Yoga Vasistha [sanskrit]

223,437 words | ISBN-10: 8171101519

The Sanskrit edition of the Yoga-vasistha including English translation and grammatical analysis. The Yogavasistha is a Hindu spiritual text written by Valmiki (who also authored the Ramayana) dealing with the philosophical topics from the Advaita-vedanta school. Chronologically it precedes the Ramayana.

Chapter CXX

śrīvasiṣṭha uvāca |
hemormikādivanmithyā kathitāyāḥ kṣayonmukham |
tvaṃ mahattvamavidyāyāḥ śṛṇu rāghava kīdṛśam || 1 ||
[Analyze grammar]

lavaṇo'sau mahīpālastathā dṛṣṭvā tadā bhramam |
dvitīye divase gantuṃ pravṛttastāṃ mahāṭavīm || 2 ||
[Analyze grammar]

yatra dṛṣṭaṃ mayā duḥkhamaraṇyānīṃ smarāmi tām |
cittādarśagatāṃ vindhyātkadācillabhyate hi sā || 3 ||
[Analyze grammar]

iti niścitya sacivaiḥ prayayau dakṣiṇāpatham |
punardigvijayāyeva prāpya vindhyamahīdharam || 4 ||
[Analyze grammar]

pūrvadakṣiṇapāścātyamahārṇavataṭasthalīm |
babhrāma kautukātsarvāṃ vyomavīthīmivoṣṇaguḥ || 5 ||
[Analyze grammar]

athaikasminpradeśe tāṃ cintāmiva purogatām |
dadarśogrāmaraṇyānīṃ paralokamahīmiva || 6 ||
[Analyze grammar]

sa tatra viharaṃstāṃstānvṛttāntānsakalānatha |
dṛṣṭavānpṛṣṭavāṃścaiva jñātavāṃśca visismiye || 7 ||
[Analyze grammar]

tānparijñātavāṃścāsīdvyādhānpulkasajānpunaḥ |
vismayākulayā buddhyā bhūyo babhrāma saṃbhramī || 8 ||
[Analyze grammar]

atha prāpya mahāṭavyāṃ paryante dhūmadhūsare |
tameva grāmakaṃ yasminso'bhavatpuṣṭapulkasaḥ || 9 ||
[Analyze grammar]

tatrāpaśyajjanāṃstāṃstāṃstāḥ striyastāḥ kuṭīrakāḥ |
nānākārāñjanādhārāṃstāṃstāṃśca vasudhātaṭān || 10 ||
[Analyze grammar]

tāṃścākāṇḍaparibhraṣṭāṃtānvṛkṣāṃstāṃstvanuvrajān |
tāṃstathaiva samuddeśāstāṛyādhānekalānsutān || 11 ||
[Analyze grammar]

anyāsu vṛddhāsu sabāṣpanetrāsvārtārtiyuktāsu ca varṇayantī |
akālakāntāraviśīrṇabandhurduḥkhānyasaṃkhyāni sakhīṣu vṛddhā || 12 ||
[Analyze grammar]

vṛddhā pravṛddhojjvalanetrabāṣpā kaṣṭaṃ batāśuṣkakucā kṛśāṅgī |
avagrahogrāśanidagdhadeśe tatrārtanādā pariroditīdam || 13 ||
[Analyze grammar]

hā putri putrāvṛtasarvagātre dinatrayābhojanajarjarāṅgi |
kṛtvāsinā varmaṇi jīrṇadehāḥ kathaṃ kva muktā bhavatāsavaste || 14 ||
[Analyze grammar]

tālīdalālambanamambudādrau dantāntarasthāruṇasatphalasya |
smarāmi guñjāphaladāma bhartuḥ purasthamudrāmarahāsinaste || 15 ||
[Analyze grammar]

kadambajambīralavaṅgaguñjākuñjāntaratastu carattarakṣoḥ |
paśyāmi putrasya kadā nu bhūyo bhayaṃkarāṇyuḍyativalgitāni || 16 ||
[Analyze grammar]

na tāni kāmasya vilāsinīha mukhe'pi śobhālasitāni santi |
tamālanīle cibukaikadeśe sutasya cānyāsyagatāmiṣasya || 17 ||
[Analyze grammar]

sutāpanītā saha tena bhartrā yamena yasyā yamunā samānā |
tamālavallīsahapuṣpagucchā samīraṇeneva vane vareṇa || 18 ||
[Analyze grammar]

hā putri guñjāphaladāmahāre samunnatābhogapayodharāṅgi |
vātollasatkajjalalolavarṇe parṇāmbare bādarajambudante || 19 ||
[Analyze grammar]

hā rājaputrendusamānakānta saṃtyajya śuddhāntavilāsinīstāḥ |
ratiṃ prayāto'si mamātmajāyāṃ na sāpi te susthiratāmupetā || 20 ||
[Analyze grammar]

saṃsāranadyāḥ sutaraṅgabhaṅgaiḥ kriyāvilāsairvihitopahāsaiḥ |
kiṃ nāma tucchaṃ na kṛtaṃ nṛpeśo yadyojitaḥ puṣkasakanyakāyām || 21 ||
[Analyze grammar]

sā trastasāraṅgasamānanetrā sa dṛptaśārdūlasamānavīryaḥ |
ubhau gatāvekapadena nāśamāśā sahārthena yathā mahehā || 22 ||
[Analyze grammar]

mṛteśvarāśvastanijātmajāsmi durdeśayātāsmi ca durgatā'smi |
durjātijātāsmi mahāpade'smi sākṣādbhayaṃ bho'smi mahāpadasmi || 23 ||
[Analyze grammar]

nīcāvamānaprabhavasya manyoḥ kṣudhāprapannasya kalatrakasya |
śokasya vṛttāvanivāryavṛtternāryasmyanekāyatanaṃ vināthā || 24 ||
[Analyze grammar]

daivopataptasya vibāndhavasya mūḍhasya rūḍhasya mahādhibhūmau |
yatprāṇanaṃ yanmaraṇaṃ mahāpadyasyātmanirjīvitamuttamaṃ tat || 25 ||
[Analyze grammar]

janairvihīnasya kudeśavṛtterduḥkhānyanantāni samullasanti |
sahasraśākhārasasaṃkulāni tṛṇāni varṣāsviva parvatasya || 26 ||
[Analyze grammar]

evaṃ lapantīṃ svakalatravṛddhāṃ dāsībhirāśvāsya nṛpaḥ striyaṃ tām |
papraccha kiṃvṛttamihaiva kā ca kā te sutā kaśca sutastaveti || 27 ||
[Analyze grammar]

uvāca sā bāṣpavilocanātha grāmastvayaṃ puṣpasaghoṣanāmā |
ihābhavatpuṣkasakaḥ patirme babhūva tasyendusamā sutaikā || 28 ||
[Analyze grammar]

sā daivayogātpatimindratulyamihāgataṃ daivavaśena bhūpam |
ayaṃ viśīrṇaṃ madhukumbhamāpa vane varākī karabhī yathaikā || 29 ||
[Analyze grammar]

sā tena sārdhaṃ suciraṃ sukhāni bhuktvā prasūtā tanayāḥ sutāṃśca |
vṛddhiṃ gatā kānanakoṭare'smiṃstumbīlatā pādapasaṃśriteva || 30 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Yoga Vasistha Chapter CXX

Cover of edition (1891)

Yoga Vasistha English (four volumes)
by Vihari-Lala Mitra (1891)

Buy now!
Cover of Gujarati edition

Yoga Vasistha Maha Ramayana (Gujarati)
by Sahitya Sangam, Allahabad (0)

[યોગ વસિષ્ઠએ] 9788192776460.

Buy now!
Cover of edition (2019)

Vasishtha Rama Samvadam (Telugu)
by Ramakrishna Math, Hyderabad (2019)

Set of 4 Volumes; 9789383972142.

Buy now!
Cover of edition (2009)

The Yogavasistha (Hindi translation)
by Khemraj Shrikrishnadass (2009)

Set of 2 Volumes; Khemraj Edition.

Buy now!
Like what you read? Consider supporting this website: