Syainika Sastra [sanskrit]

3,001 words

The Sanskrit text of the Syainika-Sastra attributed to king Rudradeva (or Candradeva) from the 13th century. This book deals with Hunting and Hawking and is written as a traditional type of Sanskrit educational treatise (Shastra). It contains 368 Sanskrit verses and contains many overlapping topics, such as the treatment and diet of birds.

mokādyācārasampannā śyainalakṣaṇalakṣitā |
viśrambhaṇādyupāyaiśca vihitā sā nigadyate || 1 ||
[Analyze grammar]

hastamuṣṭiprabhedena moko dvividha ucyate |
yatrāṅgulībhiḥ sarvābhiḥ śyainapatpāśapīḍanam || 2 ||
[Analyze grammar]

vidhāya kriyate moko hastamokaḥ sa ucyate |
kuhyādiṣvayamevokto vāsādiṣvapi śasyate || 3 ||
[Analyze grammar]

vastrāntaritamāveśya talopari yathābalam |
asaṅgavatparīkṣepo muṣṭimokaḥ prakīrtitaḥ || 4 ||
[Analyze grammar]

asaktaṃ laghu sollāsaṃ gatānugatamañjasā |
praśasyate dvidhā moko dūre dūre yathāyatham || 5 ||
[Analyze grammar]

teṣāṃ viśrambhaṇaṃ pūrvaṃ yathāvadiha kathyate |
ādau vimudrayennetre sīvanena vicakṣaṇaḥ || 6 ||
[Analyze grammar]

yathā na mukhamīkṣeta yathā vā pratiśīrṣakaiḥ |
śabdaṃ ca śrāvayennaiva yāvaddivasapañcakam || 7 ||
[Analyze grammar]

tataḥ pratiniśaṃ kiṃcitsāloke dīpikādibhiḥ |
netre nirmudrya pānīye kṣālayetsukhaśītale || 8 ||
[Analyze grammar]

kiṃcitkiṃcitparicayaṃ kārayet śrāvayet vacaḥ |
evaṃ krameṇa hastādisparśairvākyopalālanaiḥ || 9 ||
[Analyze grammar]

vibhaktakāle pānīyamāṃsadānena sāntvanaiḥ |
chāyātapopaśamanaiḥ kramānnetropamocanaiḥ || 10 ||
[Analyze grammar]

kṛtvā raktāparaktatvaṃ jñeyaṃ caiṣāṃ viceṣṭitaiḥ |
netre nimīlya tiṣṭhanti caikapādena vai yadā || 11 ||
[Analyze grammar]

cañcvā kaṇḍūyanaṃ caiva pakṣapālyorvidhūnanam |
āsyāvalokane saumyāṃ dṛṣṭiṃ saṃcārayanti ca || 12 ||
[Analyze grammar]

tadā raktāstu vijñeyā viraktāstvanyathā tu te |
raktān jñātvā rajjuyuktānāhvayedāmiṣādibhiḥ || 13 ||
[Analyze grammar]

krameṇa vardhayedbhūmimāhvayecca dviśaḥ triśaḥ |
yadāhvāne no vilambaṃ kuryustiryaṅ na vā gatim || 14 ||
[Analyze grammar]

na māṃsādestathā kṛṣṭiṃ tadā rajjvā vināhvayet |
tato vṛkṣādyupari ca prakṣipyāhvāyayetkramāt || 15 ||
[Analyze grammar]

kalaviṅkakapotādipatatrigrahaṇaṃ punaḥ |
kārayetpūrvasaṃskārasmāraṇāya yathāyatham || 16 ||
[Analyze grammar]

krameṇānena ye na syurvaśyāstānatijāgaraiḥ |
atyantakarasaṃyogaiḥ karṣaṇaiścānayedvaśam || 17 ||
[Analyze grammar]

teṣāṃ jātyanurūpā ca rañjanāya kriyā matā |
ato'nuvakṣye śyenānāṃ pṛthagjātivivecanam || 18 ||
[Analyze grammar]

kṛṣṇākṣā pāṭalākṣā ca jātī dve prasphuṭāntare |
tayoścāvāntarā bhedā lakṣyante'nye'pi bhūriśaḥ || 19 ||
[Analyze grammar]

teṣāṃ nāmāni kathyante jātānāṃ jātimukhyayoḥ |
kuhīśaśādacarakavaharīlagarāstathā || 20 ||
[Analyze grammar]

tathānyā pakṣakalikā tathā turumutī parā |
puṃvyaktayaśca tatsaṃkhyāḥ kṛṣṇākṣājātijo gaṇaḥ || 21 ||
[Analyze grammar]

eṣo'tijāgaraiḥ sādhyaḥ sapānīyāmiṣāśanaḥ |
kāryo mukhe śilākṣepastathā hastādidaṃśane || 22 ||
[Analyze grammar]

viśrambhaścākṣuṣaścāsya kṣiprameva prajāyate |
ābhyantarastu kṛcchreṇa tasmād yuktyā vaśaṃ nayet || 23 ||
[Analyze grammar]

āhvānaṃ pakṣabandhena vāsasā vā prakalpayet |
āgate deyamaśanaṃ yathā nāśā vihanyate || 24 ||
[Analyze grammar]

vāgdaṇḍaiścārthadaṇḍaiśca kiṃcidāśvāsanaistathā |
sthāpyante svavaśe duṣṭā yathaivaiṣa gaṇastathā || 25 ||
[Analyze grammar]

atipuṣṭastu vikṛtimaśaktimatikarṣitaḥ |
sampadyate yathā nīcastathaivaiṣa gaṇaḥ smṛtaḥ || 26 ||
[Analyze grammar]

pratyāśāvarddhanopāyairdānaiḥ karmmānurūpataḥ |
rañjitā rañjanāyālaṃ bhṛtyā iva bhavanti te || 27 ||
[Analyze grammar]

dūrāhvāne dūrapāte sthūlalakṣyavinigrahe |
praśasta eṣa hi gaṇo dvitīyaḥ kathyate'dhunā || 28 ||
[Analyze grammar]

patraṃ vājaśchada iti paryāyakathanoktayaḥ |
bhavanti tena sāmānyaṃ vājavattvaṃ patatriṇām || 29 ||
[Analyze grammar]

yathāśvatthāmni karṇe ca bhīṣme pārthe ca rukmiṇi |
sāmānye savyasācitve vaiśiṣṭyādarjune'bhidhā || 30 ||
[Analyze grammar]

tathaiva vājavattve'pi sāmānye sarvapakṣiṇām |
śyene patrīti vājīti śabdo vaiśiṣṭyasūcakaḥ || 31 ||
[Analyze grammar]

vājā vāsā vesarāśca sicānāśca caturvidhāḥ |
jūrāśceṭā dhūtiṭunāstathā puṃvyaktayastvamī || 32 ||
[Analyze grammar]

ubhayorgaṇayoścaiṣāṃ strīṇāṃ prādhānyamūrjitam |
saṃsthāne sāhase mūlye pakṣapātādisauṣṭhave |
vājādyāśca pradhānatvātpuṃliṅge vyapadeśitāḥ || 33 ||
[Analyze grammar]

vājinaḥ pañcadhā teṣāṃ pṛthaklakṣaṇamucyate |
kṛśākṛtirbalākākṣaḥ śvetakṛṣṇakapardikaḥ || 34 ||
[Analyze grammar]

bhavatyaṅge tathorvośca sukhasādhyaḥ prakīrtitaḥ |
yaścakravākasaṃsthānaścakrāṅgaḥ sa ca kīrtitaḥ || 35 ||
[Analyze grammar]

pralambaḥ kṛṣṇasaṃsthānaḥ kaṅkābhaḥ kālakaḥ smṛtaḥ |
cirādviśrambhamabhyeti surakto'pi virajyate || 36 ||
[Analyze grammar]

yaḥ sarvāṅge himaprakhyo haṃsavājaḥ sa kathyate |
sa yatra pūjitastiṣṭhetkalyāṇaṃ tatra jāyate || 37 ||
[Analyze grammar]

taṃ prayatnena rakṣettu nākṣveḍādiṣu yojayet |
tasya sparśena naśyanti jvarāścāturthikādayaḥ || 38 ||
[Analyze grammar]

yasyāśvatthadalaprakhyā lekhā pucchacchadādiṣu |
jāyate vājarājo'sau mahārāvaṇasaṃjñakaḥ || 39 ||
[Analyze grammar]

sa mahāpuṇyanicayaiḥ prāpyate kautukāspadam |
rāvaṇātpakṣisaṃghānāṃ mahārāvaṇa ucyate || 40 ||
[Analyze grammar]

auraṅganā dhāvanāśca pratiṣṭhānāstathaiva ca |
śikārāśceti vāsānāṃ caturdhā jātirucyate || 41 ||
[Analyze grammar]

auraṅganā bahuvidhā bhavantyuccāvacā api |
vikrame sāhase caiva varṇairapi pṛthagvidhāḥ || 42 ||
[Analyze grammar]

dhāvanāḥ sūkṣmakāyāśca sukumārā javādhikāḥ |
patraprāyāḥ pratiṣṭhānā mandā vege ca sāhase || 43 ||
[Analyze grammar]

arogā baddhapiṇḍāśca vājadeśasamudbhavāḥ |
śvetābhā gairikābhāśca kṛṣṇābhā varṇataḥ smṛtāḥ || 44 ||
[Analyze grammar]

suśīlā javanā hiṃsrāḥ śikārāścaṇḍasāhasāḥ |
cyotanta iva pīyūṣaṃ dṛśoḥ saṃsthānasauṣṭhavaiḥ || 45 ||
[Analyze grammar]

prāpyante te'tisukṛtaiḥ śikṣāsaṃskāraśālinaḥ |
tānnātijāgarāyāsaiḥ kleśayellālayenmuhuḥ || 46 ||
[Analyze grammar]

puṣṭāneva mṛgavyāyāṃ yojayenmanaso mude |
vesarāstrividhāsteṣāṃ pṛthaṅnāmābhidhīyate || 47 ||
[Analyze grammar]

sthūlo'dhamo māṇikastu cūlikāṅkastu madhyamaḥ |
śuddhastu vāsāpratimaḥ pakṣādhikye'pi sāhase || 48 ||
[Analyze grammar]

anekadeśajanmānastena deśasvabhāvataḥ |
nānāsaṃsthānaceṣṭābhiḥ sicānā naikadhā smṛtāḥ || 49 ||
[Analyze grammar]

puṃvyaktayo'pi caiteṣāṃ lakṣaṇairupalakṣitāḥ |
bhavanti te ca vistārabhayānnātra pradarśitāḥ || 50 ||
[Analyze grammar]

śīrṣaṃ phaṇiphaṇākāraṃ śastaṃ grīvā tathonnatā |
pakṣatī cāyate vakṣo vistīrṇaṃ sarvapatriṇām || 51 ||
[Analyze grammar]

hrasve ca nalike tadvadvṛttapīne subandhane |
āyatāṅgulisuśliṣṭasandhibandhau karau matau || 52 ||
[Analyze grammar]

udagranakharau caiṣāmāsanaṃ svastikākṛti |
etāni lakṣaṇānyeṣāṃ sāmānyāni vijānate || 53 ||
[Analyze grammar]

vāsā madhuravāk dhanyo vājī mūko'tiśobhanaḥ |
kuhī yasyāḥ kaṇḍikā hi karṇāntā rajatākṛtiḥ || 54 ||
[Analyze grammar]

pakṣasatkārasaṃpuṣṭā lālanaiścānurañjitāḥ |
bhavanti vāñchitārthāptyai śyenāḥ susacivā iva || 55 ||
[Analyze grammar]

patrī vineturasamaṃ buddhikauśalavaibhavam |
rājyatantravidhānajño vā jānāti na cetaraḥ || 56 ||
[Analyze grammar]

yatra labdhopaśamanamalabdhārthopacintanam |
duṣṭānāṃ karṣaṇaṃ yuktyā vinītānāṃ ca poṣaṇam || 57 ||
[Analyze grammar]

utsāhavardhanaṃ kāmapūraṇaiḥ kṛtakarmmaṇām |
rañjanaṃ rakṣaṇaṃ śaśvat raktāraktaparīkṣaṇam || 58 ||
[Analyze grammar]

viśvāsanamaviśvāso netraceṣṭānirūpaṇam |
sādhyasādhanayorjñānaṃ śakyāśakyavivecanam || 59 ||
[Analyze grammar]

jñātvā niyojanaṃ yogye tathāyogyānnivartanam |
ityādyūhyā guṇā ye ca rājadharmme pradarśitāḥ || 60 ||
[Analyze grammar]

tatra te śyainike śāstre vicīyante manīṣibhiḥ |
yathāvakāśaṃ hi rasā nāṭyādau ye vinirmitāḥ || 61 ||
[Analyze grammar]

ityādyanekarasabhāvanayā gabhīramāpāmarādisukhasevyatayā subodham |
saṃkṣiptayuktiracitaṃ pariśīlayantu te śyainikaṃ tu mṛgayābhimatā hi yeṣām || 62 ||
[Analyze grammar]

iti śrīrudradevaviracite śyainike śāstre śyenānāṃ vivecanaṃ paricchedaḥ caturthaḥ || 63 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Chapter 4

Cover of edition (2005)

Syainika-Sastra (Ancient Text on Hawking)
by Mahamahopadhyaya Haraprasad Shastri (2005)

Publisher: Sadesh; Introdfuction by Smt. Mina Hati; Edited by: Manabendu Banerjee

Buy now!
Like what you read? Consider supporting this website: