Yoga Vasistha [sanskrit]

223,437 words | ISBN-10: 8171101519

The Sanskrit edition of the Yoga-vasistha including English translation and grammatical analysis. The Yogavasistha is a Hindu spiritual text written by Valmiki (who also authored the Ramayana) dealing with the philosophical topics from the Advaita-vedanta school. Chronologically it precedes the Ramayana.

Chapter III

śrīrāma uvāca |
evameva manaḥ śuddhaṃ pṛthvyādirahitaṃ tvayā |
mano brahmeti kathitaṃ satyaṃ pṛthvyādivarjitam || 1 ||
[Analyze grammar]

tadatra prāktanī brahmansmṛtiḥ kasmānna kāraṇam |
yathā mama tavānyasya bhūtānāṃ ceti me vada || 2 ||
[Analyze grammar]

śrīvasiṣṭha uvāca |
pūrvadeho'sti yasyādya pūrvakarmasamanvitaḥ |
tasya smṛtiḥ saṃbhavati kāraṇaṃ saṃsṛtisthiteḥ || 3 ||
[Analyze grammar]

brahmaṇaḥ prāktanaṃ karma yadā kiṃcinna vidyate |
prāktanī saṃsmṛtistasya tadodeti kutaḥ katham || 4 ||
[Analyze grammar]

tasmādakāraṇa bhāti vā svacittaikakāraṇam |
svakāraṇādananyātmā svayaṃbhūḥ svayamātmavān || 5 ||
[Analyze grammar]

ātivāhika evāsau deho'styasya svayaṃbhuvaḥ |
na tvādhibhautiko rāma deho'jasyopapadyate || 6 ||
[Analyze grammar]

śrīrāma uvāca |
ātivāhika eko'sti deho'nyastvādhibhautikaḥ |
sarvāsāṃ bhūtajātīnāṃ brahmaṇo'styeka eva kim || 7 ||
[Analyze grammar]

śrīvasiṣṭha uvāca |
sarveṣāmeva dehau dvau bhūtānāṃ kāraṇātmanām |
ajasya kāraṇābhāvādeka evātivāhikaḥ || 8 ||
[Analyze grammar]

sarvāsāṃ bhūtajātīnāmeko'jaḥ kāraṇaṃ param |
ajasya kāraṇaṃ nāsti tenāsāvekadehavān || 9 ||
[Analyze grammar]

nāstyeva bhautiko dehaḥ prathamasya prajāpateḥ |
ākāśātmā ca bhātyeṣa ātivāhikadehavān || 10 ||
[Analyze grammar]

cittamātraśarīro'sau na pṛthvyādikramātmakaḥ |
ādyaḥ prajāpatirvyomavapuḥ pratanute prajāḥ || 33 ||
[Analyze grammar]

tāśca cidvyomarūpiṇyo vinānyaiḥ kāraṇāntaraiḥ |
yadyatastattadevati sarvairevānubhūyate || 12 ||
[Analyze grammar]

nirvāṇamātraṃ puruṣaḥ paro bodhaḥ sa eva ca |
cittamātraṃ tadevāste nāyāti vasudhāditām || 13 ||
[Analyze grammar]

sarveṣāṃ bhūtajātānāṃ saṃsāravyavahāriṇām |
prathamo'sau pratispandaścittadehaḥ svatodayaḥ || 14 ||
[Analyze grammar]

asmātpūrvātpratispandādananyaitatsvarūpiṇī |
iyaṃ pravisṛtā sṛṣṭiḥ spandasṛṣṭirivānilāt || 15 ||
[Analyze grammar]

pratibhānākṛterasmātpratibhāmātrarūpadhṛk |
vibhātyevamayaṃ sargaḥ satyānubhavavānsthitaḥ || 16 ||
[Analyze grammar]

dṛṣṭānto'tra bhavatsvapnapurastrīsurataṃ yathā |
asadapyarthasaṃpattyā satyānubhavabhāsuram || 17 ||
[Analyze grammar]

apṛthvyādimayo bhāti vyomākṛtiradehakaḥ |
sadeha iva bhūteśaḥ svātmabhūḥ puruṣākṛtiḥ || 18 ||
[Analyze grammar]

saṃvitsakalparūpatvānnodeti samudeti ca |
svāyattatvātsvabhāvasya nodeti na ca śāmyati || 19 ||
[Analyze grammar]

brahmā saṃkalpapuruṣaḥ pṛthvyādirahitākṛtiḥ |
kevalaṃ cittamātrātmā kāraṇaṃ trijagatsthiteḥ || 20 ||
[Analyze grammar]

saṃkalpa eṣa kacati yathā nāma svayaṃbhuvaḥ |
vyomātmaiṣa tathā bhāti bhavatsaṃkalpaśailavat || 21 ||
[Analyze grammar]

ātivāhikamevāntarvismṛtyā dṛḍharūpayā |
ādhibhautikabodhena mudhā bhāti piśācavat || 22 ||
[Analyze grammar]

idaṃ prathamatodyogasaṃprabuddhaṃ mahāciteḥ |
nodeti śuddhasaṃvittvādātivāhikavismṛtiḥ || 23 ||
[Analyze grammar]

ādhibhautikajātena nāsyodeti piśācikā |
asatyā mṛgatṛṣṇeva mithyā jāḍyabhramapradā || 24 ||
[Analyze grammar]

manomātraṃ yadā brahmā na pṛthvyādimayātmakaḥ |
manomātramato viśvaṃ yadyajjātaṃ tadeva hi || 25 ||
[Analyze grammar]

ajasya sahakārīṇi kāraṇāni na santi yat |
tajjasyāpi na santyeva tāni tasmāttu kānicit || 26 ||
[Analyze grammar]

kāraṇātkāryavaicitryaṃ tena nātrāsti kiṃcana |
yādṛśaṃ kāraṇaṃ śuddhaṃ kārya tādṛgiti sthitam || 27 ||
[Analyze grammar]

kāryakāraṇatā hyatra na kiṃcidupapadyate |
yādṛgeva paraṃ brahma tādṛgeva jagattrayam || 28 ||
[Analyze grammar]

manastāmiva yātena brahmaṇā tanyate jagat |
ananyādātmanaḥ śuddhāddravatvamiva vāriṇaḥ || 29 ||
[Analyze grammar]

manasā tanyate sarvamasadevedamātatam |
yathā saṃkalpanagaraṃ yathā gandharvapattanam || 30 ||
[Analyze grammar]

ādhibhautikatā nāsti rajjvāmiva bhujaṅgatā |
brahmādayaḥ prabuddhāstu kathaṃ tiṣṭhanti tatra te || 31 ||
[Analyze grammar]

ātivāhika evāsti na prabuddhamateḥ kila |
ādhibhautikadehasya vāco vātra kutaḥ katham || 32 ||
[Analyze grammar]

manonāmno manuṣyasya viriñcyākāradhāriṇaḥ |
manorājyaṃ jagaditi satyarūpamiva sthitam || 33 ||
[Analyze grammar]

mana eva viriñcitvaṃ taddhi saṃkalpanātmakam |
svavapuḥ sphāratāṃ nītvā manasedaṃ vitanyate || 34 ||
[Analyze grammar]

viriñco manaso rūpaṃ viriñcasya mano vapuḥ |
pṛthvyādi vidyate nātra tena pṛthvyādi kalpitam || 35 ||
[Analyze grammar]

padmākṣe padminīvāntarmano dṛdyasti dṛśyatā |
manodṛśyadṛśau bhinne na kadācana kenacit || 36 ||
[Analyze grammar]

yathā cātra tava svapnaḥ saṃkalpaścittarājyadhīḥ |
svānubhūtyaiva dṛṣṭāntastasmāddhṛdyasti dṛśyabhūḥ || 37 ||
[Analyze grammar]

tasmāccittavikalpasthapiśāco bālakaṃ yathā |
vinihantyevameṣāntardraṣṭāraṃ dṛśyarūpikā || 38 ||
[Analyze grammar]

yathāṅkuro'ntarbījasya saṃsthito deśakālataḥ |
karoti bhāsuraṃ dehaṃ tanotyevaṃ hi dṛśyadhīḥ || 39 ||
[Analyze grammar]

saccenna śāmyati kadācana dṛśyaduḥkhaṃ dṛśye tvaśāmyati na boddhari kevalatvam |
dṛśye tvasaṃbhavati boddhari boddhṛbhāvaḥ śāmyetsthito'pi hi tadasya vimokṣamāhuḥ || 40 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Yoga Vasistha Chapter III

Cover of edition (1891)

Yoga Vasistha English (four volumes)
by Vihari-Lala Mitra (1891)

Buy now!
Cover of Gujarati edition

Yoga Vasistha Maha Ramayana (Gujarati)
by Sahitya Sangam, Allahabad (0)

[યોગ વસિષ્ઠએ] 9788192776460.

Buy now!
Cover of edition (2019)

Vasishtha Rama Samvadam (Telugu)
by Ramakrishna Math, Hyderabad (2019)

Set of 4 Volumes; 9789383972142.

Buy now!
Cover of edition (2009)

The Yogavasistha (Hindi translation)
by Khemraj Shrikrishnadass (2009)

Set of 2 Volumes; Khemraj Edition.

Buy now!
Like what you read? Consider supporting this website: