Yoga Vasistha [sanskrit]

223,437 words | ISBN-10: 8171101519

The Sanskrit edition of the Yoga-vasistha including English translation and grammatical analysis. The Yogavasistha is a Hindu spiritual text written by Valmiki (who also authored the Ramayana) dealing with the philosophical topics from the Advaita-vedanta school. Chronologically it precedes the Ramayana.

Chapter XXIII

śrīvasiṣṭha uvāca |
ya uttamapadālambī cakrabhramavadāsthitaḥ |
śarīranagarīrājyaṃ kurvannapi na lipyate || 1 ||
[Analyze grammar]

tasyeyaṃ bhogamokṣārthaṃ tajjñasyopavanopamā |
sukhāyaiva na duḥkhāya svaśarīramahāpurī || 2 ||
[Analyze grammar]

śrīrāma uvāca |
nagarītvaṃ śarīrasya kathaṃ nāma mahāmune |
etāṃ cādhivasanyogī kathaṃ rājasukhaikabhāk || 3 ||
[Analyze grammar]

śrīvasiṣṭha uvāca |
ramyeyaṃ dehanagarī rāma sarvaguṇānvitā |
jñasyānantavilāsāḍhyā svālokārkaprakāśitā || 4 ||
[Analyze grammar]

netravātāyanoddyotaprakāśabhuvanāntarā |
karapratolīvistāraprāptapādopajāṅgalā || 5 ||
[Analyze grammar]

romarājīlatāgulmā tvacājālakamālitā |
gulphāṅgulyāṃ praviśrāntajaṅghorustambhamaṇḍalā || 6 ||
[Analyze grammar]

rekhāvibhaktapādāgraśilāprathamanirmitā |
carmamarmaśirāsārasaṃdhisīmāmanoramā || 7 ||
[Analyze grammar]

urūrutanubhāgāgranirmitopasthanimnagā |
kacatkeśāvalīkācadalaprasthavanāvṛtā || 8 ||
[Analyze grammar]

bhrūlalāṭoṣṭhasacchāyavadanodyānaśobhitā |
dṛṣṭipātotpalākīrṇakapolavipulasthalī || 9 ||
[Analyze grammar]

vakṣaḥsthalasaraḥsyūtakucapaṅkajakorakā |
ghanaromāvalīcchannaskandhakrīḍāśiloccayā || 10 ||
[Analyze grammar]

udaraśvabhranikṣiptasvānneṣṭā bhakṣyatatparā |
dīrghakaṇṭhabilodgīrṇavātasaṃrambhaśabditā || 11 ||
[Analyze grammar]

hṛdayāpaṇanirṇītayathāprāptārthabhūṣitā |
anāratanavadvārapravahatprāṇanāgarā || 12 ||
[Analyze grammar]

āsyasphāravadādṛṣṭadantāsthiśakalākulā |
mukhāspadābhramajjihvācaṇḍīcarvitabhojanā || 13 ||
[Analyze grammar]

romaśaṣpataracchannā karṇakoṭarakūpakā |
sphikśrṛṃkhalāsthitopāntapṛṣṭhavistīrṇajaṅgalā || 14 ||
[Analyze grammar]

gudotthānāraghaṭṭāntapradrutānantakardamā |
cittodyānamahīvalgadātmacintāvarāṅganā || 15 ||
[Analyze grammar]

dhīvaratrādṛḍhābaddhacapalendriyamarkaṭā |
vadanodyānahasanapuṣpodgamamanoramā || 16 ||
[Analyze grammar]

svaśarīramanojñasya sarvasaubhāgyasundarī |
sukhāyaiva na duḥkhāya paramāya hitāya ca || 17 ||
[Analyze grammar]

ajñasyeyamanantānāṃ duḥkhānāṃ kośamālikā |
jñasya tviyamanantānāṃ sukhānāṃ kośamālikā || 18 ||
[Analyze grammar]

kiṃcidasyāṃ pranaṣṭāyāṃ jñasya naṣṭamarindama |
sthitāyāṃ saṃsthitaṃ sarvaṃ teneyaṃ jñasukhāvahā || 19 ||
[Analyze grammar]

yadenāṃ jñaḥ samāruhya saṃsāre viharatyalam |
aśeṣabhogamokṣārthaṃ teneyaṃ jñarathaḥ smṛtaḥ || 20 ||
[Analyze grammar]

śabdarūparasasparśagandhabandhuśriyo yataḥ |
anayaiva hi labhyante teneyaṃ jñasya lābhadā || 21 ||
[Analyze grammar]

sukhaduḥkhakriyājālaṃ yadeṣodvahati svayam |
tadeṣā rāma sarvajñasarvavastubharakṣamā || 22 ||
[Analyze grammar]

tasyāṃ śarīrapuryāṃ hi rājyaṃ kurvangatajvaraḥ |
jñastiṣṭhati gatavyagraḥ svapuryāmiva vāsavaḥ || 23 ||
[Analyze grammar]

na kṣipatyavaṭāṭope manomattaturaṅgamam |
na lobhadurdrumādāya prajñāputrīṃ prayacchati || 24 ||
[Analyze grammar]

ajñānapararāṣṭraṃ ca na randhraṃ tvasya paśyati |
saṃsārāribhayasyāntarmūlānyeva nikṛntati || 25 ||
[Analyze grammar]

tṛṣṇāsāraparāvarte kāmasaṃbhogadurgrahe |
na nimajjati paryastaḥ sukhaduḥkhapradevane || 26 ||
[Analyze grammar]

karotyavirataṃ snānaṃ bahirantaravīkṣaṇāt |
saritsaṃgamatīrtheṣu manorathagataḥ kramāt || 27 ||
[Analyze grammar]

sakalākṣajanādṛśyasukhaprekṣāparāṅmukhaḥ |
dhyānanāmni sukhaṃ nityaṃ tiṣṭhatyantaḥpurāntare || 28 ||
[Analyze grammar]

sukhāvahaiṣā nagarī nityaṃ vai viditātmanaḥ |
bhogamokṣapradā caiṣā śakrasyevāmarāvatī || 29 ||
[Analyze grammar]

sthitayā saṃsthitaṃ sarvaṃ kiṃcinnaṣṭaṃ na naṣṭayā |
yayā puryā mahīyasyā sā kathaṃ na sukhāvahā || 30 ||
[Analyze grammar]

vinaṣṭe dehanagare jñasya naṣṭaṃ na kiṃcana |
ākrāntakumbhākāśasya khasya kumbhakṣaye yathā || 31 ||
[Analyze grammar]

vidyamānaṃ ghaṭaṃ vāyuḥ kiṃcitspṛśati nāsthitam |
yathā tathaiva dehī svāṃ śarīranagarīmimām || 32 ||
[Analyze grammar]

atrasthaḥ puruṣo bhogānātmā sarvagato'pi san |
viśvakalpakṛtānbhuktvā puṃsāmadhigatārthabhāk || 33 ||
[Analyze grammar]

kurvannapi na kurvāṇaḥ samastārthakriyonmukhaḥ |
kadācitprakṛtānsarvānkāryārthānanutiṣṭhati || 34 ||
[Analyze grammar]

kadācillīlayā lolaṃ vimānamadhirohati |
anāhatagatiḥ kāntaṃ vihartumamalaṃ manaḥ || 35 ||
[Analyze grammar]

tatrastho lokasundaryā satataṃ śītalāṅgayā |
ramate rāmayā maitryā nityaṃ hṛdayasaṃsthitaḥ || 36 ||
[Analyze grammar]

dve kānte tiṣṭhataḥ samyak pārśvayoḥ satyataikate |
indoriva viśākhe dve samāhlāditacetasī || 37 ||
[Analyze grammar]

kṣapitānakhilānlokānduḥkhakrakacadāritān |
vallīvanasthānnabhasaḥ pṛṣṭhādarka ivekṣate || 38 ||
[Analyze grammar]

ciraṃ pūritasarvāśaḥ sarvasaṃpattisundaraḥ |
apunaḥkhaṇḍanāyenduḥ pūrṇāṅga iva rājate || 39 ||
[Analyze grammar]

sevyamāno'pi bhogaugho na khedāyāsya jāyate |
kālakūṭaḥ kileśasya kaṇṭhe pratyuta rājate || 40 ||
[Analyze grammar]

parijñātopabhukto hi bhogo bhavati tuṣṭaye |
vijñāya sevito maitrīmeti coro na śatrutām || 41 ||
[Analyze grammar]

naranārīnaṭaughānāṃ virahe dūragāminām |
jñena yātreva subhagā bhogaśrīravalokyate || 42 ||
[Analyze grammar]

aśaṅkitopasaṃprāptā grāmayātrā yathādhvagaiḥ |
prekṣyante tadvadeva jñairvyavahāramayāḥ kriyāḥ || 43 ||
[Analyze grammar]

ayatnopanate'pyakṣi padārtheṣu yathā punaḥ |
nīrāgameva patati tadvatkāryeṣu dhīradhīḥ || 44 ||
[Analyze grammar]

indriyāṇāṃ na harati prāptamarthaṃ kadācana |
nādadāti tathā'prāptaṃ saṃpūrṇo jño'vatiṣṭhate || 45 ||
[Analyze grammar]

aprāptacintāḥ saṃprāptasamupekṣāśca sanmatim |
na kampayanti taralāḥ picchāghātā ivācalam || 46 ||
[Analyze grammar]

saṃśāntasarvasaṃdeho galitākhilakautukaḥ |
saṃkṣīṇakalpanādeho jñaḥ samrāḍiva rājate || 47 ||
[Analyze grammar]

ātmanyeva na mātyantaḥ svātmanātmani jṛmbhate |
saṃpūrṇo'pāraparyantaḥ kṣīrārṇava ivārṇave || 48 ||
[Analyze grammar]

bhogecchākṛpaṇāñjantūndīnāndīnendriyāṇi ca |
anunmattamanāḥ śānto hasatyunmattakāniva || 49 ||
[Analyze grammar]

icchato'nyojjhitāṃ jāyāṃ yathaivānyena hasyate |
indriyasyecchato bhogaṃ tadvajjñena vihasyate || 50 ||
[Analyze grammar]

tyajatsvātmasukhaṃ saumyaṃ mano viṣayavidrutam |
aṅkuśeneva nāgendraṃ vicāreṇa vaśaṃ nayet || 51 ||
[Analyze grammar]

bhogeṣu prasaro yasyā manovṛtteśca dīyate |
sāpyādāveva hantavyā viṣasyevāṅkurodgatiḥ || 52 ||
[Analyze grammar]

tāḍitasya hi yaḥ paścātsaṃmānaḥ so'pyanantakaḥ |
śālergrīṣmābhitaptasya kuseko'pyamṛtāyate || 53 ||
[Analyze grammar]

anārtena hi sanmāno bahumāno na budhyate |
pūrṇānāṃ saritāṃ prāvṛṭpūraḥ svalpo na rājate || 54 ||
[Analyze grammar]

pūrṇastu prākṛto'pyanyatpunarapyabhivāñchate |
jagatpūraṇayogyāmburgṛhṇātyevārṇavo jalam || 55 ||
[Analyze grammar]

manaso'bhigṛhītasya yā paścādbhogamaṇḍanā |
tāmevālabdhavistārāṃ kliṣṭatvādbahu manyate || 56 ||
[Analyze grammar]

bandhamukto mahīpālo grāsamātreṇa tuṣyati |
parairabaddho nākrānto na rājyaṃ bahu manyate || 57 ||
[Analyze grammar]

hastaṃ hastena saṃpīḍya dantairdantānvicūrṇya ca |
aṅgānyaṅgairivākramya jayeścendriyaśātravān || 58 ||
[Analyze grammar]

jetumanyaṃ kṛtotsāhaiḥ puruṣairiha paṇḍitaiḥ |
pūrvaṃ hṛdayaśatrutvājjetavyānīndriyāṇyalam || 59 ||
[Analyze grammar]

etāvati dharaṇitale subhagāste sādhucetanāḥ puruṣāḥ |
puruṣakalāsu ca gaṇyā na jitā ye cetasā svena || 60 ||
[Analyze grammar]

hṛdayabile kṛtakuṇḍala kalanāvivaśo manomahābhujagaḥ |
yasyopaśāntimāgatamalamuditaṃ taṃ sunirmalaṃ vande || 61 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Yoga Vasistha Chapter XXIII

Cover of edition (1891)

Yoga Vasistha English (four volumes)
by Vihari-Lala Mitra (1891)

Buy now!
Cover of Gujarati edition

Yoga Vasistha Maha Ramayana (Gujarati)
by Sahitya Sangam, Allahabad (0)

[યોગ વસિષ્ઠએ] 9788192776460.

Buy now!
Cover of edition (2019)

Vasishtha Rama Samvadam (Telugu)
by Ramakrishna Math, Hyderabad (2019)

Set of 4 Volumes; 9789383972142.

Buy now!
Cover of edition (2009)

The Yogavasistha (Hindi translation)
by Khemraj Shrikrishnadass (2009)

Set of 2 Volumes; Khemraj Edition.

Buy now!
Like what you read? Consider supporting this website: