Yoga-sutra with Bhoja Vritti [sanskrit]

9,596 words

The Sanskrit edition of the Rājamārtaṇḍa or Bhojavṛtti by Bhojarāja.—This represents the commentary on the yoga aphorisms of Patañjali by King Bhoja who ruled in the 11th century. The material was typed by Suryansu Ray from a traditional old manuscript belonging to the family Guru.

Sūtra 1.24

īśvarasya praṇidhānāt samādhilābha ityuktam | tatreśvarasya svarūpaṃ pramāṇaṃ prabhāvaṃ vācakamupāsanākramaṃ tatphalaṃ ca krameṇa vaktumāha

kleśakarmavipākāśayairaparāmṛṣṭaḥ puruṣaviśeṣa īśvaraḥ || samādhi 24 ||

vṛttiḥkliśnantīti kleśā avidyādayo vakṣyamāṇāḥ | vihitaniṣiddhavyāmiśrarūpāṇi karmāṇi | vipacyanta iti vipākāḥ karmaphalāni jātyāyurbhogāḥ | āphalavipākāccittabhūmau śerata ityāśayo vāsanākhyasaṃskāraḥ | tairaparāmṛṣṭastriṣvapi kāleṣu na saṃspṛṣṭaḥ | puruṣaviśeṣo'nyebhyaḥ puruṣebhyo viśiṣyate iti viśeṣa īśvaraḥ īśanaśīla icchāmātreṇa sakalajagaduddharaṇakṣamaḥ | yadyapi sarveṣāmātmaṇāṃ kleśādisparśo nāsti tathāpi cittagatāsteṣāmupadiśyante | yathā yoddhṛgato jayaparājayau svāminaḥ | asya tu triṣvapi kāleṣu tathāvidho'pi kleśādiparāmarśo nāsti | ataḥ savilakṣaṇa eva bhagavānīśvaraḥ | tasya ca tathāvidhamaiśvaryamanādeḥ sattvotkarṣāt | tasya sattvotkarṣasya prakṛṣṭājjñānādeva | na cānayorjñānaiśvaryayoritaretarāśrayatvaṃ parasparānapekṣatvāt | te dve jñānaiśvarye īśvarasattve vartamāne anādibhūte tena tathāvidhena sattvena tasyānādireva sambandhaḥ | prakṛtipuruṣasaṃyogaviyogayorīśvarecchāvyatirekeṇānupapatteḥ | yathetareṣāṃ prāṇināṃ sukhaduḥkhamohātmakatayā pariṇataṃ cittaṃ nirmale sāttvike dharmānuprakhye pratisaṅkrāntaṃ cicchāyāsaṃkrānte saṃvedyaṃ bhavati naivamīśvarasya | tasya kevala eva sāttvikaḥ pariṇāma utkarṣavānanādisambandhena bhogyatayā vyavasthitaḥ | ataḥ puruṣāntaravilakṣaṇatayā sa eva īśvaraḥ | muktātmanāntu punaḥpunaḥ kleśādiyogastaistaiḥ śāstroktairupāyairnivartitaḥ | asya punaḥ sarvadaiva tathāvidhatvānna muktātmatulyatvam | na ceśvarāṇāmanekatvam | teṣāṃ tulyatve bhinnābhiprāyatvāt kāryasyaivānupapatteḥ | utkarṣāpakarṣayuktatve ya evotkṛṣṭaḥ sa eveśvarastatraiva kāṣṭhāprāptatvādaiśvaryasya || 24 ||

[English text for commentary available]

Like what you read? Consider supporting this website: