Yoga Vasistha [sanskrit]

223,437 words | ISBN-10: 8171101519

The Sanskrit edition of the Yoga-vasistha including English translation and grammatical analysis. The Yogavasistha is a Hindu spiritual text written by Valmiki (who also authored the Ramayana) dealing with the philosophical topics from the Advaita-vedanta school. Chronologically it precedes the Ramayana.

Chapter II

śrīvasiṣṭha uvāca |
idamākāśajākhyānaṃ śrṛṇu śravaṇabhūṣaṇam |
utpattyākhyaṃ prakaraṇaṃ yena rāghava budhyase || 1 ||
[Analyze grammar]

asti hyākāśajo nāma dvijaḥ paramadhārmikaḥ |
dhyānaikaniṣṭhaḥ satataṃ prajānāṃ ca hite rataḥ || 2 ||
[Analyze grammar]

sa ciraṃ jīvati yadā tadā mṛtyuracintayat |
sarvāṇyeva krameṇāha bhūtānyadmi kilākṣayaḥ || 3 ||
[Analyze grammar]

enamākāśajaṃ vipraṃ na kasmādbhakṣayāmyaham |
atra me kuṇṭhitā śaktiḥ khaṅgadhārā ivopale || 4 ||
[Analyze grammar]

iti saṃcintya taṃ hantumagacchattatpuraṃ tadā |
tyajantyudyamamudyuktā na svakarmāṇi kecana || 5 ||
[Analyze grammar]

tatastatsadanaṃ yāvanmṛtyuḥ praviśati svayam |
tāvadenaṃ dahatyagniḥ kalpāntajvalanopamaḥ || 6 ||
[Analyze grammar]

agnijvālāmahāmālāṃ vidāryāntargato hyasau |
dvijaṃ dṛṣṭvā samādātuṃ hastenaicchatprayatnataḥ || 7 ||
[Analyze grammar]

nacāśakatpuro dṛṣṭamapi hastaśatairdvijam |
balavānapyavaṣṭabdhuṃ saṃkalpapuruṣaṃ yathā || 8 ||
[Analyze grammar]

athāgatya yamaṃ mṛtyurapṛcchatsaṃśayacchidam |
kimityahaṃ na śaknomi bhoktumākāśajaṃ vibho || 9 ||
[Analyze grammar]

yama uvāca |
mṛtyo na kiṃcicchaktastvameko mārayituṃ balāt |
māraṇīyasya karmāṇi tatkartṛṇīti netarat || 10 ||
[Analyze grammar]

tasmādetasya viprasya māraṇīyasya yatnataḥ |
karmāṇyanviṣya teṣāṃ tvaṃ sāhāyyenainamatsyasi || 11 ||
[Analyze grammar]

tataḥ sa mṛtyurbabhrāma tatkarmānveṣaṇādṛtaḥ |
maṇḍalāni digantāṃśca sarāṃsi sarito diśaḥ || 12 ||
[Analyze grammar]

vanajaṅgalajālāni śailānabdhitaṭāni ca |
dvīpāntarāṇyaraṇyāni nagarāṇi purāṇi ca || 13 ||
[Analyze grammar]

grāmāṇyakhilarāṣṭrāṇi deśāntargahanāni ca |
evaṃ bhūmaṇḍalaṃ bhrāntvā na kutaścitsa kānicit || 14 ||
[Analyze grammar]

tānyākāśajakarmāṇi labdhavānmṛtyurudyataḥ |
vandhyāputramiva prājñaḥ saṃkalpādrimivāparaḥ || 15 ||
[Analyze grammar]

samapṛcchadathāgatya yamaṃ sarvārthakovidam |
parāyaṇaṃ hi prabhavaḥ saṃdeheṣvanujīvinām || 16 ||
[Analyze grammar]

mṛtyuruvāca |
ākāśajasya karmāṇi kva sthitāni vada prabho |
dharmarājo'tha saṃcintya suciraṃ proktavānidam || 17 ||
[Analyze grammar]

dharmarāja uvāca |
ākāśajasya karmāṇi mṛtyo santi na kānicit |
eṣa ākāśajo vipro jātaḥ khādeva kevalāt || 18 ||
[Analyze grammar]

ākāśādeva yo jātaḥ sa vyomaivāmalaṃ bhavet |
sahakārīṇi no santi na karmāṇyasya kānicit || 19 ||
[Analyze grammar]

saṃbandhaḥ prāktanenāsya na manāgapi karmaṇā |
asti vandhyāsutasyeva tathā'jātākṛteriva || 20 ||
[Analyze grammar]

kāraṇānāmabhāvena tasmādākāśameva saḥ |
naitasya pūrvakarmāsti nabhasīva mahādrumaḥ || 21 ||
[Analyze grammar]

naitadasyāvaśaṃ cittamabhāvātpūrvakarmaṇām |
adya tāvadanenādyaṃ na kiṃcitkarma saṃcitam || 22 ||
[Analyze grammar]

evamākāśakośātmā viśadākāśarūpiṇi |
svakāraṇe sthito nityaḥ kāraṇāni na kānicit || 23 ||
[Analyze grammar]

prāktanāni na santyasya karmāṇyadya karoti no |
kiṃcidapyevameṣo'tra vijñānākāśamātrakaḥ || 24 ||
[Analyze grammar]

prāṇaspando'sya yatkarma lakṣyate cāsmadādibhiḥ |
dṛśyate'smābhireva tanna tvasyāstyatra karmadhīḥ || 25 ||
[Analyze grammar]

saṃsthitā bhāvayantīva cidrūpaiva parātpadāt |
bhinnamākāramātmīyaṃ citstambhe śālabhañjikā || 26 ||
[Analyze grammar]

tathaiva paramārthātsakhātmabhūtaḥ sthito dvijaḥ |
yathā dravatvaṃ payasi śūnyatvaṃ ca yathāmbare || 27 ||
[Analyze grammar]

spandatvaṃ ca yathā vāyostathaiṣa parame pade |
karmāṇyadyatanānyasya saṃcitāni na santi hi || 28 ||
[Analyze grammar]

na pūrvāṇyeṣa teneha na saṃsāravaśaṃ gataḥ |
sahakārikāraṇānāmabhāve yaḥ prajāyate || 29 ||
[Analyze grammar]

nāsau svakāraṇādbhinno bhavatītyanubhūyate |
kāraṇānāmabhāvena tasmādeṣa svayaṃbhavaḥ || 30 ||
[Analyze grammar]

kartā na pūrvaṃ nāpyadya kathamākramyate vada |
yadaiṣa kalpanāṃ buddhyā mṛtināmnīṃ kariṣyati || 31 ||
[Analyze grammar]

pṛthvyādimānayamahamiti yasya ca niścayaḥ |
sa pārthivo bhavatyāśu grahītuṃ sa ca śakyate || 32 ||
[Analyze grammar]

pṛthvyādikalanābhāvādeṣa vipro na rūpavān |
dṛḍharajjveva gaganaṃ grahītuṃ naiva yujyate || 33 ||
[Analyze grammar]

mṛtyuruvāca |
bhagavañjāyate śūnyātkathaṃ nāma vadeti me |
pṛthvyādayaḥ kathaṃ santi na santi vada vā katham || 34 ||
[Analyze grammar]

yama uvāca |
na kadācana jāto'sau na ca nāsti kadācana |
dvijaḥ kevalavijñānabhāmātraṃ tattathā sthitaḥ || 35 ||
[Analyze grammar]

mahāpralayasaṃpattau na kiṃcidavaśiṣyate |
brahmāste śāntamajaramanantātmaiva kevalam || 36 ||
[Analyze grammar]

śūnyaṃ nityoditaṃ sūkṣmaṃ nirupādhi paraṃ sthitam |
tadā tadanu yenāsya nikaṭe'drinibhaṃ mahaḥ || 37 ||
[Analyze grammar]

saṃvinmātrasvabhāvatvāddeho'hamiti cetati |
kākatālīyavadbhrāntamākāraṃ tena paśyati || 38 ||
[Analyze grammar]

sa eṣa brāhmaṇastasminsargādāvambarodare |
nirvikalpaścidākāśarūpamāsthāya saṃsthitaḥ || 39 ||
[Analyze grammar]

nāsya deho na karmāṇi na kartṛtvaṃ na vāsanā |
eṣa śuddhacidākāśo vijñānaghana ātataḥ || 40 ||
[Analyze grammar]

prāktanaṃ vāsanājālaṃ kiṃcidasya na vidyate |
kevalaṃ vyomarūpasya bhārūpasyeva tejasaḥ || 41 ||
[Analyze grammar]

vedanāmātrasaṃśāntāvīdṛśo'pi na dṛśyate |
tasmādyathā cidākāśastathā tatpratipattayaḥ || 42 ||
[Analyze grammar]

kutaḥ kilātra pṛthvyādeḥ kīdṛśaḥ saṃbhavaḥ katham |
etadākramaṇe mṛtyo tasmānmā yatnavānbhava || 43 ||
[Analyze grammar]

grahītuṃ yujyate vyoma na kadācana kenacit |
śrutvaitadvismito mṛtyurjagāma nijamandiram || 44 ||
[Analyze grammar]

śrīrāma uvāca |
brahmaiṣa kathito devastvayā me prapitāmahaḥ |
svayaṃbhūraja ekātmā vijñānātmeti me matiḥ || 45 ||
[Analyze grammar]

śrīvasiṣṭha uvāca |
evametanmayā rāma brahmaiṣa kathitastava |
vivādamakaronmṛtyuryamenaitatkṛte purā || 46 ||
[Analyze grammar]

manvantare sarvabhakṣo yadā mṛtyurharanprajāḥ |
balametyabjajākrāntāvārambhamakarotsvayam || 47 ||
[Analyze grammar]

tadaiva dharmarājena yamenāśvanuśāsitaḥ |
yadeva kriyate nityaṃ ratistatraiva jāyate || 48 ||
[Analyze grammar]

brahmā kila parākāśavapurākramyate katham |
manomātraṃ ca saṃkalpaḥ pṛthvyādirahitākṛtiḥ || 49 ||
[Analyze grammar]

yaścidvyomacamatkāraḥ kilākārānubhūtimān |
sa cidvyomaiva no tasya kāraṇatvaṃ na kāryatā || 50 ||
[Analyze grammar]

ākāśasphuradākāraḥ saṃkalpapuruṣo yathā |
pṛthvyādirahito bhāti svayaṃbhūrbhāsate tathā || 51 ||
[Analyze grammar]

nirmale vyomni muktālīsaṃkalpasvapnayoḥ puram |
apṛthvyādi yathā bhāti svayaṃbhūrbhāsate tathā || 52 ||
[Analyze grammar]

na dṛśyamasti na draṣṭā paramātmani kevale |
svayaṃcittā tathāpyeṣa svayaṃbhūriti bhāsate || 53 ||
[Analyze grammar]

saṃkalpamātramevaitanmano brahmeti kathyate |
saṃkalpākāśapuruṣo nāsya pṛthvyādi vidyate || 54 ||
[Analyze grammar]

yathā citrakṛdantaḥsthā nirdehā bhāti putrikā |
tathaiva bhāsate brahmā cidākāśāccharañjanam || 55 ||
[Analyze grammar]

cidvyomakevalamanantamanādimadhyaṃ brahmeti bhāti nijacittavaśātsvayaṃbhūḥ |
ākāravāniva pumāniva vastutastu vandhyātanūja iva tasya tu nāsti dehaḥ || 56 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Yoga Vasistha Chapter II

Cover of edition (1891)

Yoga Vasistha English (four volumes)
by Vihari-Lala Mitra (1891)

Buy now!
Cover of Gujarati edition

Yoga Vasistha Maha Ramayana (Gujarati)
by Sahitya Sangam, Allahabad (0)

[યોગ વસિષ્ઠએ] 9788192776460.

Buy now!
Cover of edition (2019)

Vasishtha Rama Samvadam (Telugu)
by Ramakrishna Math, Hyderabad (2019)

Set of 4 Volumes; 9789383972142.

Buy now!
Cover of edition (2009)

The Yogavasistha (Hindi translation)
by Khemraj Shrikrishnadass (2009)

Set of 2 Volumes; Khemraj Edition.

Buy now!
Like what you read? Consider supporting this website: