Yoga Vasistha [sanskrit]

223,437 words | ISBN-10: 8171101519

The Sanskrit edition of the Yoga-vasistha including English translation and grammatical analysis. The Yogavasistha is a Hindu spiritual text written by Valmiki (who also authored the Ramayana) dealing with the philosophical topics from the Advaita-vedanta school. Chronologically it precedes the Ramayana.

Chapter I

vāgbhābhirbrahmavidbrahma bhāti svapna ivātmani |
yadidaṃtatsvaśabdotthairyo yadvetti sa vetti tat || 1 ||
[Analyze grammar]

nyāyenānena loke'sminsarge brahmāmbare sati |
kimidaṃ kasya kutreti codyamūce nirākṛtam || 2 ||
[Analyze grammar]

ahaṃ tāvadyathājñānaṃ yathāvastu yathākramam |
yathāsvabhāvaṃ tatsarvaṃ vacmīdaṃ śrūyatāṃ budha || 3 ||
[Analyze grammar]

svapnavatpaśyati jagaccinnabhodehavitsvayam |
svapnasaṃsāradṛṣṭānta evāhaṃ tvaṃ samanvitam || 4 ||
[Analyze grammar]

mumukṣuvyavahāroktimayātprakaraṇātparam |
athotpattiprakaraṇaṃ mayedaṃ parikathyate || 5 ||
[Analyze grammar]

bandho'yaṃ dṛśyasadbhāvāddṛśyābhāvena bandhanam |
na saṃbhavati dṛśyaṃ tu yathedaṃ tacchraṇu kramāt || 6 ||
[Analyze grammar]

utpadyate yo jagati sa eva kila vardhate |
sa eva mokṣamāpnoti svargaṃ vā narakaṃ ca vā || 7 ||
[Analyze grammar]

ataste svāvabodhārthaṃ tattāvatkathayāmyaham |
utpattiḥ saṃsṛtāveti pūrvameva hi yo yathā || 8 ||
[Analyze grammar]

idaṃ prakaraṇārthaṃ tvaṃ saṃkṣepācchṛṇu rāghava |
tataḥ saṃkathayiṣyāmi vistaraṃ te yathepsitam || 9 ||
[Analyze grammar]

yadidaṃ dṛśyate sarvaṃ jagatsthāvarajaṃgamam |
tatsuṣuptāviva svapnaḥ kalpānte pravinaśyati || 10 ||
[Analyze grammar]

tataḥ stimitagambhīraṃ na tejo na tamastatam |
anākhyamanabhivyaktaṃ satkiṃcidavaśiṣyate || 11 ||
[Analyze grammar]

ṛtamātmā paraṃ brahma satyamityādikā budhaiḥ |
kalpitā vyavahārārthaṃ tasya saṃjñā mahātmanaḥ || 12 ||
[Analyze grammar]

sa tathābhūta evātmā svayamanya ivollasan |
jīvatāmupayātīva bhāvināmnā kadarthitām || 13 ||
[Analyze grammar]

tataḥ sa jīvaśabdārthakalanākulatāṃ gataḥ |
mano bhavati bhūtātmā mananānmantharībhavan || 14 ||
[Analyze grammar]

manaḥ saṃpadyate tena mahataḥ paramātmanaḥ |
susthirādasthirākārastaraṅga iva vāridheḥ || 15 ||
[Analyze grammar]

tatsvayaṃ svairamevāśu saṃkalpayati nityaśaḥ |
tenetthamindrajālaśrīrvitateyaṃ vitanyate || 16 ||
[Analyze grammar]

yathā kaṭakaśabdārthaḥ pṛthaktvārho na kāñcanāt |
na hema kaṭakāttadvajjagacchabdārthatā pare || 17 ||
[Analyze grammar]

brahmaṇyevāstyanantātma yathāsthitamidaṃ jagat |
na jagacchabdakārthe'sti hemnīva kaṭakātmatā || 18 ||
[Analyze grammar]

satī vāpyasatī tāpanadyeva laharī calā |
manasehendrajālaśrīrjāgatī pravitanyate || 19 ||
[Analyze grammar]

avidyā saṃsṛtirbandho māyā moho mahattamaḥ |
kalpitānīti nāmāni yasyāḥ sakalavedibhiḥ || 20 ||
[Analyze grammar]

bandhasya tāvadrūpaṃ tvaṃ kathyamānamidaṃ śrṛṇu |
tataḥ svarūpaṃ mokṣasya jñāsyasīndunibhānana || 21 ||
[Analyze grammar]

draṣṭurdṛśyasya sattāṅga bandha ityabhidhīyate |
draṣṭā dṛśyabalādbaddho dṛśyābhāve vimucyate || 22 ||
[Analyze grammar]

jagattvamahamityādirmithyātmā dṛśyamucyate |
yāvadetatsaṃbhavati tāvanmokṣo na vidyate || 23 ||
[Analyze grammar]

nedaṃ nedamiti vyarthapralāpairnopaśāmyati |
saṃkalpajanakairdṛśyavyādhiḥ pratyuta vardhate || 24 ||
[Analyze grammar]

na ca tarkabharakṣodairna tīrthaniyamādibhiḥ |
sato dṛśyasya jagato yasmādeti vicārakāḥ || 25 ||
[Analyze grammar]

jagaddṛśyaṃ tu yadyasti na śāmyatyeva kasyacit |
nāsato vidyate bhāvo nābhāvo vidyate sataḥ || 26 ||
[Analyze grammar]

acetyacitsvarūpātmā yatra yatraiva tiṣṭhati |
draṣṭā tatrāsya dṛśyaśrīḥ samudetyapyaṇūdare || 27 ||
[Analyze grammar]

tasmādasti jagaddṛśyaṃ tatpramṛṣṭamidaṃ mayā |
tyaktaṃ tapodhyānajapairiti kāñjikatṛptivat || 28 ||
[Analyze grammar]

yadi rāma jagaddṛśyamasti tatpratibimbati |
paramāṇūdare'pyasmiṃścidādarśe tathaiva hi || 29 ||
[Analyze grammar]

yatra tatra sthite yadvaddarpaṇe pratibimbati |
adyabdhyurvīnadīvāri cidādarśe tathaiva hi || 30 ||
[Analyze grammar]

tatastatra punarduḥkhaṃ jarā maraṇajanmanī |
bhāvābhāvagrahotsargaḥ sthūlasūkṣmacalācalaḥ || 31 ||
[Analyze grammar]

idaṃ pramārjitaṃ dṛśyaṃ mayā cātrāhamāsthitaḥ |
etadevākṣayaṃ bījaṃ samādhau saṃsṛtismṛteḥ || 32 ||
[Analyze grammar]

sati tvasminkuto dṛśye nirvikalpasamādhitā |
samādhau cetanatvaṃ tu turyaṃ cāpyupapadyate || 33 ||
[Analyze grammar]

vyutthāne hi samādhānātsuṣuptānta ivākhilam |
jagadduḥkhamidaṃ bhāti yathāsthitamakhaṇḍitam || 34 ||
[Analyze grammar]

prāptaṃ bhavati he rāma tatkiṃ nāma samādhibhiḥ |
bhūyo'narthanipāte hi kṣaṇasāmye hi kiṃ sukham || 35 ||
[Analyze grammar]

yadi vāpi samādhāne nirvikalpe sthitiṃ vrajet |
tadakṣayasuṣuptābhaṃ tanmanyetāmalaṃ padam || 36 ||
[Analyze grammar]

prāpyate sati dṛśye'sminna ca kiṃnāma kenacit |
yatra yatra kilāyāti cittatāsya jagadbhramaḥ || 37 ||
[Analyze grammar]

draṣṭātha yadi pāṣāṇarūpatāṃ bhāvayanbalāt |
kilāste tattadante'pi bhūyo'syodeti dṛśyatā || 38 ||
[Analyze grammar]

na ca pāṣāṇatātulyā nirvikalpasamādhayaḥ |
keṣāṃcitsthitimāyānti sarvairityanubhūyate || 39 ||
[Analyze grammar]

na ca pāṣāṇatātulyā rūḍhiṃ yātāḥ samādhayaḥ |
bhavantyagrapadaṃ śāntaṃ cidrūpamajamakṣayam || 40 ||
[Analyze grammar]

tasmādyadīdaṃ saddṛśyaṃ tanna śāmyetkadācana |
śāmyettapojapadhyānairdṛśyamityajñakalpanā || 41 ||
[Analyze grammar]

ālīnavallarīrūpaṃ yathā padmākṣakoṭare |
āste kamalinībījaṃ tathā draṣṭari dṛśyadhīḥ || 42 ||
[Analyze grammar]

yathā rasaḥ padārtheṣu yathā tailaṃ tilādiṣu |
kusumeṣu yathā''modastathā draṣṭari dṛśyadhīḥ || 43 ||
[Analyze grammar]

yatra tatra sthitasyāpi karpūrādeḥ sugandhitā |
yathodeti tathā dṛśyaṃ ciddhātorudare jagat || 44 ||
[Analyze grammar]

yathā cātra tava svapnaḥ saṃkalpaścittarājyadhīḥ |
svānubhūtyaiva dṛṣṭāntastathā hṛdyasti dṛśyabhūḥ || 45 ||
[Analyze grammar]

tasmāccittavikalpasthapiśāco bālakaṃ yathā |
vinihantyevamapyetaṃ draṣṭāraṃ dṛśyarūpikā || 46 ||
[Analyze grammar]

yathāṅkuro'ntarbījasya saṃsthito deśakālataḥ |
karoti bhāsuraṃ dehaṃ tanotyevaṃ hi dṛśyadhīḥ || 47 ||
[Analyze grammar]

dravyasya hṛdyeva camatkṛtiryathā sadoditāstyastamitojjhitodare |
dravyasya cinmātraśarīriṇastathā svabhāvabhūtāstyudare jagatsthitiḥ || 48 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Yoga Vasistha Chapter I

Cover of edition (1891)

Yoga Vasistha English (four volumes)
by Vihari-Lala Mitra (1891)

Buy now!
Cover of Gujarati edition

Yoga Vasistha Maha Ramayana (Gujarati)
by Sahitya Sangam, Allahabad (0)

[યોગ વસિષ્ઠએ] 9788192776460.

Buy now!
Cover of edition (2019)

Vasishtha Rama Samvadam (Telugu)
by Ramakrishna Math, Hyderabad (2019)

Set of 4 Volumes; 9789383972142.

Buy now!
Cover of edition (2009)

The Yogavasistha (Hindi translation)
by Khemraj Shrikrishnadass (2009)

Set of 2 Volumes; Khemraj Edition.

Buy now!
Like what you read? Consider supporting this website: