Yoga Vasistha [sanskrit]

223,437 words | ISBN-10: 8171101519

The Sanskrit edition of the Yoga-vasistha including English translation and grammatical analysis. The Yogavasistha is a Hindu spiritual text written by Valmiki (who also authored the Ramayana) dealing with the philosophical topics from the Advaita-vedanta school. Chronologically it precedes the Ramayana.

Chapter CXIX

śrīvasiṣṭha uvāca |
ūrmikāsaṃvidā hema yathā vismṛtya hematām |
virauti nāhaṃ hemeti tathātmāhaṃtayānayā || 1 ||
[Analyze grammar]

śrīrāma uvāca |
ūrmikāsaṃvidudayaḥ kathaṃ hemno yathā mune |
ahaṃtā cātmana iti yathāvadbrūhi me prabho || 2 ||
[Analyze grammar]

śrīvasiṣṭha uvāca |
sata evāgamāpāyau praṣṭavyau nāsataḥ satā |
ahaṃtvamūrmikātvaṃ ca satī tu na kadācana || 3 ||
[Analyze grammar]

hemaṃ hemnyūrmikāṃ ca tvaṃ gṛhāṇetyudito yadi |
yaddīyate sormikeṇa tattadasti na saṃśayaḥ || 4 ||
[Analyze grammar]

śrīrāma uvāca |
evaṃ cettattprabho kiṃ syādūrmikātvaṃ tu kīdṛśam |
anayaivārthaniścityā jñāsyāmi brahmaṇo vapuḥ || 5 ||
[Analyze grammar]

śrīvasiṣṭha uvāca |
rūpaṃ rāghava nīrūpamasataścennirūpyate |
tadvandhyātanayākāraguṇāṃstvaṃ samudāhara || 6 ||
[Analyze grammar]

ūrmikātvaṃ mudhā bhrāntirmāyaiṣā satsvarūpiṇī |
rūpaṃ tadetadevāsyāḥ prekṣitā yanna dṛśyate || 7 ||
[Analyze grammar]

mṛgatṛṣṇāmbhasi dvīndāvahaṃtārūpakādiṣu |
etāvadeva rūpaṃ yatprekṣyamāṇaṃ na labhyate || 8 ||
[Analyze grammar]

yaḥ śuktau rajatākāraṃ prekṣate rajatasya saḥ |
na saṃprāpnotyaṇumapi kaṇaṃ kṣaṇamapi kvacit || 9 ||
[Analyze grammar]

aparyālokanenaiva sadivāsadvirājate |
yathā śuktau rajatatā jalaṃ marumarīciṣu || 10 ||
[Analyze grammar]

yannāsti tasya nāstitvaṃ prekṣyamāṇaṃ prakāśate |
aprekṣyamāṇaṃ sphurati mṛgatṛṣṇāsvivāmbudhīḥ || 11 ||
[Analyze grammar]

asadeva ca satkāryakaraṃ bhavati ca sthiram |
bālānāṃ maraṇāyaiva vetālabhrāntisaṃbhramaḥ || 12 ||
[Analyze grammar]

hematāṃ varjayitvaikāṃ vidyate hemni netarat |
ūrmikākaṭakāditvaṃ tailādisikatāsviva || 13 ||
[Analyze grammar]

nehāsti satyaṃ no mithyā yadyathā pratibhāvyate |
tattathārthakriyākāri bālayakṣavikāravat || 14 ||
[Analyze grammar]

sadvā bhavatvasadvāpi surūḍhaṃ hṛdaye hi yat |
tattadarthakriyākāri viṣasyevāmṛtakriyā || 15 ||
[Analyze grammar]

paramaiṣaiva sā vidyā māyaiṣā saṃsṛtirhyasau |
asato niṣpratiṣṭhasya yadahaṃtvasya bhāvanam || 16 ||
[Analyze grammar]

hemnyasti normikāditvamahantādyasti nātmani |
ahantābhāvavastvemaṃ svacche śānte site pare || 17 ||
[Analyze grammar]

na sanātanatā kācinna ca kācidviriñcitā |
na ca brahmāṇḍatā kācinna ca kācitsutāditā || 18 ||
[Analyze grammar]

na lokāntaratā kācinna ca svargāditā kvacit |
na merutā nāsuratā na manastvaṃ na dehatā || 19 ||
[Analyze grammar]

na mahābhūtatā kācinna ca kāraṇatā kvacit |
na ca trikālakalanā na bhāvābhāvavastutā || 20 ||
[Analyze grammar]

tvattāhantātmatā tattā sattā'sattā na kācana |
na kvacidbhedakalanā na bhāvo na ca rañjanā || 21 ||
[Analyze grammar]

sarvaṃ śāntaṃ nirālambaṃ jagattvaṃ śāśvataṃ śivam |
anāmayamanābhāsamanāmakamakāraṇam || 22 ||
[Analyze grammar]

na sannāsanna madhyāntaṃ na sarvaṃ sarvameva ca |
manovacobhiragrāhyaṃ śūnyācchūnyaṃ sukhātsukham || 23 ||
[Analyze grammar]

śrīrāma uvāca |
avabuddhaṃ samaṃ brahma sarvameva mayādhunā |
tathāpi bhūyaḥ kathaya sargaḥ kimiva lokyate || 24 ||
[Analyze grammar]

śrīvasiṣṭha uvāca |
pare śānte paraṃ nāma sthitamitthamidaṃtayā |
neha sargo na sargākhyā kācidasti kadācana || 25 ||
[Analyze grammar]

mahārṇavāmbhasīvāmbu saṃsthitā parameśvare |
jalaṃ dravatvātspandīva nispandaṃ paramaṃ padam || 26 ||
[Analyze grammar]

bhāḥ svātmanīva kacati na kacatyeva tatpadam |
bhāsāṃ tattvaṃ hi kacanaṃ padaṃ tvakacanaṃ viduḥ || 27 ||
[Analyze grammar]

adha ūrdhvaṃ varjayitvā yathābdherudare payaḥ |
sphuratyevaṃ pare cittvādidaṃ nāneva tatparam || 28 ||
[Analyze grammar]

īṣadvidaḥ svayaṃ cittvāccetyatāmiva gacchati |
buddhyate sarga ityeva samāsthāsyati śāśvatam || 29 ||
[Analyze grammar]

sargastu paramārthasya saṃjñetyeva viniścayaḥ |
nānāsti nāyamatyantamambarasya yathāmbaram || 30 ||
[Analyze grammar]

cittātsargasamāpattiracittātsargasaṃkṣayaḥ |
pare paramasaṃśānte hemnīva kaṭakabhramaḥ || 31 ||
[Analyze grammar]

sanneva sargo satyatvameti cittaśamodaye |
asatsattāmavāpnoti svataḥ saṃvedanodaye || 32 ||
[Analyze grammar]

saṃvedanamahaṃtāvatsargasaṃbhramasaṃbhramaḥ |
asaṃvedanamāśāntaṃ paraṃ viddhi na tajjaḍam || 33 ||
[Analyze grammar]

nāneva sargo nānāyaṃ jñasyaikātmaśivātmakaḥ |
puṃstvakarmakriyā senā mṛnmayī śilpināṃ yathā || 34 ||
[Analyze grammar]

idaṃ pūrṇamanārambhamanantamanaghodaram |
pūrṇe pūrṇaparāpūraiḥ pūrṇamevāvatiṣṭhate || 3 ||
[Analyze grammar]

yadayaṃ lakṣyate sargastadbrahma brahmaṇi sthitam |
nabho nabhasi viśrāntaṃ śāntaṃ śānte śive śivam || 36 ||
[Analyze grammar]

mukurapratibimbasthe nagare navayojane |
yathā dūramadūraṃ ca tatheśe tadatatkramaḥ || 37 ||
[Analyze grammar]

asadabhyuditaṃ viśvaṃ sadapyabhyuditaṃ sadā |
pratibhāsātsadābhāsamavastutvādasanmayam || 38 ||
[Analyze grammar]

ādarśanagarākāre mṛgatṛṣṇāmbubhāsvare |
dvicandravibhramābhāse sarge'sminkaiva satyatā || 39 ||
[Analyze grammar]

māyācūrṇaparikṣepādyathā vyomni purabhramaḥ |
tathā saṃvidi saṃsāraḥ sāro'sāraśca bhāsate || 40 ||
[Analyze grammar]

yāvadvicāradahanena samūladāhaṃ dagdhā na jarjaralateva balādavidyā |
śākhāpratānagahanāni bahūni tāvannānāvidhāni sukhaduḥkhavanāni sūte || 41 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Yoga Vasistha Chapter CXIX

Cover of edition (1891)

Yoga Vasistha English (four volumes)
by Vihari-Lala Mitra (1891)

Buy now!
Cover of Gujarati edition

Yoga Vasistha Maha Ramayana (Gujarati)
by Sahitya Sangam, Allahabad (0)

[યોગ વસિષ્ઠએ] 9788192776460.

Buy now!
Cover of edition (2019)

Vasishtha Rama Samvadam (Telugu)
by Ramakrishna Math, Hyderabad (2019)

Set of 4 Volumes; 9789383972142.

Buy now!
Cover of edition (2009)

The Yogavasistha (Hindi translation)
by Khemraj Shrikrishnadass (2009)

Set of 2 Volumes; Khemraj Edition.

Buy now!
Like what you read? Consider supporting this website: