Yoga Vasistha [sanskrit]

223,437 words | ISBN-10: 8171101519

The Sanskrit edition of the Yoga-vasistha including English translation and grammatical analysis. The Yogavasistha is a Hindu spiritual text written by Valmiki (who also authored the Ramayana) dealing with the philosophical topics from the Advaita-vedanta school. Chronologically it precedes the Ramayana.

Chapter IX

śrīrāma uvāca |
bhagavantatvadharmajña pratiṣṭhāmalamāgatam |
yalloke tadvada brahmandaiva nāma kimucyate || 1 ||
[Analyze grammar]

śrīvasiṣṭha uvāca |
pauruṣaṃ sarvakāryāṇāṃ kartṛ rāghava netarat |
phalabhoktṛ ca sarvatra na daivaṃ tatra kāraṇam || 2 ||
[Analyze grammar]

daivaṃ na kiṃcitkurute na bhuṅte na ca vidyate |
na dṛśyate nādriyate kevalaṃ kalpanedṛśī || 3 ||
[Analyze grammar]

siddhasya pauruṣeṇeha phalasya phalaśālinā |
śubhāśubhārthasaṃpattirdaivaśabdena kathyate || 4 ||
[Analyze grammar]

pauruṣopanatā nityamiṣṭāniṣṭasya vastunaḥ |
prāptiriṣṭāpyaniṣṭā vā daivaśabdena kathyate || 5 ||
[Analyze grammar]

bhāvī tvavaśyamevārthaḥ puru'ṣārthaikasādhanaḥ |
yaḥ so'smiṃllokasaṃghāte daivaśabdena kathyate || 6 ||
[Analyze grammar]

nanu rāghava lokasya kasyacitkiṃcideva hi |
daivamākāśarūpaṃ hi karoti na karoti ca || 7 ||
[Analyze grammar]

puruṣārthasya siddhasya śubhāśubhaphalodaye |
idamitthaṃ sthitamiti yoktistaddaivamucyate || 8 ||
[Analyze grammar]

itthaṃ mamābhavadbuddhititha me niścayo hyabhūt |
iti karmaphalaprāptau yoktistaddaivamucyate || 9 ||
[Analyze grammar]

iṣṭāniṣṭaphalaprāptāvidamityasya vācakam |
āśvāsanāmātravaco daivamityeva kathyate || 10 ||
[Analyze grammar]

śrīrāma uvāca |
bhagavansarvadharmajña yatprākkarmopasaṃcitam |
taddaiva daivamityuktamapamṛṣṭa kathaṃ tvayā || 11 ||
[Analyze grammar]

śrīvasiṣṭha uvāca |
sādhu rāghava jānāsi śṛṇu vakṣyāmi te'khilam |
daivaṃ nāstīti te yena sthirā buddhirbhaviṣyati || 12 ||
[Analyze grammar]

yā manovāsanā pūrva babhūva kila bhūriśaḥ |
saiveyaṃ karmabhāvena nṛṇāṃ pariṇatiṃ gatā || 13 ||
[Analyze grammar]

janturyadvāsano rāma tatkartā bhavati kṣaṇāt |
anyakarmānyabhāvaścetyetannaivopapadyate || 14 ||
[Analyze grammar]

grāmago grāmamāpnoti pattanārthī ca pattanam |
yo yo yadvāsanastatra sa sa prayatate sadā || 15 ||
[Analyze grammar]

yadeva tīvrasaṃvegāddṛḍhaṃ karma kṛtaṃ purā |
tadeva daivaśabdena paryāyeṇeha kathyate || 16 ||
[Analyze grammar]

evaṃ karmasthakarmāṇi karmaprauḍhā svavāsanā |
vāsanā manaso nānyā mano hi puruṣaḥ smṛtaḥ || 17 ||
[Analyze grammar]

yadaivaṃ tāni karmāṇi karma sādho mano hi tat |
mano hi ṣuruṣastasmāddaiva nāstīti niścayaḥ || 18 ||
[Analyze grammar]

eṣa eva manojanturyadyatprayatate hitam |
kṛtaṃ tattadavāpnoti svata eva hi daivataḥ || 19 ||
[Analyze grammar]

manaścittaṃ vāsanā ca karma daivaṃ ca niścayaḥ |
rāma durniścayasyaitāḥ saṃjñāḥ sadbhirudāhṛtāḥ || 20 ||
[Analyze grammar]

evaṃnāmā hi puruṣo dṛḍhabhāvanayā yathā |
nityaṃ prayatate rāma phalamāpnotyalaṃ tathā || 21 ||
[Analyze grammar]

evaṃ puruṣakāreṇa sarvameva radhūdvaha |
prāpyate netareṇeha tasmātsa śubhado'stu te || 22 ||
[Analyze grammar]

śrīrāma uvāca |
prāktanaṃ vāsanājālaṃ niyojayati māṃ yathā |
mune tathaiva tiṣṭhāmi kṛpaṇaḥ kiṃ karomyaham || 23 ||
[Analyze grammar]

śrīvasiṣṭha uvāca |
ata eva hi rāma tvaṃ śreyaḥ prāpnoṣi śāśvatam |
svaprayatnopanītena pauruṣeṇaiva nānyathā || 24 ||
[Analyze grammar]

dvividho vāsanāvyūhaḥ śubhaścaivāśubhaśca te |
prāktano vidyate rāma dvayorekataro'tha vā || 25 ||
[Analyze grammar]

vāsanaughena śuddhena tatra cedadya nīyase |
tatkrameṇa śubhenaiva padaprāpsyasi śāśvatam || 26 ||
[Analyze grammar]

atha cedaśubho bhāvastvāṃ yojayati saṃkaṭe |
prāktanastadasau yatnājjetavyo bhavatā balāt || 27 ||
[Analyze grammar]

prājñaścetanamātrastvaṃ na dehastvaṃ jaḍātmakaḥ |
anyena cetasā tatte cetyatvaṃ kveva vidyate || 28 ||
[Analyze grammar]

anyastvāṃ cetayati cettaṃ cetayati ko'paraḥ |
ka imaṃ cetayettasmādanavasthā na vāstavī || 29 ||
[Analyze grammar]

śubhāśubhābhyāṃ mārgābhyāṃ vahantī vāsanāsarit |
pauruṣeṇa prayatnena yojanīyā śubhe pathi || 30 ||
[Analyze grammar]

aśubheṣu samāviṣṭaṃ śubheṣvevāvatāraya |
svaṃ manaḥ puruṣārthena balena balināṃ vara || 31 ||
[Analyze grammar]

aśubhāccālitaṃ yāti śubhaṃ tasmādapītarat |
jantościttaṃ tu śuvittanmuhūścatūyedgalāt || 32 ||
[Analyze grammar]

samatā sāṃtvanenāśu na drāgiti śaneśaneḥ |
pauruṣeṇaiva yatnena pālayeccittabālakam || 33 ||
[Analyze grammar]

vāsanaughastvayā pūrvamabhyāsena ghanīkṛtaḥ |
śubho vāpyaśubho vāpi śubhamadya ghanīkuru || 34 ||
[Analyze grammar]

prāgabhyāsavaśādyātā yadā te vāsanodayam |
tadābhyāsasya sāphalyaṃ viddhi tvamarimardana || 35 ||
[Analyze grammar]

idānīmapi te yāti ghanatāṃ vāsanānagha |
abhyāsavaśatastasmācchubhābhyāsamupāhara || 36 ||
[Analyze grammar]

pūrve ceddhanatāṃ yātā nābhyāsāttava vāsanā |
vardhiṣyate tu nedānīmapi tāta sukhī bhava || 37 ||
[Analyze grammar]

saṃdigdhāyāmapi bhṛśaṃ śubhāmeva samāhara |
asyāṃ tu vāsanāvṛddhau śubhāddoṣo na kaścana || 38 ||
[Analyze grammar]

yadyadabhyasyate loke tanmayenaiva bhūyate |
ityākumāraṃ prājñeṣu dṛṣṭaṃ saṃdehavajitam || 39 ||
[Analyze grammar]

yūbhāsanā yuktastadatra bhava bhūtaye |
paraṃ poruṣamāśritya vijityendriyapañcakam || 40 ||
[Analyze grammar]

avyutpannamanā yāvadbhavānajñātatatpadaḥ |
guruśāstrapramāṇaistu nirṇītaṃ tāvadācara || 41 ||
[Analyze grammar]

tataḥ pakvakaṣāyeṇa nūnaṃ vijñātavastunā |
śubhopyasautvayā tyājyo vāsanaugho nirādhinā || 42 ||
[Analyze grammar]

yadatisubhagamāryasevitaṃ cchubhamanusṛtya manojñabhāvabuddhyā |
adhigamaya padaṃ sadā viśoka tadanu tadapyavamucya sādhu tiṣṭha || 43 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Yoga Vasistha Chapter IX

Cover of edition (1891)

Yoga Vasistha English (four volumes)
by Vihari-Lala Mitra (1891)

Buy now!
Cover of Gujarati edition

Yoga Vasistha Maha Ramayana (Gujarati)
by Sahitya Sangam, Allahabad (0)

[યોગ વસિષ્ઠએ] 9788192776460.

Buy now!
Cover of edition (2019)

Vasishtha Rama Samvadam (Telugu)
by Ramakrishna Math, Hyderabad (2019)

Set of 4 Volumes; 9789383972142.

Buy now!
Cover of edition (2009)

The Yogavasistha (Hindi translation)
by Khemraj Shrikrishnadass (2009)

Set of 2 Volumes; Khemraj Edition.

Buy now!
Like what you read? Consider supporting this website: