Yoga Vasistha [sanskrit]

223,437 words | ISBN-10: 8171101519

The Sanskrit edition of the Yoga-vasistha including English translation and grammatical analysis. The Yogavasistha is a Hindu spiritual text written by Valmiki (who also authored the Ramayana) dealing with the philosophical topics from the Advaita-vedanta school. Chronologically it precedes the Ramayana.

Chapter XXIV

śrīvasiṣṭha uvāca |
mahānarakasāmrājye mattaduṣkṛtavāraṇāḥ |
āśāśaraśalākāḍhyā durjayā hīndriyārayaḥ || 1 ||
[Analyze grammar]

svāśrayaṃ prathamaṃ dehaṃ kṛtaghnā nāśayanti ye |
te kukāryamahākośā durjayāḥ svendriyārayaḥ || 2 ||
[Analyze grammar]

kalevarālayaṃ prāpya viṣayāmiṣagṛdhnukāḥ |
akṣagṛdhrā vivalganti kāryākāryograpakṣiṇaḥ || 3 ||
[Analyze grammar]

vivekatantujālena gṛhītā yena te śaṭhāḥ |
tasyāṅgāni na lumpanti pāśā nāgabalaṃ yathā || 4 ||
[Analyze grammar]

āpātaramaṇīyeṣu ramate viṣayeṣu yaḥ |
vivekadhanavānasminkukalevarapattane || 5 ||
[Analyze grammar]

indriyāribhirantasthairavaśo nābhibhūyate |
na tathā sukhitā bhūpā mṛnmayograpurījuṣaḥ || 6 ||
[Analyze grammar]

yathā svādhīnamanasaḥ svaśarīrapurīśvarāḥ |
ākrāntendriyabhṛtyasya sugṛhītamanoripoḥ || 7 ||
[Analyze grammar]

vasanta iva mañjaryo vardhante śuddhabuddhayaḥ |
prakṣīṇacittadarpasya nigṛhītendriyadviṣaḥ || 8 ||
[Analyze grammar]

padminya iva hemante kṣīyante bhogavāsanāḥ |
tāvanniśīthavetālā valganti hṛdi vāsanāḥ || 9 ||
[Analyze grammar]

ekatattvadṛḍhābhyāsādyāvanna vijitaṃ manaḥ |
bhṛtyo'bhimatakartṛtvānmantrī satkāryakāraṇāt || 10 ||
[Analyze grammar]

sāmantaścendriyākrāntermano manye vivekinaḥ |
lālanātsnigdhalalanā pālanātpāvanaḥ pitā || 11 ||
[Analyze grammar]

suhṛduttamaviśvāsānmano manye manīṣiṇām |
svālokitaḥ śāstradṛśā buddhyāntaḥ svānubhāvitaḥ || 12 ||
[Analyze grammar]

prayacchati parāṃ siddhiṃ tyaktvātmānaṃ manaḥpitā |
sudṛṣṭaḥ suparāmṛṣṭaḥ sudṛḍhaḥ suprabodhitaḥ || 13 ||
[Analyze grammar]

suguṇe yojito bhāti hṛdi hṛdyo manomaṇiḥ |
janmavṛkṣakuṭhārāṇi tathodarkodayāni ca || 14 ||
[Analyze grammar]

diśatyevaṃ manomantrī karmāṇi śubhakarmaṇi |
evaṃ manomaṇiṃ rāma bahupaṅkakalaṅkitam || 15 ||
[Analyze grammar]

vivekavāriṇā siddhye prakṣālyālokavānbhava |
bhavabhūmiṣu bhīmāsu vivekavikalo vasan || 16 ||
[Analyze grammar]

mā patotpātapūrṇāsu vivaśaḥ prākṛto yathā |
saṃsāramāyāmuditāmanarthaśatasaṃkulām || 17 ||
[Analyze grammar]

mā mahāmohamihikāmimāṃ tvamavadhīraya |
vivekaṃ paramāśritya buddhyā satyamavekṣya ca || 18 ||
[Analyze grammar]

indriyārīnalaṃ jitvā tīrṇo bhava bhavārṇavāt |
asatyeva śarīre'sminsukhaduḥkheṣvasatsu ca || 19 ||
[Analyze grammar]

dāmavyālakaṭanyāyo mā te bhavatu rāghava |
bhīmabhāsadṛḍhasthityā tvaṃ yāsyasi viśokatām || 20 ||
[Analyze grammar]

ayamahamiti niścayo vṛthā yastamalamapāsya mahāmate svabuddhyā |
yaditaradavalambya tatpadaṃ tvaṃ vraja piba bhuṅkṣva na badhyase manaskaḥ || 21 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Yoga Vasistha Chapter XXIV

Cover of edition (1891)

Yoga Vasistha English (four volumes)
by Vihari-Lala Mitra (1891)

Buy now!
Cover of Gujarati edition

Yoga Vasistha Maha Ramayana (Gujarati)
by Sahitya Sangam, Allahabad (0)

[યોગ વસિષ્ઠએ] 9788192776460.

Buy now!
Cover of edition (2019)

Vasishtha Rama Samvadam (Telugu)
by Ramakrishna Math, Hyderabad (2019)

Set of 4 Volumes; 9789383972142.

Buy now!
Cover of edition (2009)

The Yogavasistha (Hindi translation)
by Khemraj Shrikrishnadass (2009)

Set of 2 Volumes; Khemraj Edition.

Buy now!
Like what you read? Consider supporting this website: