Yoga Vasistha [sanskrit]

223,437 words | ISBN-10: 8171101519

The Sanskrit edition of the Yoga-vasistha including English translation and grammatical analysis. The Yogavasistha is a Hindu spiritual text written by Valmiki (who also authored the Ramayana) dealing with the philosophical topics from the Advaita-vedanta school. Chronologically it precedes the Ramayana.

Chapter CXXII

śrīvasiṣṭha uvāca |
prathamaṃ jātamātreṇa puṃsā kiṃcidvikasitabuddhinaiva satsaṃgamapareṇa bhavitavyam || 1 ||
[Analyze grammar]

anavaratapravāhapatito'yamavidyānadīnivahaḥ śāstrasajjanasaṃparkādṛte na tarituṃ śakyate || 2 ||
[Analyze grammar]

tena vivekataḥ puruṣasya heyopādeyavicāra upa jāyate || 3 ||
[Analyze grammar]

tadāsau śubhecchābhidhāṃ vivekabhuvamāpatito bhavati || 4 ||
[Analyze grammar]

tato vivekavaśato vicāraṇāyām || 55 ||
[Analyze grammar]

samyagjñānenāsamyagvāsanāṃ tyajataḥ saṃsmārabhāvanāto manastanutāmeti || 6 ||
[Analyze grammar]

tena tanumānasāṃ nāma vivekabhūmimavatīrṇo bhavati || 7 ||
[Analyze grammar]

yadaiva yoginaḥ samyagjñānodayastadaiva sattvāpattiḥ || 8 ||
[Analyze grammar]

tadvaśādvāsanā tanutāṃ gatā yadā tadaivāsāvasaṃsakta ityucyate karmaphalena na badhyata iti || 9 ||
[Analyze grammar]

atha tānavavaśādasatye bhāvanātānavamabhyasyati || 10 ||
[Analyze grammar]

यावन्न कुर्वन्नपि व्यवहरन्नप्यसत्येषु संसारवस्तुषु स्थितोऽपि स्वात्मन्येव क्षीणमनस्त्वादभ्यासवशाद्बाह्यं वस्तु कुर्वन्नपि न पश्यति नालम्बनेन सेवते नाभिध्यायति तनुवासनत्वाच्च केवलं मूढः सुप्तप्रबुद्ध इव कर्तव्यं करोति ॥ ११ ॥ yāvanna kurvannapi vyavaharannapyasatyeṣu saṃsāravastuṣu sthito'pi svātmanyeva kṣīṇamanastvādabhyāsavaśādbāhyaṃ vastu kurvannapi na paśyati nālambanena sevate nābhidhyāyati tanuvāsanatvācca kevalaṃ mūḍhaḥ suptaprabuddha iva kartavyaṃ karoti || 11 ||
[Analyze grammar]

tanubhāvitamanaskastena yogabhūmikāṃ bhāvanāmadhirūḍhaḥ || 12 ||
[Analyze grammar]

ityantarlīnacittaḥ katicitsaṃvatsarānabhyasya sarvathaiva kurvannapi bāhyapadārthānbhāvanāṃ tyajati turyātmā bhavati tato jīvanmukta ityucyate || 13 ||
[Analyze grammar]

nābhinandati saṃprāptaṃ nāprāptamabhiśocati |
kevalaṃ vigatāśaṅkaṃ saṃprāptamanuvartate || 14 ||
[Analyze grammar]

tvayāpi rāghava jñātaṃ jñātavyamakhilāntaram |
nanu te sarvakāryebhyo vāsanā tanutāṃ gatā || 15 ||
[Analyze grammar]

śarīrātītavṛttistvaṃ śarīrastho'thavā bhava |
māgāḥ śokaṃ ca harṣaṃ tvaṃ tvamātmā vigatāmayaḥ || 16 ||
[Analyze grammar]

tvayyātmani site svacche sarvage sarvadodite |
kuto duḥkhasukhe rāma kuto maraṇajanmanī || 17 ||
[Analyze grammar]

abandhurapi kasmāttvaṃ bandhuduḥkhāni śocasi |
advitīye sthite hyasminbāndhavāḥ ka ivātmani || 18 ||
[Analyze grammar]

dṛśyate kevale dehe paramāṇucayaḥ param |
deśakālānyatāpatternātmodeti na līyate || 19 ||
[Analyze grammar]

avināśo'pi kasmāttvaṃ vinaśyāmīti śocasi |
amṛtyuvasatau svacche vināśaḥ ka ivātmani || 20 ||
[Analyze grammar]

ghaṭe kapālatāṃ yāte ghaṭākāśo na naśyati |
yathā tathā śarīre'sminnaṣṭe'pi na vinaśyati || 21 ||
[Analyze grammar]

mṛgatṛṣṇātaraṅgiṇyāṃ kṣīṇāyāmātapo yathā |
na naśyati tathā dehe naṣṭe nātmā vinaśyati || 22 ||
[Analyze grammar]

vāñchaivodeti te kasmādbhrāntirantarnirarthikā |
advitīyo dvitīyaṃ kiṃ yadvastvātmābhivāñchatu || 23 ||
[Analyze grammar]

śravyaṃ spṛśyaṃ tathā dṛśyaṃ rasyaṃ ghreyaṃ ca rāghava |
na kiṃcidasti jagati vyatiriktaṃ yadātmanaḥ || 24 ||
[Analyze grammar]

sarvaśaktāvimāstasminnātmanyevākhilāḥ sthitāḥ |
śaktayo vitate vyakte ākāśa iva śūnyatā || 25 ||
[Analyze grammar]

cittādrāghava rūḍheyaṃ trilokīlalanoditā |
trividhena krameṇeha janmanā janitabhramā || 26 ||
[Analyze grammar]

manaḥpraśamane siddhe vāsanākṣayanāmani |
karmakṣayābhidhānaiva māyeyaṃ pravinaśyati || 27 ||
[Analyze grammar]

saṃsārogrāraghaṭṭe'sminnārūḍhā yantravāhinī |
rajjustāṃ vāsanāmetāṃ chindhi rāghava yatnataḥ || 28 ||
[Analyze grammar]

aparijñāyamānaiṣā mahāmohapradāyinī |
parijñātā tvanantākhyā sukhadā brahmadāyinī || 29 ||
[Analyze grammar]

āgatā brahmaṇo bhuktvā saṃsāramiha līlayā |
punarbrahmaiva saṃsmṛtya brahmaṇyeva vilīyate || 30 ||
[Analyze grammar]

śivādrāghava nīrūpādaprameyānnirāmayāt |
sarvabhūtāni jātāni prakāśā iva tejasaḥ || 31 ||
[Analyze grammar]

rekhāvṛndaṃ yathā parṇe vīcijālaṃ yathā jale |
kaṭakādi yathā hemni tathoṣṇādi yathā'nale || 32 ||
[Analyze grammar]

tadetadbhāvanārūpe tathedaṃ bhuvanatrayam |
tasminneva sthitaṃ jātaṃ tasmādeva tadeva ca || 33 ||
[Analyze grammar]

sa eva sarvabhūtānāmātmā brahmeti kathyate |
tasmiñjāte jagajjñātaṃ sa jñātā bhuvanatraye || 34 ||
[Analyze grammar]

śāstrasaṃvyavahārārthaṃ tasyāsya vitatākṛteḥ |
cidbrahmātmeti nāmāni kalpitāni kṛtātmabhiḥ || 35 ||
[Analyze grammar]

viṣayendriyasaṃyoge harṣāmarṣavivarjitā |
saiṣā śuddhānubhūtirhi so'yamātmā cidavyayaḥ || 36 ||
[Analyze grammar]

ākāśātitarācchāccha idaṃ tasmiṃścidātmani |
svābhoga eva hi jagatpṛthagvatpratibimbati || 37 ||
[Analyze grammar]

buddhistadvyatirekeṇa lobhamohādayo hi tān |
pātyasadvyatirekeṇa te ca tasmiṃstadeva te || 38 ||
[Analyze grammar]

adehasyaiva te rāma nirvikalpacidākṛteḥ |
lajjābhayaviṣādebhyaḥ kuto mohaḥ samutthitaḥ || 39 ||
[Analyze grammar]

adeho dehajairebhirlajjādibhirasanmayaiḥ |
kiṃ mūrkha iva durbuddhirvikalpairabhibhūyase || 40 ||
[Analyze grammar]

akhaṇḍacitirūpasya dehe khaṇḍanamāgate |
asamyagdarśino'pyasti na nāśaḥ kimu sanmateḥ || 41 ||
[Analyze grammar]

āpatedarkamārge'pi na niruddhagamāgamam |
cittaṃ nāma sa vijñeyaḥ puruṣo na śarīrakam || 42 ||
[Analyze grammar]

śarīre satyasati vā pumāneva jagattraye |
jño'pyajño'pi sthito rāma naṣṭedehe na naśyati || 43 ||
[Analyze grammar]

yānīmāni vicitrāṇi duḥkhāni paripaśyasi |
tāni dehasya sarvāṇi nāgrāhyasya cidātmanaḥ || 44 ||
[Analyze grammar]

manomārgādatītatvādyāsau śūnyamiva sthitā |
citkathaṃ nāma duḥkhairvā suravervā parigṛhyate || 45 ||
[Analyze grammar]

svāspadātmānamevāsau vinaṣṭāddehapañjarāt |
abhyastāṃ vāsanāṃ yātaḥ ṣaṭpadaḥ khamivāmbujāt || 46 ||
[Analyze grammar]

asaccedātmatattvaṃ tadasmiṃste dehapañjare |
naṣṭe kiṃ nāma naṣṭaṃ syādrāma kenānuśocasi || 47 ||
[Analyze grammar]

satyaṃ bhāvaya tena tvaṃ mā mohamanubhāvaya |
niricchasyātmano necchā kācidapyanaghākṛteḥ || 4 ||
[Analyze grammar]

sākṣibhūte same svacche nirvikalpe cidātmani |
niricchaṃ pratibimbanti jaganti mukure yathā || 49 ||
[Analyze grammar]

sākṣibhūte same svacche nirvikalpe cidātmani |
svayaṃ jaganti dṛśyante sanmaṇāviva raśmayaḥ || 50 ||
[Analyze grammar]

anicchamapi saṃbandho yathā darpaṇabimbayoḥ |
tathaivehātmajagatorbhedābhedau vyavasthitau || 51 ||
[Analyze grammar]

sūryasaṃnidhimātreṇa yathodeti jagatkriyā |
citsattāmātrakeṇedaṃ jaganniṣpadyate tathā || 52 ||
[Analyze grammar]

piṇḍagraho nivṛtto'syā evaṃ rāma jagatsthiteḥ |
ākāśameṣā saṃpannā bhavatāmapi cetasi || 53 ||
[Analyze grammar]

sattāmātreṇa dīpasya yathālokaḥ svabhāvataḥ |
cittattvasya svabhāvāttu tatheyaṃ jāgatī sthitiḥ || 54 ||
[Analyze grammar]

pūrvaṃ manaḥ samuditaṃ paramātmatattvāttenātataṃ jagadidaṃ svavikalpajālaiḥ |
śūnyena śūnyamapi tena yathāmbareṇa nīlatvamullasitacārutarāmidhānam || 55 ||
[Analyze grammar]

saṃkalpasaṃkṣayavaśādgalite tu citte saṃsāramohamihikā galitā bhavanti |
svacchaṃ vibhāti śaradīva khamāgatāyāṃ cinmātramekamajamādyamanantamantaḥ || 56 ||
[Analyze grammar]

karmātmakaṃ prathamameva mano'bhyudeti saṃkalpataḥ kamalajaprakṛtīstadetya |
nānābhidhaṃ jagadidaṃ hiṃ mudhā tanoti vetāladehakalanāmiva mugdhabālaḥ || 57 ||
[Analyze grammar]

asanmayaṃ sadiva puro vilakṣyate punarbhavatyatha parilīyate punaḥ |
svayaṃ manaściti citasaṃsphuradvapurmahārṇave jalavalayāvalī yathā || 58 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Yoga Vasistha Chapter CXXII

Cover of edition (1891)

Yoga Vasistha English (four volumes)
by Vihari-Lala Mitra (1891)

Buy now!
Cover of Gujarati edition

Yoga Vasistha Maha Ramayana (Gujarati)
by Sahitya Sangam, Allahabad (0)

[યોગ વસિષ્ઠએ] 9788192776460.

Buy now!
Cover of edition (2019)

Vasishtha Rama Samvadam (Telugu)
by Ramakrishna Math, Hyderabad (2019)

Set of 4 Volumes; 9789383972142.

Buy now!
Cover of edition (2009)

The Yogavasistha (Hindi translation)
by Khemraj Shrikrishnadass (2009)

Set of 2 Volumes; Khemraj Edition.

Buy now!
Like what you read? Consider supporting this website: