Syainika Sastra [sanskrit]

3,001 words

The Sanskrit text of the Syainika-Sastra attributed to king Rudradeva (or Candradeva) from the 13th century. This book deals with Hunting and Hawking and is written as a traditional type of Sanskrit educational treatise (Shastra). It contains 368 Sanskrit verses and contains many overlapping topics, such as the treatment and diet of birds.

athedānīṃ mṛgavyā tu samāsavyāsayogataḥ |
ekāpi cāṣṭadhā saiṣā bahudhātra nirūpyate || 1 ||
[Analyze grammar]

āmiṣādyarthasaṃsiddhyai naikopāyaiḥ sukhāya ca |
hiṃsanaṃ prāṇimātrasya mṛgayeti pracakṣate || 2 ||
[Analyze grammar]

hiṃsanaṃ prāṇināṃ yatra tatra doṣaparamparā |
yāgīyāḥ paśavaḥ proktā grāmyāraṇyāścaturdaśa || 3 ||
[Analyze grammar]

eṣāmaprokṣitānāṃ ca hiṃsā doṣāya jāyate |
asminarthe purā ślokā yathā dvaipāyanoditāḥ || 4 ||
[Analyze grammar]

pāṇḍukindamasaṃvāde mṛgahiṃsāprasaṃgataḥ |
śatrūṇāṃ yā vadhe vṛttiḥ sā mṛgāṇāṃ vadhe smṛtā || 5 ||
[Analyze grammar]

rājñāṃ mṛga na māṃ mohāttvaṃ garhayitumarhasi |
achadmanā māyayā vā mṛgāṇāṃ vadha iṣyate || 6 ||
[Analyze grammar]

agastyaḥ satramāsīnaścacāra mṛgayāṃ ṛṣiḥ |
āraṇyān sarvadaivatyānpaśūnprokṣanmahāvane || 7 ||
[Analyze grammar]

agastyaprokṣaṇāddhiṃsā mṛgavyāyāṃ na vartate |
grāmyāṇāṃ prokṣaṇaṃ śastaṃ yāgādiṣu yathāvidhi || 8 ||
[Analyze grammar]

āraṇyānāṃ hyagastyasya prokṣācchasyate vadhaḥ |
śrūyante cetihāsāśca rājñāṃ tasyā niṣevane || 9 ||
[Analyze grammar]

vyāyāmāccopaghātācca pratyutāyāsavedanam |
yatra tatra sukhāyeti vyarthaṃ cettatra kathyate || 10 ||
[Analyze grammar]

yathā prasahya māninyāścumbanāliṅganādikam |
āyāsasādhyamapyantarna nāma mudamañcati || 11 ||
[Analyze grammar]

prahāro nakhadantāderyathaiva smarasaṃgare |
upaghātastathaivātra rasāveśānna vā ruje || 12 ||
[Analyze grammar]

iti siddhaṃ lakṣaṇaṃ hi mṛgayāyāḥ puroditam |
tasyāḥ kilāṣṭabhedānāṃ vivecanamathocyate || 13 ||
[Analyze grammar]

haramūrtirivāvasthābhedādekaiva kāminī |
yathāṣṭadhā rasāyālaṃ tathaiva mṛgayā matā || 14 ||
[Analyze grammar]

āśvīnānyā sajālānyā kālyānyā yāvaśī parā |
sāpekṣānyā padaprekṣā tathā śvagaṇikā parā || 15 ||
[Analyze grammar]

śyenapātāṣṭamī caitāḥ krameṇa parikīrtitāḥ |
svalakṣaṇamathaiṣāṃ hi tathākartavyatocyate || 16 ||
[Analyze grammar]

turagaiḥ sādhanībhūtairvidravantaḥ śarādibhiḥ |
vadhyante hi mṛgā yasyāṃ sāśvīnā rasaśevadhiḥ || 17 ||
[Analyze grammar]

avṛkṣakardamagrāvā nīrandhrā bhūḥ praśasyate |
kālaśca śiśirārdhāntādā jyaiṣṭhārdhamapīṣyate || 18 ||
[Analyze grammar]

tasyāḥ susevanānmedaśchedo vapuṣi lāghavam |
balāśopacayo dārḍhyamantarāgneśca pāṭavam || 19 ||
[Analyze grammar]

kṣuttṛṭśītātapālasyajāgarādeḥ sahiṣṇutā |
calalakṣyādinaipuṇyamutsāhaparivardhanam || 20 ||
[Analyze grammar]

svasattvodbhāvanaṃ jñānaṃ sattvānāṃ cittaceṣṭite |
ityādikaguṇotkarṣo jāyate cātmasampade || 21 ||
[Analyze grammar]

tathā dharmmārjanamapi vṛkavyāghrādihiṃsanāt |
vadhena hariṇādīnāṃ śasyādīnāṃ ca rakṣaṇāt || 22 ||
[Analyze grammar]

naikakarmmopayogyānāmaṭavīnāṃ nirīkṣaṇāt |
vitrāsanācca caurāṇāṃ tathāṭavikarañjanāt || 23 ||
[Analyze grammar]

tathārthopārjjanaṃ mattahastigaṇḍānubandhanāt |
viṣāṇājinakastūrimaṇipakṣādyupārjjanāt || 24 ||
[Analyze grammar]

varāhalāvikādīnāṃ sanmāṃsābhyavahārataḥ |
udriktasattvasampattyā kāmodreko'pi puṣkalaḥ || 25 ||
[Analyze grammar]

raso'bhimāno'haṃkāraḥ kāmasarvasvamucyate |
ato mṛgavyāśrāntasya candanādyanulepanam || 26 ||
[Analyze grammar]

gātrasaṃvāhanaṃ hastapallavaiśca mṛgīdṛśām |
pānakaṃ pañcasārādi tālavṛntānilā muhuḥ || 27 ||
[Analyze grammar]

manaso hyabhimānena yathā sambandhamṛcchati |
anyadā na tathā yena tena kāmaikavedanam || 28 ||
[Analyze grammar]

strīmṛgavyābhidā kāpi rasapuṣṭau ca dṛśyate |
śāstrakāraiḥ kilaitāvān sūkṣmabhedastu darśitaḥ || 29 ||
[Analyze grammar]

ābhyāsikī samprayoge prītiścānuttamā ratau |
vibhāvāścānubhāvāśca rasādhikyāttayoḥ samāḥ || 30 ||
[Analyze grammar]

saṃyogaviprayogābhyāṃ vilokyante yathāyatham |
teṣāṃ strīviṣaye vyāso nāṭyālaṃkāranirmitau || 31 ||
[Analyze grammar]

kāmaśāstrādiṣu mahāndṛśyate tena nocyate |
mṛgayāyāstu saṃkṣepātparijñānāya kathyate || 32 ||
[Analyze grammar]

mokturdūrācchakuntādergrahaḥ śyenādibhiḥ kṛtaḥ |
dhanvinaśca haṭhāllakṣye śarasiddhiścalācale || 33 ||
[Analyze grammar]

vyañjayatyuttamāṃ prītiṃ aśruromāñcagadgadaiḥ |
vicyutiścāpi tasyaiva viyogenāpadiśyate || 34 ||
[Analyze grammar]

vitarkasmṛtivaivarṇyavilāpādikarī yataḥ |
ityādyūhyamataḥ sāmyaṃ mṛgayāyāstathā striyaḥ |
tenaiṣāpi trivargasya sādhanāya praśasyate || 35 ||
[Analyze grammar]

sambhūya sāvakāśena prasāryānilasammukham |
balaṃ mṛgābhisāreṇa sānāyāsena sidhyati || 36 ||
[Analyze grammar]

khaḍgābhisaraṇe śastaḥ pañcaṣā eva sādinaḥ || 37 ||
[Analyze grammar]

vaśyāsturaṃgāḥ śasyante śikṣitā ye gatāgate |
tvarayā pṛṣṭhato vedhyaḥ kṣudraśaktyā tu sādinā || 38 ||
[Analyze grammar]

parāvṛtto yadi bhavettadāsya purayāyinā |
viśrambhāttu nijāśvasya sādinā bhāvyamañjasā || 39 ||
[Analyze grammar]

tasyābhisāre cānyena vedhyo bhavati pṛṣṭhataḥ |
athavā pārśvato vāṇairvedhyaḥ śreṣṭhadhanurddharaiḥ || 40 ||
[Analyze grammar]

dṛptaṃ mṛgendramapi ca taralāśvaistu dhanvinaḥ |
lakṣyālakṣyeṇa lakṣyeṇa mārjjāramiva nighnate || 41 ||
[Analyze grammar]

sā sajālā kūṭavṛttyā yasyāṃ nighnanti vai mṛgān |
matsyaśaṅkhodrasūktīnāṃ bandhanaṃ cāpi kurvate || 42 ||
[Analyze grammar]

narāstasyāṃ sādhanānāmānantyamupalakṣyate |
niṣādaprāyanīceṣu sthitistasyā vilokyate || 43 ||
[Analyze grammar]

gajabandhādisaukaryyasiddhaye sātiricyate |
kāraṇīyā nṛpaiḥ sā tu mahodayakarī yataḥ || 44 ||
[Analyze grammar]

chadmācaraṇamapyatra na doṣāyānubadhyate |
asminarthe vālivadhe yathā vālmīkinodanā || 45 ||
[Analyze grammar]

vāgurābhiśca kūṭaiśca pāśaiśca vividhairnarāḥ |
praticchannā adṛśyāśca gṛhṇanti bahavo'dbhutam |
vidhyantyabhimukhāścāpi mṛgayādharmmakovidāḥ || 46 ||
[Analyze grammar]

kuraṅgāṃśca kuraṅgāśca pakṣiṇaścāpi pakṣiṇaḥ |
badhnanti śikṣāyogena sajālāntargataiva sā || 47 ||
[Analyze grammar]

kālyā saṃkālya bahubhiḥ pṛṣṭhato'nyaiḥ purasthitaiḥ |
sādhyate yā pṛthaklīnaiścaturdhā sā tu bhidyate || 48 ||
[Analyze grammar]

tāroccāraiḥ kālyamānā purovātaṃ dvibhistribhiḥ |
trikīrṇamokṣairhanyante eṇā sā bahukarṇikā || 49 ||
[Analyze grammar]

pṛṣṭhato nibiḍībhūtaiḥ kālyante yatra vai mṛgāḥ |
badhyante pādapacchannairyatra sā mūlalagnikā || 50 ||
[Analyze grammar]

sudūrādvartulībhūya kramātsaṃkocamāgataiḥ |
ekatra pratisaṃruddhā naikajātyudbhavā mṛgāḥ || 51 ||
[Analyze grammar]

vadhyante karavālādyairbahubhiryatra naikadhā |
mahākālyeti sā proktā sidhyate sā nṛpādibhiḥ || 52 ||
[Analyze grammar]

aparā gajakālyeti sādhyate sāśvasādibhiḥ |
grīṣmartāveva viralībhūtavāryuparodhanāt || 53 ||
[Analyze grammar]

caturvvidhāyāḥ kālyāyāḥ sādhane kuśalā janāḥ |
yujyante kālane mokṣe śarāṇāṃ cānyathā nṛṇām |
vṛthāyāso bhaveddhvaṃsaḥ svīyeṣvevānudṛśyate || 54 ||
[Analyze grammar]

niryātayavaśasyādispandanāmātrasūcitāḥ |
vadhyante yatra vai vadhyā yāvaśī sā prakīrtitā || 55 ||
[Analyze grammar]

dvitrairevāśvavāraiśca śaramokṣaviśāradaiḥ |
sā sidhyati śainaścārāt śasyaspandopalakṣaṇāt || 56 ||
[Analyze grammar]

cātyāyāsakarī sā tu pramodāyopajāyate || 57 ||
[Analyze grammar]

mṛgādyapekṣāmālambya līno yatraika eva vā |
dhanvī vidhyati digdhena sā sāpekṣā smṛtā budhaiḥ || 58 ||
[Analyze grammar]

vibhītakādau kṣetre vā nipāne sā tu sidhyati |
gośavādiṣu siṃhādervadhāya sukhasiddhidā || 59 ||
[Analyze grammar]

padamārgānusāreṇa vadhyante yatra vai mṛgāḥ |
padaprekṣā ca sā proktā dvidhā sāpi prayujyate || 60 ||
[Analyze grammar]

kukkuraiḥ parito'nviṣya ciramāyāsya karkaśam |
vadhyate hi mṛgo yasyāṃ śvapadaprekṣikā hi sā || 61 ||
[Analyze grammar]

yatra dhanvī prayatnena svayamanviṣya kauśalāt |
suptaṃ suptotthitaṃ vāpi hanti sā pūrvaśabditā || 62 ||
[Analyze grammar]

te ca dve saikataprāye sānūpe vātha yatnataḥ |
varṣarttāvatisidhyete cānyadātiśramātpunaḥ || 63 ||
[Analyze grammar]

ūṣarādisthale yasyāṃ lakṣyīkṛtyopavāhitāḥ |
gṛhṇanti śaśakādīṃśca śvānaḥ śvagaṇikā smṛtā || 64 ||
[Analyze grammar]

śunāṃ sukhaparikṣepaḥ siddhyasiddhī śaśaplutau |
patanotpatanābhyāṃ dve hāsyapuṣṭividhāyike || 65 ||
[Analyze grammar]

teṣāṃ ca ghurghuroddāmarāviṇi pratidhāvatām |
kāle tadraudraparyāptairdantādanti nakhānakhi || 66 ||
[Analyze grammar]

dviśastriśaḥ sāvakāśādrajjumokṣaviśāradaiḥ |
lakṣyamuddiśya ca śunāṃ mokastatsiddhikārakaḥ || 67 ||
[Analyze grammar]

tasyāṃ śarāṇāṃ sahasā mokṣo nānyatra śasyate |
bādhamānamapāsyaikaṃ kolaṃ kauleyasiddhaye || 68 ||
[Analyze grammar]

daṇḍāpi sā tvarthayuktā prayoktavyā śaśādiṣu |
evaṃ sāpi pramodānāmāspadaṃ parikīrtyate || 69 ||
[Analyze grammar]

asyā eva bhidā kāpi kṛṣṇasāre rurau hi yaḥ |
moko'tirasakṛd yena rajjvā moko'pi sa smṛtaḥ || 70 ||
[Analyze grammar]

yasyāṃ tantrairdvidhā muktāḥ patatriṣu patanti ca |
śyenāḥ sātīva rasabhūḥ śyenapāteti kathyate || 71 ||
[Analyze grammar]

śyenapātā mṛgavyeti svairaṃ vānyasya vā bhavet |
svairamāraṇyakānāṃ cetmṛgavyeti nirarthakam || 72 ||
[Analyze grammar]

mṛgān śaśādā gṛhṇantītyevaṃ yadi sadarthakam |
tadā siṃhādiṣu punaḥ kathaṃ naitatprayujyate || 73 ||
[Analyze grammar]

yatrānekārthamasakṛtmṛgyante prāṇinaḥ parāḥ |
sā mṛgavyeti nirdiṣṭā sā tiraścāṃ na vidyate || 74 ||
[Analyze grammar]

te tu svodaraparyyāptimātramāṃsāya kevalam |
hiṃsanti na tu caiteṣāṃ artho'nyatrānubadhyate || 75 ||
[Analyze grammar]

na kevalaṃ mṛgavyāyā hyartho māṃsārthamātrakaḥ |
yato muktājinādīnāṃ kastūryādeḥ samudbhavaḥ || 76 ||
[Analyze grammar]

dṛśyante hastibandhāśca tena nānārthasiddhaye |
anviṣyate prāṇijātaṃ mṛgayetyucyate tataḥ || 77 ||
[Analyze grammar]

ato nṛbhiḥ prayuktānāṃ teṣāṃ pāto'tra kathyate |
tenāṣṭamī mṛgavyaiṣā śyenapātā nirūpitā || 78 ||
[Analyze grammar]

etasyā viśadatayā kilāṣṭa bhedā nirdiṣṭāḥ punarapare hyavāntarā ye |
te sarve rasajananāya naikarūpāḥ kalpyante vihitavidhānasamprayogāt || 79 ||
[Analyze grammar]

iti śrīrudradevaviracite śyainike śāstre mṛgayāvivecanastṛtīyaḥ paricchedaḥ || 80 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Chapter 3

Cover of edition (2005)

Syainika-Sastra (Ancient Text on Hawking)
by Mahamahopadhyaya Haraprasad Shastri (2005)

Publisher: Sadesh; Introdfuction by Smt. Mina Hati; Edited by: Manabendu Banerjee

Buy now!
Like what you read? Consider supporting this website: