Yoga Vasistha [sanskrit]

223,437 words | ISBN-10: 8171101519

The Sanskrit edition of the Yoga-vasistha including English translation and grammatical analysis. The Yogavasistha is a Hindu spiritual text written by Valmiki (who also authored the Ramayana) dealing with the philosophical topics from the Advaita-vedanta school. Chronologically it precedes the Ramayana.

Chapter VIII

aṣṭamaḥ sargaḥ vālmīkiruvāca |
tacchrutvā rājaśārdūlo viśvāmitrasya bhāṣitam |
muhūrtamāsīnniśceṣṭaḥ sadainyaṃ cedamabravīt || 1 ||
[Analyze grammar]

ūnaṣoḍaśavarṣo'yaṃ rāmo rājīvalocanaḥ |
na yuddhayogyatāmasya paśyāmi saha rākṣasaiḥ || 2 ||
[Analyze grammar]

iyamakṣauhiṇī pūrṇā yasyāḥ patirahaṃ prabho |
tayā parivṛto yuddhaṃ dāsyāmi piśitāśinām || 3 ||
[Analyze grammar]

ime hi śūrā vikrāntā bhṛtyā mantraviśāradāḥ |
ahaṃ caiṣāṃ dhanuṣpāṇirgoptā samaramūrdhani || 4 ||
[Analyze grammar]

ebhiḥ sahaiva vīrāṇāṃ mahendramahatāmapi |
dadāmi yuddhaṃ mattānāṃ kariṇāmiva kesarī || 5 ||
[Analyze grammar]

bālo rāmastvanīkeṣu na jānāti balābalam |
antaḥpurādṛte dṛṣṭā nānenānyā raṇāvaniḥ || 6 ||
[Analyze grammar]

na śastraiḥ paramairyukto na ca yuddhaviśāradaḥ |
navāstraiḥ śūrakoṭīnāṃ tajjñaḥ samarabhūmiṣu || 7 ||
[Analyze grammar]

kevalaṃ puṣpakhaṇḍeṣu nagaropavaneṣu ca |
udyānavanakuñjeṣu sadaiva pariśīlanam || 8 ||
[Analyze grammar]

vihartumeṣa jānāti saha rājakumārakaiḥ |
kīrṇapuṣpopahārāsu svakāsvajirabhūmiṣu || 9 ||
[Analyze grammar]

adya tvatitarāṃ brahmanmama bhāgyaviparyayāt |
himeneva hi padmābhaḥ saṃpanno hariṇaḥ kṛśaḥ || 10 ||
[Analyze grammar]

nāttumannāni śaknoti na vihartuṃ gṛhāvanim |
antaḥkhedaparītātmā tūṣṇīṃ tiṣṭhati kevalam || 11 ||
[Analyze grammar]

sadāraḥ sahabhṛtyo'haṃ tatkṛte munināyaka |
śaradīva payovāho nūnaṃ niḥsāratāṃ gataḥ || 12 ||
[Analyze grammar]

īdṛśo'sau suto bāla ādhinā'tha vaśīkṛtaḥ |
kathaṃ dadāmi taṃ tubhyaṃ yoddhuṃ saha niśācaraiḥ || 13 ||
[Analyze grammar]

api bālāṅganāsaṅgādapi sādho sudhārasāt |
rājyādapi sukhāyaiva putrasneho mahāmate || 14 ||
[Analyze grammar]

ye durantā mahārambhāstriṣu lokeṣu khedadāḥ |
putrasnehena santo'pi kurvate tānasaṃśayam || 15 ||
[Analyze grammar]

asavo'tha dhanaṃ dārāstyajyante mānavaiḥ sukham |
na putro muniśārdūla svabhāvo hyeṣa jantuṣu || 16 ||
[Analyze grammar]

rākṣasāḥ krūrakarmāṇaḥ kūṭayuddhaviśāradāḥ |
rāmastānyodhayatvitthaṃ yuktirevātiduḥsahā || 17 ||
[Analyze grammar]

viprayukto hi rāmeṇa muhūrtamapi notsahe |
jīvituṃ jīvitākāṃkṣī ca rāmaṃ netumarhasi || 18 ||
[Analyze grammar]

navavarṣasahasrāṇi mama jātasya kauśika |
duḥkhenotpāditāstvete catvāraḥ putrakā mayā || 19 ||
[Analyze grammar]

pradhānabhūtasteṣveva rāmaḥ kamalalocanaḥ |
taṃ vineha trayo'pyanye dhārayanti na jīvitam || 20 ||
[Analyze grammar]

sa eva rāmo bhavatā nīyate rākṣasānprati |
yadi tatputrahīnaṃ tvaṃ mṛtamevāśu viddhi mām || 21 ||
[Analyze grammar]

caturṇāmātmajānāṃ hi prītiratraiva me parā |
jyeṣṭhaṃ dharmamayaṃ tasmānna rāmaṃ netumarhasi || 22 ||
[Analyze grammar]

niśācarabalaṃ hantuṃ mune yadi tavepsitam |
caturaṅgasamāyuktaṃ mayā saha balaṃ naya || 23 ||
[Analyze grammar]

kiṃvīryā rākṣasāste tu kasya putrāḥ kathaṃ ca te |
kiyatpramāṇāḥ ke caiva iti varṇaya me sphuṭam || 24 ||
[Analyze grammar]

kathaṃ tena prakartavyaṃ teṣāṃ rāmeṇa rakṣasām |
māmakairbālakairbrahmanmayā vā kūṭayodhinām || 25 ||
[Analyze grammar]

sarvaṃ me śaṃsa bhagavanyathā teṣāṃ mahāraṇe |
sthātavyaṃ duṣṭabhāgyānāṃ vīryotsiktā hi rākṣasāḥ || 26 ||
[Analyze grammar]

śrūyate hi mahāvīryo rāvaṇo nāma rākṣasaḥ |
sākṣādvaiśravaṇabhrātā putro viśravaso muneḥ || 27 ||
[Analyze grammar]

sa cettava makhe vighnaṃ karoti kila durmatiḥ |
tatsaṃgrāme na śaktāḥ smo vayaṃ tasya durātmanaḥ || 28 ||
[Analyze grammar]

kāle kāle pṛthagbrahmanbhūrivīryavibhūtayaḥ |
bhūteṣvabhyudayaṃ yānti pralīyante ca kālataḥ || 29 ||
[Analyze grammar]

adyāsmiṃstu vayaṃ kāle rāvaṇādiṣu śatruṣu |
na samarthāḥ puraḥ sthātuṃ niyatereṣa niścayaḥ || 30 ||
[Analyze grammar]

tasmātprasādaṃ dharmajña kuru tvaṃ mama putrake |
mama caivālpabhāgyasya bhavānhi paradaivatam || 31 ||
[Analyze grammar]

devadānavagandharvā yakṣāḥ patagapannagāḥ |
na śaktā rāvaṇaṃ yoddhuṃ kiṃ punaḥ puruṣā yudhi || 32 ||
[Analyze grammar]

mahāvīryavatāṃ vīryamādatte yudhi rākṣasaḥ |
tena sārdhaṃ na śaktāḥ sma saṃyuge tasya bālakaiḥ || 33 ||
[Analyze grammar]

ayamanyatamaḥ kālaḥ pelavīkṛtasajjanaḥ |
rāghavo'pi gato dainyaṃ yato vārdhakajarjaraḥ || 34 ||
[Analyze grammar]

athavā lavaṇaṃ brahmanyajñaghnaṃ taṃ madhoḥ sutam |
kathayatvasuraprakhyaṃ naiva mokṣyāmi putrakam || 35 ||
[Analyze grammar]

sundopasundayoścaiva putrau vaivasvatopamau |
yajñavighnakarau brūhi na te dāsyāmi putrakam || 36 ||
[Analyze grammar]

atha neṣyasi cedbrahmaṃstaddhato'smyahameva te |
anyathā tu na paśyāmi śāśvataṃ jayamātmanaḥ || 37 ||
[Analyze grammar]

ityuktvā mṛdu vacanaṃ raghūdvaho'sau kallole munimatasaṃśaye nimagnaḥ |
nājñāsītkṣaṇamapi niścayaṃ mahātmā prodvīcāviva jaladhau sa muhyamānaḥ || 38 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Yoga Vasistha Chapter VIII

Cover of edition (1891)

Yoga Vasistha English (four volumes)
by Vihari-Lala Mitra (1891)

Buy now!
Cover of Gujarati edition

Yoga Vasistha Maha Ramayana (Gujarati)
by Sahitya Sangam, Allahabad (0)

[યોગ વસિષ્ઠએ] 9788192776460.

Buy now!
Cover of edition (2019)

Vasishtha Rama Samvadam (Telugu)
by Ramakrishna Math, Hyderabad (2019)

Set of 4 Volumes; 9789383972142.

Buy now!
Cover of edition (2009)

The Yogavasistha (Hindi translation)
by Khemraj Shrikrishnadass (2009)

Set of 2 Volumes; Khemraj Edition.

Buy now!
Like what you read? Consider supporting this website: