Yoga Vasistha [sanskrit]

223,437 words | ISBN-10: 8171101519

The Sanskrit edition of the Yoga-vasistha including English translation and grammatical analysis. The Yogavasistha is a Hindu spiritual text written by Valmiki (who also authored the Ramayana) dealing with the philosophical topics from the Advaita-vedanta school. Chronologically it precedes the Ramayana.

Chapter LX

śrīvasiṣṭha uvāca |
asminbhagavati brahmaṃścapalaṃ padamāśrite |
pitāmahe mahābāho kṛtasargavyavasthitau || 1 ||
[Analyze grammar]

jagajjīrṇāraghaṭṭe'sminvahati svavyavasthayā |
vipretabhūtaghaṭayā rajvā jīvitatṛṣṇayā || 2 ||
[Analyze grammar]

brahmottheṣu ca bhūteṣu viśatsu bhavapañjaram |
āvarteṣvīśvaravyomavālamadhyavivartiṣu || 3 ||
[Analyze grammar]

manaḥsvanyeṣu vātāntalolāhatakaṇeṣviva |
anārataṃ viniryānti viśantyanye tathābhitaḥ || 4 ||
[Analyze grammar]

rāma brahmaṇi jīvaughāstaraṅgā iva vāridhau |
anādyantapadotpannāḥ kalanāpadamāgatāḥ || 5 ||
[Analyze grammar]

bhūtākāśaṃ viśantyete dhūmaśrīriva cāmbudam |
ekatāṃ yānti jīvaughā brahmaṇyākāśamārutaiḥ || 6 ||
[Analyze grammar]

dinaṃ tanmātravātena tatprāṇātmatayā yathā |
ākramyante pracaṇḍena daityaughenāmarā iva || 7 ||
[Analyze grammar]

bhūtaprāṇānilaṃ tena gandhavāhena tena ca |
niviśanti śarīreṣu jīvā gacchanti vīryatām || 8 ||
[Analyze grammar]

tato jagati jāyante bhavanti prāṇino'sphuṭāḥ |
anyā dhūmādimājātā rāma jīvaparamparā || 9 ||
[Analyze grammar]

tanmātravati tāvadbhiraśūnye'mbarakoṭare |
udeti yāvadbhagavāninduruddāmamaṇḍalaḥ || 10 ||
[Analyze grammar]

kṣīrāmbudhinidhau lolaiḥ pāṇḍuvadraśmibhirjagat |
tatasteṣvatiramyeṣu candraraśmiṣu saṃpatat || 11 ||
[Analyze grammar]

karoti vihagī lolā vane preṣyāntareṣviva |
tebhyo'pi svarasenaiva yānti pīvaratāmapi || 12 ||
[Analyze grammar]

phaleṣu teṣu baghnāti padamindukarātkṣatā |
jīvālī kṣīrapūrṇeṣu mātuḥ stanabhareṣviva || 13 ||
[Analyze grammar]

tāḥ phalāvalayaḥ pakvā bhaviṣyanti marīcibhiḥ |
teṣveva vīryamāgatya tiṣṭhantyaprāptabodhitāḥ || 14 ||
[Analyze grammar]

prasuptavāsanājālajīvatāgarbhapañjaram |
adhitiṣṭhati bījaśrīḥ suptapatrā yathā vaṭam || 15 ||
[Analyze grammar]

yathā kāṣṭhe sthitaścāgniryathā mṛdi ghaṭāḥ sthitāḥ |
anekakramayogena parāgatya maheśvarāt || 16 ||
[Analyze grammar]

adṛṣṭānyaśarīraśrīḥ kramate yo na codati |
sa hi satyeva jātiḥ syādudāravyavahāravān || 17 ||
[Analyze grammar]

tenaiva mokṣabhāgī cejjanmanā sa tu sāttvikaḥ |
athaitāṃ yonimāsādya kṛtyāṃ janmaparamparām || 18 ||
[Analyze grammar]

rakṣārthaṃ prāptajanmā cettamorājasasāttvikaḥ |
pāścātyajanmanā puṃso rāma vakṣyāmi cādhunā || 19 ||
[Analyze grammar]

prādhānyena yathā''yātaḥ saṃsāramiti sāttvikaḥ |
sa kadācinna kaścicca saṃbhavatyanaghākṛte || 20 ||
[Analyze grammar]

saṃbhavantīha puruṣā rāma rājasasāttvikāḥ |
pravicārya samāyātā mantavyaṃ ceha taddhiyā || 21 ||
[Analyze grammar]

prādhānyena samāyātā ye yadā paramātmanaḥ |
durlabhāḥ puruṣā rāma te mahāguṇaśālinaḥ || 22 ||
[Analyze grammar]

ye cānye vividhā mūḍhā mūkāstāmasajātayaḥ |
teṣāṃ sthāvaratulyānāṃ kiṃca rāma vicāryate || 23 ||
[Analyze grammar]

katipayā na gatā bhavabhāvanāṃ narasurāḥ prakṛtakramajanmani |
ahamiva pravicāraṇayogyatāmanugato nanu rājasasāttvikaḥ || 24 ||
[Analyze grammar]

sthitasya te mahāpadāvicāryayaivamāyatā |
vicāraya tvamañjasā tadadya ceha na dvayam || 25 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Yoga Vasistha Chapter LX

Cover of edition (1891)

Yoga Vasistha English (four volumes)
by Vihari-Lala Mitra (1891)

Buy now!
Cover of Gujarati edition

Yoga Vasistha Maha Ramayana (Gujarati)
by Sahitya Sangam, Allahabad (0)

[યોગ વસિષ્ઠએ] 9788192776460.

Buy now!
Cover of edition (2019)

Vasishtha Rama Samvadam (Telugu)
by Ramakrishna Math, Hyderabad (2019)

Set of 4 Volumes; 9789383972142.

Buy now!
Cover of edition (2009)

The Yogavasistha (Hindi translation)
by Khemraj Shrikrishnadass (2009)

Set of 2 Volumes; Khemraj Edition.

Buy now!
Like what you read? Consider supporting this website: