulā |
pātālarododiksvargamārgasaṃkaṭakoṭarā || 35 ||
[Analyze grammar]

saṃkalpajālamatyantaṃ mayedamabhitastatam |
adhunāvirato'smyasmādvikalpollāsanakramāt || 36 ||
[Analyze grammar]

iti niścitya virataḥ kalpanānarthasaṃkaṭāt |
anādimatparaṃ brahma smaratyātmānamātmanā || 37 ||
[Analyze grammar]

tamāsādya tadābhāse pade galitamānase |
sukhaṃ tiṣṭhati śāntātmā talpe'dhaḥ śramavāniva || 38 ||
[Analyze grammar]

nirmamo nirahaṃkāraḥ parāṃ śāntimupāgataḥ |
avikṣubdha ivāmbhodhirātmanātmani tiṣṭhati || 39 ||
[Analyze grammar]

dhyānātkadācidbhagavānsvayaṃ viramati prabhuḥ |
bandhanātsalilasyandātsaumyatvādiva vāridhiḥ || 40 ||
[Analyze grammar]

vicārayati saṃsāraṃ sukhaduḥkhasamanvitam |
āśāpāśaśatairbaddhaṃ rāgadveṣabhayāturam || 41 ||
[Analyze grammar]

tataḥ sa karuṇākrāntamanā bhūtavibhūtaye |
karotīha mahārthāni śāstrāṇi vividhāni ca || 42 ||
[Analyze grammar]

adhyātmajñānagarbhāṇi vedavedāṅgasaṃgraham |
purāṇādīni cānyāni muktaye sarvadehinām || 43 ||
[Analyze grammar]

punastatpadamālambya paramāpadvinirgataḥ |
svasthastiṣṭhati śāntātmā nirmandara ivārṇavaḥ || 44 ||
[Analyze grammar]

avalokya jagacceṣṭāṃ maryādāṃ viniyojya ca |
brahmā kamalapīṭhasthaḥ punaḥ svātmani tiṣṭhati || 45 ||
[Analyze grammar]

kadācitkevalaṃ sarvasaṃkalpaparihīnayā |
yadṛcchayānugrahārthaṃ lokakramavadāsthitaḥ || 46 ||
[Analyze grammar]

nārjavaṃ nāsya saṃtyāgo vapuṣo naca saṃgrahaḥ |
nānā na cetanaṃ neha na sthitirnāsthitiḥ sthitā || 47 ||
[Analyze grammar]

sarvabhāvasamārambhaḥ samaḥ sarvāsu vṛttiṣu |
paripūrṇārṇavākāro muktaśeṣo'vatiṣṭhate || 48 ||
[Analyze grammar]

kadācitkevalaṃ sarvasaṃkalpaparihīnayā |
yadṛcchayānugrahārtha lokānāṃ pratibudhyate || 49 ||
[Analyze grammar]

eṣābrāhmī sthitiḥ puṇyā yā mayoktā mahāmate |
yātāṃ vidhisurānīkau tāmetāṃ sāttvikīmapi || 50 ||
[Analyze grammar]

citsargoparamākāśe brahmaṇo yanmanaḥphalam |
udeti prathamaḥ saiva brahmatvaṃ samavāśnute || 51 ||
[Analyze grammar]

sarge sthitiṃ gate tvanyā yodeti kalpanāparā |
sā vyomānilamāśritya praviśyauṣadhipallavān || 52 ||
[Analyze grammar]

kācitsuratvamāyāti kācidāyāti yakṣatām |
udeti prathamaṃ saiṣā brahmatvaṃ samavāśnute || 53 ||
[Analyze grammar]

yā yatsattvaṃ samanveti sā tadevāśu jāyate |
jātā saṃsargavaśatastasminneva ca janmani |
badhyate mucyate vāsau svayamanvārabhedataḥ || 54 ||
[Analyze grammar]

itthaṃ gatāsthitiriyaṃ kila rāmabhadra sṛṣṭiḥ sphuṭaprakaṭasaṃkaṭakarmalabdhā |
āvirbhavedvividhavegavihārabhārasaṃrambhagarbhavidhṛtā kalanāpade sā || 55 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Yoga Vasistha Chapter LIX

Cover of edition (1891)

Yoga Vasistha English (four volumes)
by Vihari-Lala Mitra (1891)

Buy now!
Cover of Gujarati edition

Yoga Vasistha Maha Ramayana (Gujarati)
by Sahitya Sangam, Allahabad (0)

[યોગ વસિષ્ઠએ] 9788192776460.

Buy now!
Cover of edition (2019)

Vasishtha Rama Samvadam (Telugu)
by Ramakrishna Math, Hyderabad (2019)

Set of 4 Volumes; 9789383972142.

Buy now!
Cover of edition (2009)

The Yogavasistha (Hindi translation)
by Khemraj Shrikrishnadass (2009)

Set of 2 Volumes; Khemraj Edition.

Buy now!
Like what you read? Consider supporting this website: