Yoga Vasistha [sanskrit]

223,437 words | ISBN-10: 8171101519

The Sanskrit edition of the Yoga-vasistha including English translation and grammatical analysis. The Yogavasistha is a Hindu spiritual text written by Valmiki (who also authored the Ramayana) dealing with the philosophical topics from the Advaita-vedanta school. Chronologically it precedes the Ramayana.

Chapter CXXI

caṇḍālyuvāca |
kenacittvatha kālena grāmake'smiñjaneśvara |
avṛṣṭiduḥkhamabhavadbhīṣaṇaṃ bhagnamānavam || 5 ||
[Analyze grammar]

mahatānena duḥkhena sarve te grāmakā janāḥ |
vinirgatya gatā dūraṃ sarve pañcatvamāgatāḥ || 2 ||
[Analyze grammar]

tenemā duḥkhabhāginyaḥ śūnyā vayamiha prabho |
saumya śocāma sadvāṣpamācāntekṣaṇadhārayā || 3 ||
[Analyze grammar]

ityākarṇyāṅganāvaktrādrājā vismayamāgataḥ |
mantriṇāṃ mukhamālokya citrārpita ivābhavat || 4 ||
[Analyze grammar]

bhūyo vicārayāmāsa tadāścaryamanuttamam |
bhūyo bhūyo'tha papraccha babhūvāścaryavāniti || 5 ||
[Analyze grammar]

teṣāṃ samucitairdānasanmānairduḥkhasaṃkṣayam |
kṛtvā karuṇayāviṣṭo iṣṭalokaparāvaraḥ || 6 ||
[Analyze grammar]

sthitvā tatra ciraṃ kālaṃ vimṛśya niyatergatīḥ |
ājagāma gṛhaṃ paurairvanditaḥ praviveśa ha || 7 ||
[Analyze grammar]

prātastatra sabhāsthāne māmapṛcchadasau nṛpaḥ |
kathamevaṃ mune svapnaḥ pratyakṣamiti vismitaḥ || 8 ||
[Analyze grammar]

yathāvastutayā tasya tata uktaḥ sa tādṛśaḥ |
saṃśayo hṛdayānnunno vātenevāmbudo divaḥ || 9 ||
[Analyze grammar]

ityevaṃ rāghavāvidyā mahatī bhramadāyinī |
asatsattāṃ nayatyāśu saccāsattāṃ nayatyalam || 10 ||
[Analyze grammar]

śrīrāma uvāca |
kathamevaṃ vada brahmansvapnaḥ satyatvamāgataḥ |
bhramodāra ivaiṣo'rtho na me galati cetasi || 11 ||
[Analyze grammar]

śrīvasiṣṭha uvāca |
sarvametadavidyāyāṃ saṃbhavatyeva rāghava |
ghaṭeṣu paṭatā dṛṣṭā svapnasaṃbhramitādiṣu || 12 ||
[Analyze grammar]

dūraṃ nikaṭavadbhāti mukure'ntarivācalaḥ |
ciraṃ śīghratvamāyāti punaḥ śreṣṭheva yāminī || 13 ||
[Analyze grammar]

asaṃbhavaśca bhavati svapne svamaraṇaṃ yathā |
asacca sadivābhāti svapneṣviva nabhogatiḥ || 14 ||
[Analyze grammar]

susthitaṃ suṣṭha calati bhrame bhūparivartavat |
acalaṃ calatāmeti madavikṣubdhacittavat || 15 ||
[Analyze grammar]

vāsanāvalitaṃ ceto yadyathā bhāvayatyalam |
tattathānubhavatyāśu na tadasti na vāpyasat || 16 ||
[Analyze grammar]

yadaivābhyuditā vidyā tvahaṃtvādimayī mudhā |
tadaivānādimadhyāntā bhramasyānantatoditā || 17 ||
[Analyze grammar]

pratibhāsavaśādeva sarvo viparivartate |
kṣaṇaḥ kalpatvamāyāti kalpaśca bhavati kṣaṇaḥ || 18 ||
[Analyze grammar]

viparyastamatirjantuḥ paśyatyātmānameḍakam |
bibharti siṃhatāmeḍo vāsanāvaśataḥ svayam || 19 ||
[Analyze grammar]

viṣamabhramadāvidyāmohāhantādayaḥ samāḥ |
sarve cittaviparyāsaphalasaṃpattihetutaḥ || 20 ||
[Analyze grammar]

kākatālīyavaccetovāsanāvaśataḥ svataḥ |
saṃvadanti mahārambhā vyavahārāḥ parasparam || 21 ||
[Analyze grammar]

vṛttaṃ prākpakkaṇe rājñaḥ kasyacillavaṇasya yat |
pratibhātaṃ tadetasya sadvāsadvā manogatam || 22 ||
[Analyze grammar]

vismaratyapi vistīrṇāṃ kṛtāṃ cetaḥkriyāṃ yathā |
tathā kṛtāmapyakṛtāmiti smarati niścitam || 23 ||
[Analyze grammar]

tathā na bhuktavānasmi bhuktavāniti cetasi |
svapne deśāntaragame prākṛto'pyavabuddhyate || 24 ||
[Analyze grammar]

vindhyapuṣkasasugrāme vyavahāro'yamīdṛśaḥ |
pratibhāsāgatastasya svapne pūrvakathā yathā || 25 ||
[Analyze grammar]

athavā lavaṇenāśu dṛṣṭo yaḥ svapnavibhramaḥ |
sa eva saṃvidaṃ prāpto vindhyapuṣkasacetasi || 26 ||
[Analyze grammar]

lāvaṇī pratibhā''rūḍhā vindhyāpuṣkasacetasi |
vindhyapuṣkasasaṃvidvā''rūḍhā pārthivacetasi || 27 ||
[Analyze grammar]

yathā bahūnāṃ sadṛśaṃ vacanaṃ nāma mānasam |
tathā svapne'pi bhavati kālo deśaḥ kriyāpi ca || 28 ||
[Analyze grammar]

vyavahāragatestasyāḥ sattāsti pratibhāsataḥ |
sattā sarvapadārthānāṃ nānyā saṃvedanādṛte || 29 ||
[Analyze grammar]

saṃvedanetarā bhāti vīcirvā jalasaṃgatiḥ |
bhūtabhavyabhaviṣyasthā tarubīje taruryathā || 30 ||
[Analyze grammar]

tasyāḥ sattvamasattvaṃ ca na sannāsaditi sthitam |
satsadeva hi saṃvitterasaṃvitterasanmayam || 31 ||
[Analyze grammar]

nāvidyā vidyate kiṃcittailādi sikatāsviva |
hemnaḥ kiṃ kaṭakādanyatpadaṃ syāddhematāṃ vinā || 32 ||
[Analyze grammar]

avidyayātmatattvasya saṃbandho nopapadyate |
saṃbandhaḥ sadṛśānāṃ ca yaḥ sphuṭaḥ svānubhūtitaḥ || 33 ||
[Analyze grammar]

jatukāṣṭhādisaṃbandho yaḥ samāsamayogataḥ |
nānyonyānubhavāyāsau tadekaspandamātrakam || 34 ||
[Analyze grammar]

paramārthamayaṃ sarvaṃ yathā tenopalādayaḥ |
citā samabhicetyante saṃbandhavaśataḥ samāḥ || 35 ||
[Analyze grammar]

yadā cinmātrasanmātramayāḥ sava jagadgatāḥ |
bhāvāstadā vibhāntyete mithaḥ svānubhavasthiteḥ || 36 ||
[Analyze grammar]

na saṃbhavati saṃbandho viṣamāṇāṃ nirantaraḥ |
na parasparasaṃbandhādvinānubhavanaṃ mithaḥ || 37 ||
[Analyze grammar]

sadṛśe sadṛśaṃ vastu kṣaṇādgatvaikatāmalam |
rūpamāsphārayatyekamekatvādeva nānyathā || 38 ||
[Analyze grammar]

ciccetyamilitā dṛśyarūpayodeti cetanaḥ |
jaḍaṃ jaḍena militaṃ ghanaṃ saṃpadyate jaḍam |
na ca cijjaḍayoraikyaṃ vailakṣaṇyātkvacidbhavet || 39 ||
[Analyze grammar]

cijjaḍau citra ekatra na tau saṃmilataḥ kvacit |
cinmayatvāccidālambhaścidālambhena vedanam || 40 ||
[Analyze grammar]

dārupāṣāṇabhedānāṃ natu hyete cidātmakāḥ |
padārtho hi padārthena pariṇāmyanubhūyate || 41 ||
[Analyze grammar]

jihvayaiva rasāsvādaḥ sajātīyāmalodayaḥ |
aikyaṃ ca viddhi saṃbandhaṃ nāstyasāvasamānayoḥ || 42 ||
[Analyze grammar]

jaḍacetanayostena nopalādi jaḍaṃ matam |
cidevopalakuḍyādirūpiṇīti mitā citā || 43 ||
[Analyze grammar]

ekībhāvaṃ gatā draṣṭadṛśyādi kurute bhramam |
kāṣṭhopalādyaśeṣaṃ hiṃ paramārthamayaṃ yataḥ || 44 ||
[Analyze grammar]

tadātmanā tatsaṃbandhe dṛśyatvenopalabhyate |
sarvaṃ sarvaprakārāḍhyamanantamiva yatnataḥ || 45 ||
[Analyze grammar]

viśvaṃ sanmātramevaitadviddhi tattvavidāṃ vara |
asattātyāganiṣṭhena viśvaṃ lakṣaśatabhramaiḥ || 46 ||
[Analyze grammar]

pūritaṃ ciccamatkāro naca kiṃcana pūritam |
saṃkalpanāgarā nṝṇāṃ mithaḥ spandanti no yathā || 47 ||
[Analyze grammar]

na deśakālarodhāya tathā sargeṣviti sthitiḥ |
bhedabodhe hi sargatvamahaṃtvādibhramodayaḥ || 48 ||
[Analyze grammar]

hemasaṃvitparityāge kaṭakādibhramo yathā |
kaṭakādibhramo hemni deśāddeśaṃ bhavādbhavam || 49 ||
[Analyze grammar]

dṛgdarśanaparityāge nāvidyāsti pṛthaksadā |
kaṭakādimahābhedamekaṃ hema yathāmalam || 50 ||
[Analyze grammar]

bodhaikatvādayaṃ sargastadevāsannayatyalam |
senā mṛtsaṃvidā citrā mṛnmātramiva mṛnmayī || 51 ||
[Analyze grammar]

jalamekaṃ taraṅgādi dārvekaṃ śālabhañjikā |
mṛnmātramekaṃ kumbhādi brahmaikaṃ trijagadbhramaḥ || 52 ||
[Analyze grammar]

saṃbandhe dṛśyadṛṣṭīnāṃ madhye draṣṭurhi yadvapuḥ |
draṣṭṛdarśanadṛśyādivarjitaṃ tadidaṃ param || 53 ||
[Analyze grammar]

deśāddeśaṃ gate citte madhye yaccetaso vapuḥ |
ajāḍyasaṃvinmananaṃ tanmayo bhava sarvadā || 54 ||
[Analyze grammar]

ajāgratsvapnanidrasya yatte rūpaṃ sanātanam |
acetanaṃ cājaḍaṃ ca tanmayo bhava sarvadā || 55 ||
[Analyze grammar]

jaḍatāṃ varjayitvaikāṃ śilāyā hṛdayaṃ hi tat |
akṣubdho vāthavā kṣubdhastanmayo bhava sarvadā || 56 ||
[Analyze grammar]

kasyacitkiṃcanāpīha nodeti na vilīyate |
akṣubdho vāthavākṣubdhaḥ svasthastiṣṭha yathāsukham || 57 ||
[Analyze grammar]

nābhivāñchati no dveṣṭi dehe kiṃcitkvacitpumān |
svasthastiṣṭha nirāśaṅkaṃ dehavṛttiṣu mā pata || 58 ||
[Analyze grammar]

bhaviṣyadgrāmakagrāmyakāryavyavasito yathā |
cittavṛttiṣu mā tiṣṭha tathā satyātmatāṃ gataḥ || 59 ||
[Analyze grammar]

yathā deśāntaranaro yathā kāṣṭhaṃ yathopalaḥ |
tathaiva paśya cittaṃ tvamacittaiva yadātmanā || 60 ||
[Analyze grammar]

yathā dṛṣadi nāstyambu yathāmbhasyanalastathā |
svātmanyevāsti no cittaṃ paramātmani tatkutaḥ || 61 ||
[Analyze grammar]

prekṣyamāṇaṃ na yatkiṃcittena yatkriyate kvacit |
kṛtaṃ bhavati tanneti matvā cittātigo bhavet || 62 ||
[Analyze grammar]

atyantānātmabhūtasya yaścittasyānuvartate |
paryantavāsinaḥ kasmānna mlecchasyānuvartate || 63 ||
[Analyze grammar]

nirantaramanādṛtya tvamārāccittapuṣkasam |
svasthamāssva nirāśaṅkaṃ paṅkeneva kṛto jaḍaḥ || 64 ||
[Analyze grammar]

cittaṃ nāstyeva me bhūtaṃ mṛtamevādya vetti vā |
bhava niścayavānbhūtvā śilāpuruṣaniścalaḥ || 65 ||
[Analyze grammar]

prekṣāyāmasti no cittaṃ tadvihīno'si tattvataḥ |
sa kimarthamanarthena tadvyarthena kadarthyase || 66 ||
[Analyze grammar]

asatā cittayakṣeṇa ye mudhā svavaśe kṛtāḥ |
teṣāṃ pelavabuddhīnāṃ candrādaśanirutthitaḥ || 67 ||
[Analyze grammar]

cittaṃ dūre parityajya yo'si so'si sthiro bhava |
bhava bhāvanayā mukto yuktyā paramayānvitaḥ || 68 ||
[Analyze grammar]

asato ye'nuvartante cetaso'satyarūpiṇaḥ |
vyomamāraṇakarmaikanītakālāndhigastu tān || 69 ||
[Analyze grammar]

vyapagalitamanā mahānubhāvo bhava bhavapāragato bhavāmalātmā |
suciramapi vicāritaṃ na labdhaṃ malamamalātmani mānasātma kiṃcit || 70 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Yoga Vasistha Chapter CXXI

Cover of edition (1891)

Yoga Vasistha English (four volumes)
by Vihari-Lala Mitra (1891)

Buy now!
Cover of Gujarati edition

Yoga Vasistha Maha Ramayana (Gujarati)
by Sahitya Sangam, Allahabad (0)

[યોગ વસિષ્ઠએ] 9788192776460.

Buy now!
Cover of edition (2019)

Vasishtha Rama Samvadam (Telugu)
by Ramakrishna Math, Hyderabad (2019)

Set of 4 Volumes; 9789383972142.

Buy now!
Cover of edition (2009)

The Yogavasistha (Hindi translation)
by Khemraj Shrikrishnadass (2009)

Set of 2 Volumes; Khemraj Edition.

Buy now!
Like what you read? Consider supporting this website: