Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

agastya uvāca |
barhiyāna samācakṣva harikeśasamudbhavam |
kosau kasya sutaḥ śrīmānkīdṛgasya tapo mahat || 1 ||
[Analyze grammar]

kathaṃ ca devadevasya priyatvaṃ samupeyivān |
kāśīvāsijanīnobhūtkathaṃ vā daṃḍanāyakaḥ || 2 ||
[Analyze grammar]

etadicchāmyahaṃ śrotuṃ prasādaṃ kuru me vibho |
annadatvaṃ ca saṃprāptaḥ kathameṣa mahāmatiḥ || 3 ||
[Analyze grammar]

saṃbhramo vibhramaścobhau kathaṃ tadanugāminau |
vibhrāṃtikāriṇau kṣetravairiṇāṃ sarvadā nṛṇām || 4 ||
[Analyze grammar]

skaṃda uvāca |
samyagāpṛcchi bhavatā kāśīvāsisamāhitam |
kuṃbhasaṃbhava viprarṣe daṃḍapāṇi kathānakam || 5 ||
[Analyze grammar]

yadākarṇya naraḥ prājña kāśīvāsasya yatphalam |
niṣpratyūhaṃ tadāpnoti viśvabhartturanugrahāt || 6 ||
[Analyze grammar]

ratnabhadra iti khyātaḥ parvate gaṃdhamādane |
yakṣaḥ sukṛtalakṣaśrīḥ purā parama dhārmikaḥ || 7 ||
[Analyze grammar]

pūrṇabhadraṃ sutaṃ prāpya so'bhūtpūrṇamanorathaḥ |
vayaścaramamāsādya bhuktvā bhogānanekaśaḥ || 8 ||
[Analyze grammar]

śāṃbhavenātha yogena dehamutsṛjya pārthivam |
āsasādāśavaṃ śāṃtaṃ śāṃtasarveṃdriyārthakaḥ || 9 ||
[Analyze grammar]

pitaryuparateso'tha pūrṇabhadro mahāyaśāḥ |
sukṛtopāttavibhava bhavasaṃbhogabhuktibhāk || 10 ||
[Analyze grammar]

sarvānmanorathāṃllebhe vinā svargaikasādhanam |
gārhasthyāśrama nepathyaṃ pathyaṃ paitāmahaṃ mahat || 11 ||
[Analyze grammar]

saṃsāratāpasaṃtaptāvayavāmṛtasīkaram |
apatyaṃ patatāṃ potaṃ bahukleśamahārṇave || 12 ||
[Analyze grammar]

pūrṇabhadro'tha saṃvīkṣya maṃdiraṃ sarvasuṃdaram |
tadbālakomalālāpa vikalaṃ tyaktamaṃgalam || 13 ||
[Analyze grammar]

śūnyaṃ daridrahṛdiva jīrṇāraṇyamivāthavā |
pāṃthavatprāṃtaramiva khinno'tīvānapatyavān || 14 ||
[Analyze grammar]

āhūya gṛhiṇī so'tha yakṣaḥ kanakakuṃḍalām |
uvāca yakṣiṇīṃ śreṣṭhāṃ pūrṇabhadro ghaṭodbhava || 15 ||
[Analyze grammar]

na harmyaṃ sukhadaṃ kāṃte darpaṇodarasuṃdaram |
muktā gavākṣasubhagaṃ caṃdrakāṃtaśilājiram || 16 ||
[Analyze grammar]

padmarāgeṃdranīlārcirarcitāṭṭālakaṃ kvaṇat |
vidrumastaṃbhaśobhāḍhyaṃ sphuratsphaṭikakuḍyavat || 17 ||
[Analyze grammar]

preṃkhatpatākānikaraṃ maṇimāṇikyamālitam |
kṛṣṇāgurumahādhūpa bahulāmodamoditam || 18 ||
[Analyze grammar]

anarghyāsanasaṃyuktaṃ cāruparyaṃkabhūṣitam |
ramyārgalakapāṭāḍhyaṃ dukūlacchannamaṃḍapam || 19 ||
[Analyze grammar]

suramyaratiśālāḍhyaṃ vājirājivirājitam |
dāsadāsīśatākīrṇaṃ kiṃkiṇīnādanāditam || 20 ||
[Analyze grammar]

nūpurārāvasotkaṃṭha kekikekāravākulam |
kūjatpārāvata kulaṃ gurusārīkathāvaram || 21 ||
[Analyze grammar]

khelanmarālayugalaṃ jīvaṃ jīvakakāṃtimat |
mālyāhūta dvirephāṇāṃ maṃjuguṃjāravāvṛtam || 22 ||
[Analyze grammar]

karpūraiṇa madāmoda sodarānilavījitam |
krīḍāmarkaṭadaṃṣṭrāgrī kṛtamāṇikyadāḍimam || 23 ||
[Analyze grammar]

dāḍimībījasaṃbhrāṃtaśukatuṃḍāttamauktikam |
dhanadhānyasamṛddhaṃ ca padmālayamivāparam || 24 ||
[Analyze grammar]

kamalāmodagarbhaṃ ca garbharūpaṃ vinā priye |
garbharūpamukhaṃ prekṣye kathaṃ kanakakuḍale || 25 ||
[Analyze grammar]

yadyupāyo'sti tadbrūhi dhigaputrasya jīvitam |
sarvaśūnyamivābhāti gṛhametadanaṃgajam || 26 ||
[Analyze grammar]

dhigetatsaudhasauṃdaryaṃ dhigetaddhanasaṃcayam |
vināpatyaṃ priyatame jīvitaṃ ca dhigāvayoḥ || 217 ||
[Analyze grammar]

pralapaṃtamiva proccaiḥ priyaṃ kanakakuṃḍalā |
babhāṣeṃ'tarviniḥśvasya yakṣiṇī sā pativratā || 28 ||
[Analyze grammar]

kanakakuṃḍalovāca |
kimarthaṃ khidyase kāṃta jñānavānasi yadbhavān |
atropāyo'styapatyāptyai visrabdhamavadhāraya || 29 ||
[Analyze grammar]

kimudyamavatāṃ puṃsāṃ durlabhaṃ hi carācare |
īśvarārpitabuddhīnāṃ sphuṃraṃtyagre manorathāḥ || 30 ||
[Analyze grammar]

daivaṃ hetuṃ vadaṃtyevaṃ bhṛśaṃ kāpuruṣāḥ pate |
svayaṃ purākṛtaṃ karma daivaṃ tacca na hītarat || 31 ||
[Analyze grammar]

tataḥ pauruṣamālaṃbya tatkarma pariśāṃtaye |
īśvaraṃ śaraṇaṃ yāyātsarvakāraṇakāraṇam || 32 ||
[Analyze grammar]

apatyaṃ draviṇaṃ dārā hārā harmya hayā gajāḥ |
sukhāni svargamokṣau ca na dūre śivabhaktitaḥ || 33 ||
[Analyze grammar]

vidhātuḥ śāṃbhavīṃ bhaktiṃ priya sarve manorathāḥ |
siddhayoṣṭau gṛhadvāraṃ sevaṃte nātra saṃśayaḥ || 34 ||
[Analyze grammar]

nārāyaṇopi bhagavānaṃtarātmā jagatpatiḥ |
carācarāṇāmavitā jātaḥ śrīkaṃṭhasevayā || 35 ||
[Analyze grammar]

brahmaṇaḥ sṛṣṭikarttṛtvaṃ dattaṃ tenaiva śaṃbhunā |
iṃdrādayo lokapālā jātā śaṃbhoranugrahāt || 36 ||
[Analyze grammar]

mṛtyuṃjayaṃ sutaṃ lebhe śilādopyanapatyavān |
śvetaketurapi prāpa jīvitaṃ kālapāśataḥ || 37 ||
[Analyze grammar]

kṣīrārṇavādhipatitāmupamanyuravāptavān |
aṃdhakopyabhavadbhṛṃgī gāṇapatyapadorjitaḥ || 38 ||
[Analyze grammar]

jigāya śārṅgiṇaṃ saṃkhye dadhīciḥ śaṃbhusevayā |
prājāpatyapadaṃ prāpa dakṣaḥ saṃśīlya śaṃkaram || 39 ||
[Analyze grammar]

manorathapathātītaṃ yacca vācāmagocaram |
gocaro gocarīkuryāttatpadaṃ kṣaṇato mṛḍaḥ || 40 ||
[Analyze grammar]

anārādhya maheśānaṃ sarvadaṃ sarvadehinām |
kopi kvāpi kimapyatra na labheteti niścitam || 41 ||
[Analyze grammar]

tasmātsarvaprayatnena śaṃkaraṃ śaraṇaṃ vraja |
yadicchasi priyaṃ putraṃ priyasarvajanīnakam || 42 ||
[Analyze grammar]

iti śrutvā vacaḥ patnyāḥ pūrṇabhadraḥ sa yakṣarāṭ |
ārādhya śrīmahādevaṃ gītajño gītavidyayā || 43 ||
[Analyze grammar]

dinaiḥ katipayaireva paripūrṇamanorathaḥ |
putrakāmamavāpoccaistasyāṃ patnyāṃ dṛḍhavrataḥ || 44 ||
[Analyze grammar]

nādeśvaraṃ samabhyarcya kaiḥ kairnāpi svaciṃtitam |
tasmātkāśyāṃ prayatnena sevyo nādeśvaro nṛbhiḥ || 45 ||
[Analyze grammar]

aṃtarvatnyatha kālane tatpatnī suṣuve sutam |
tasya nāma pitā cakre harikeśa iti dvija || 46 ||
[Analyze grammar]

prītidāyaṃ dadau cātha bhūriputrānanekṣaṇāt |
pūrṇabhadrastathāgastya hṛṣṭā kanakakuṃḍalā || 47 ||
[Analyze grammar]

bālo'pi pūrṇacaṃdrābha vadano madanopamaḥ |
vṛddhiṃ pratikṣaṇaṃ prāpa śuklapakṣa ivoḍurāṭ || 48 ||
[Analyze grammar]

yadāṣṭavarṣadeśīyo harikeśo'bhavacchiśuḥ |
nityaṃ tadāprabhṛtyevaṃ śivamekamamanyata || 49 ||
[Analyze grammar]

pāṃsukrīḍanasaktopi kuryālliṃgaṃ rajomayam |
śādvalaiḥ komalatṛṇaiḥ pūjayecca sa kautukam || 50 ||
[Analyze grammar]

ākārayati mitrāṇi śivanāmnā'khilāni saḥ |
caṃdraśekharabhūteśa mṛtyuṃjaya mṛḍeśvaraḥ || 51 ||
[Analyze grammar]

dhūrjaṭe khaṃḍaparaśo mṛḍānīśa trilocana |
bhargaśaṃbhopaśupate pinākinnugraśaṃkara || 52 ||
[Analyze grammar]

śrīkaṃṭhanīlakaṃṭheśa smarāre pārvatīpate |
kapālinbhālanayana śūlapāṇe maheśvara || 5 || || 3 ||
[Analyze grammar]

ajināṃbaradigvāsaḥ svardhunī klinnamaulija |
virūpākṣāhinepathya gṛṇannāmāvalīmimām || 54 ||
[Analyze grammar]

savayaskāniti muhuḥ samāhvayati lālayan |
śabdagrahau na gṛhṇītastasyānyākhyāṃ harādṛte || 55 ||
[Analyze grammar]

padbhyāṃ na padyate cānyadṛte bhūteśvarājirāt |
draṣṭuṃ rūpāṃtaraṃ tasya vīkṣaṇena vicakṣaṇe || 56 ||
[Analyze grammar]

rasayettasya rasanā haranāmākṣarāmṛtam |
śivāṃghrikamalāmodādghrāṇaṃ naiva jighṛkṣati || 57 ||
[Analyze grammar]

karau tatkautukakarau mano manati nāparam |
śivasātkṛtyapeyāni pīyate tena saddhiyā || 58 ||
[Analyze grammar]

bhakṣyate sarvabhakṣyāṇi tryakṣapratyakṣagānyapi |
sarvāvasthāsu sarvatra na sa paśyecchivaṃ vinā || 59 ||
[Analyze grammar]

gacchangāyansvapaṃstiṣṭhañcchayāno'danpibannapi |
paritastryakṣamaikṣiṣṭa nānyaṃ bhāvaṃ ciketi saḥ || 60 ||
[Analyze grammar]

kṣaṇadāsu prasuptopi kva yāsīti vadanmuhuḥ |
kṣaṇaṃ tryakṣa pratīkṣasva budhyatīti sa bālakaḥ || 61 ||
[Analyze grammar]

spaṣṭāṃ ceṣṭāṃ vilokyeti harikeśasya tatpitā |
aśikṣayatsutaṃ so'tha gṛhakarmarato bhava || 62 ||
[Analyze grammar]

ete turaṃgamā vatsa tavaite'śvakiśo rakāḥ |
citrāṇīmāni vāsāṃsi sudukūlānyamūni ca || 63 ||
[Analyze grammar]

ratnānyākaraśuddhāni nānājātīnyanekaśaḥ |
kupyaṃ bahuvidhaṃ caitadgodhanāni mahāṃti ca || 64 ||
[Analyze grammar]

amatrāṇi mahārhāṇi raupya kāṃsyamayāni ca |
paṇanīyāni vastūni nānādeśodbhavānyapi || 65 ||
[Analyze grammar]

cāmarāṇi vicitrāṇi gaṃdhadravyāṇyanekaśaḥ |
etānyanyāni bahuśastvaneke dhānyarāśayaḥ || 66 ||
[Analyze grammar]

etattvadīyaṃ sakalaṃvastujātaṃ samaṃtataḥ |
arthopārjanavidyāśca sarvāḥ śikṣasva putraka || 67 ||
[Analyze grammar]

ceṣṭāstyaja daridrāṇāṃ dhūlidhūsariṇāmamūḥ |
abhyasyavidyāḥ sakalā bhogānnirviśya cottamān || 68 ||
[Analyze grammar]

tāṃ daśāṃ caramāṃ prāpya bhaktiyogaṃ tataścara |
asakṛcchikṣitaḥ pitretyavamanya gurorgiram || 69 ||
[Analyze grammar]

ruṣṭadṛṣṭiṃ ca janakaṃ kadācidavalokya saḥ |
nirjagāma gṛhādbhīto harikeśa udāradhīḥ || 70 ||
[Analyze grammar]

tataściṃtāmavāpoccairdigbhrāṃtimapi cāptavān |
aho bāliśabuddhitvātkutastyaktaṃ gṛhaṃ mayā || 71 ||
[Analyze grammar]

kva yāmi kva sthite śaṃbho mama śreyo bhaviṣyati |
pitrā nirvāsitaścāhaṃ na ca vedmyatha kiṃcana || 72 ||
[Analyze grammar]

iti śrutaṃ mayā pūrvaṃ piturutsaṃgavartinā |
gadatastātapurataḥ kasyacidvacanaṃ sphuṭam || 73 ||
[Analyze grammar]

mātrā pitrā parityaktā ye tyaktā nijabaṃdhubhiḥ |
yeṣāṃ kvāpi gatirnāsti teṣāṃ vārāṇasī gatiḥ || 74 ||
[Analyze grammar]

jarayā paribhūtā ye ye vyādhivikalīkṛtāḥ |
yeṣāṃ kvāpi gatirnāsti teṣāṃ vārāṇasī gatiḥ || 75 ||
[Analyze grammar]

pade pade samākrāṃtā ye vipadbhiraharniśam |
yeṣāṃ kvāpi gatirnāsti teṣāṃvārāṇasī gatiḥ || 76 ||
[Analyze grammar]

pāparāśibhirākrāṃtā ye dāridrya parājitāḥ |
yeṣāṃ kvāpi gatirnāsti teṣāṃ vārāṇasī gatiḥ || 77 ||
[Analyze grammar]

saṃsāra bhayabhītāya ye ye baddhāḥ karmabaṃdhanaiḥ |
yeṣāṃ kvāpi gatirnāsti teṣāṃ vārāṇasī gatiḥ || 78 ||
[Analyze grammar]

śrutismṛtivihīnā ye śaucācāravivarjitāḥ |
yeṣāṃ kvāpi gatirnāsti teṣāṃ vārāṇasī gatiḥ || 79 ||
[Analyze grammar]

ye ca yogaparibhraṣṭāstapo dāna vivarjitāḥ |
yeṣāṃ kvāpi gatirnāsti teṣāṃ vārāṇasī gatiḥ || 80 ||
[Analyze grammar]

madhye baṃdhujane yeṣāmapamānaṃ pade pade |
teṣāmānaṃdadaṃ caikaṃ śaṃbhorānaṃdakānanam || 81 ||
[Analyze grammar]

ānaṃdakānane yeṣāṃ rucirvai vasatāṃ satām |
viśveśānugṛhītānāṃ teṣāmānaṃdajodayaḥ || 82 ||
[Analyze grammar]

bharjyate karmabījāni yatra viśveśavahninā |
ato mahāśmaśānaṃ tadagatīnāṃ parā gatiḥ || 83 ||
[Analyze grammar]

harikeśo vicāryeti yāto vārāṇasīṃ purīm |
yatrāvimukte jaṃtūnāṃ tyajatāṃ pārthivīṃ tanum || 84 ||
[Analyze grammar]

punarno tanusaṃbaṃdhastanudveṣiprasādataḥ |
ānaṃdavanamāsādya sa tapaḥ śaraṇaṃ gataḥ || 85 ||
[Analyze grammar]

atha kālāṃtare śaṃbhuḥ praviśyānaṃdakānamam |
pārvatyai darśayāmāsa nijamākrīḍakānanam || 86 ||
[Analyze grammar]

amaṃdāmodamaṃdāraṃ kovidārapariṣkṛtam |
cārucaṃpakacūtāḍhyaṃ protphullanavamallikam || 87 ||
[Analyze grammar]

vikasanmālatījālaṃ karavīravirājitam |
prasphuṭatketakivanaṃ prodyatkurabakorjitam || 88 ||
[Analyze grammar]

jṛṃbhadvicakilāmodaṃ lasatkaṃkelipallavam |
navamallīparimalākṛṣṭaṣaṭpadanāditam || 89 ||
[Analyze grammar]

puṣpyapunnāganikaraṃ bakulāmodamoditam |
medasvipāṭalāmoda sadāmodita diṅmukham || 90 ||
[Analyze grammar]

bahuśolaṃbirolaṃba mālāmālitabhūtalam |
calaccaṃdanaśākhāgra ramamāṇapi kākulam || 91 ||
[Analyze grammar]

guruṇā'guruṇāmatta bhadrajātivihaṃgamam |
nāgakesaraśākhāstha śālabhaṃji vinoditam || 92 ||
[Analyze grammar]

merutuṃga namerusthacchāyākrīḍitakiṃnaram |
kiṃnarīmithunodgītaṃ gānavacchukakiṃśukam || 93 ||
[Analyze grammar]

kadaṃbānāṃ kadaṃbeṣu guṃjadrolaṃbayugmakam |
jitasauvarṇavarṇocca karṇikāravirājitam || 94 ||
[Analyze grammar]

śālatālatamālālī hiṃtālī lakucāvṛtam |
lasatsaptacchadāmodaṃ kharjūrīrājirājitam |
nārikela tarucchanna nāraṃgīrāgaraṃjitam || 95 ||
[Analyze grammar]

phalijaṃbīranikaraṃ madhūkamadhupākulam |
śālmalī śītalacchāyaṃ picumaṃda mahāvanam || 96 ||
[Analyze grammar]

madhurāmoda damanacchannaṃ marubanoditam |
lavalīlolalīlābhṛnmaṃdamārutalolitam || 97 ||
[Analyze grammar]

bhillī hallīsakaprīti jhillīrāvavirāviṇam |
kvacitsaraḥ parisarakrīḍatkroḍakadaṃbakam || 98 ||
[Analyze grammar]

marālīgalanālīstha bisāsaktasitacchadam |
viśokakokamithunakrīḍākreṃkārasuṃdaram || 99 ||
[Analyze grammar]

bakaśāvakasaṃcāraṃ lakṣmaṇāsakta sārasam |
mattabarhiṇasaṃghuṣṭaṃ kapiṃjalakulākulam || 100 ||
[Analyze grammar]

jīvaṃjīvalasajjīvaṃ kvaṇatkāraṃḍavotkaṭam |
dīrghikāvārisaṃcāri śītamāruta vījitam || 1 ||
[Analyze grammar]

madāṃdolitakahlāra parāgaparipiṃgalam |
ullasatpaṃkajamukhaṃ nīleṃdīvaralocanam || 2 ||
[Analyze grammar]

tamālakabarībhāraṃ vilasaddāḍimīradam |
bhramarālīlasadbhrūkaṃ śukanāsāvirājitam || 3 ||
[Analyze grammar]

mahāṃdhuśravaṇaṃ dūrvā śmaśrubhiḥ pariśobhitam |
kamalāmodaniḥśvāsaṃ biṃbīphala radacchadam || 4 ||
[Analyze grammar]

supadmapatravasanaṃ karṇikāravibhūṣaṇam |
kamrakaṃbu lasatkaṃṭhaṃ śaṃkaraskaṃdha baṃdhuram || 5 ||
[Analyze grammar]

gaṃdhasārasamāsaktā hīna dordaṃḍamaṃḍitam |
aśokapallavāṃguṣṭhaṃ ketakīnakharojjvalam || 6 ||
[Analyze grammar]

lasatkaṃṭhīravoraskaṃ gaṃḍaśailapṛthūdaram |
jalāvartalasannābhi tarujaṃghā yugānvitam || 7 ||
[Analyze grammar]

sthalabhākpadmacaraṇaṃ mattamātaṃgagāminam |
lasatkadalikedāradalaccīnāṃśukāvṛtam || 8 ||
[Analyze grammar]

nānāsukumamālābhirmālitaṃ ca samaṃtataḥ |
akaṃṭakitarucchannaṃ mahiṣa śvāpadāvṛtam || 9 ||
[Analyze grammar]

caṃdrakāṃtaśilāsuptakṛṣṇaiṇaharitoḍupam |
taruprakīrṇakusuma jitasvarlokatārakam |
darśayannitthamākrīḍaṃ devyai devoviśadvanam || 110 ||
[Analyze grammar]

devadeva uvāca |
yathāpriyatamā devi mama tvaṃ sarvasuṃdari |
tathā priyataraṃ caitanme sadānaṃdakānanam || 11 ||
[Analyze grammar]

atrānaṃdavane devi mṛtānāṃ madanugrahāt |
vapustvamṛtatāṃ prāptamapunarbhavinastu te || 12 ||
[Analyze grammar]

bhavino ye vipadyaṃte vārāṇasyāṃ mamājñayā |
teṣāṃ bījāni dagdhāni śmaśānajvaladagninā || 13 ||
[Analyze grammar]

mahāśmaśāne ye prāptā dīrghanidrāṃ girīṃdraje |
na punargarbhaśayane te svapaṃti kadācana || 14 ||
[Analyze grammar]

brahmajñānena mucyaṃte nānyathā jaṃtavaḥ kvacit |
brahmajñānamaye kṣetre prayāge vā tanutyajaḥ || 15 ||
[Analyze grammar]

brahmajñānaṃ tadevāhaṃ kāśīsaṃsthitibhāginām |
diśāmi tārakaṃ prāṃte mucyaṃte te tu tatkṣaṇāt || 16 ||
[Analyze grammar]

gṛhṇīyuḥ pāpakarmāṇi kāśīmṛtaviniṃdakāḥ |
sukṛtāni stutikṛto mucyaṃte te'tra jaṃtavaḥ || 17 ||
[Analyze grammar]

brahmajñānaṃ kuto devi kalinopahatātmanām |
svabhāvacaṃcalākṣāṇāṃ tadbrahmeha diśāmyaham || 18 ||
[Analyze grammar]

yogino yogavibhraṣṭāḥ pataṃtyaiśvaryamohitāḥ |
kāśyāṃ patitvā na punaḥ pataṃtyapi mahālaye || 19 ||
[Analyze grammar]

brahmajñānaṃ na viṃdaṃti yogairekena janmanā |
janmanaikena mucyaṃte kāśyāmaṃtakṛto janāḥ || 120 ||
[Analyze grammar]

yatheha mucyate jaṃturgirije madanugrahāt |
avimukte mahākṣetre na tathānyatra kutracit || 21 ||
[Analyze grammar]

bahujanmasamabhyāsādyogī mucyeta vā na vā |
mṛtamātro vimucyeta kāśyāmekena janmanā || 22 ||
[Analyze grammar]

na sidhyati kalau yogo na sidhyati kalau tapaḥ |
nyāyārjitadhanotsargaḥ sadyaḥ sidhyetkalau naraḥ || 23 ||
[Analyze grammar]

na vrataṃ na tapo nejyā na japo na surārcanam |
dānameva kalau muktyai kāśīdānairavāpyate || 24 ||
[Analyze grammar]

kalau viśveśvaro devaḥ kalau vārāṇasī purī |
kalau bhāgīrathī gaṃgā kalau dānaṃ viśiṣyate || 25 ||
[Analyze grammar]

gaṃgottaravahākāśyāṃ liṃgaṃ viśveśvaraṃ mama |
ubhe vimuktide puṃsāṃ prāpye dānabalātkalau || 26 ||
[Analyze grammar]

puṇyavānitaro vāpi mama kṣetrasya sevayā |
mukto bhavati deveśi nātra kāryā vicāraṇā || 27 ||
[Analyze grammar]

avimuktasya māhātmyātpuṇyapāpena karmaṇā |
devi prabhavataḥ puṃsāmapijanmaśatārjite || 28 ||
[Analyze grammar]

avimuktaṃ na moktavyaṃ tasmāddevi mumukṣuṇā |
hanyamānena bahudhā hyupasargaśatairapi || 29 ||
[Analyze grammar]

vidhāya kṣetrasaṃnyāsaṃ ye vasaṃtīha mānavāḥ |
jīvanmuktāstu te devi teṣāṃ vighnaṃ harāmyaham || 130 ||
[Analyze grammar]

na yogināṃ hṛdākāśe na kailāse na maṃdare |
tathā vāsaratirme'sti yathā kāśyāṃ ratirmama || 31 ||
[Analyze grammar]

kāśīvāsi jano devi mama garbhe vasetsadā |
atastaṃ mocayāmyaṃte pratijñeyaṃ yato mama || 32 ||
[Analyze grammar]

tāmasīṃ prakṛtiṃ prāpya kālo bhūtvā carācaram |
grasāmi līlayā devi kāśīṃ rakṣāmi yatnataḥ || 33 ||
[Analyze grammar]

premapātradvayaṃ devi nitarāṃ netaranmama |
tvaṃ vā tapodhane gauri kāśī vānaṃdabhūmikā || 34 ||
[Analyze grammar]

vinā kāśī na me sthānaṃ vinā kāśī na me ratiḥ |
vinā kāśī na nirvāṇaṃ satyaṃ satyaṃ vadāmyaham || 35 ||
[Analyze grammar]

brahmāṃḍagolake yadvanmuktiḥ kāśyāṃ vyavasthitā |
aṣṭāṃgayogayuktyā vā na tathā helayā'nyataḥ || 36 ||
[Analyze grammar]

iti bruvāṇo deveśo harikeśamavaikṣata |
madhye vanaṃ tapasyaṃtamaśokatarumūlagam || 37 ||
[Analyze grammar]

śuṣkasnāyupinaddhāsthi saṃcayaṃ niścalākṛtim |
valmīkakīṭakākoṭiśoṣitāsṛgasṛgdharam || 38 ||
[Analyze grammar]

nirmāṃsakīkasacayaṃ sphaṭikopalaniścalam |
śaṃkhakuṃdeṃdutuhina mahāśaṃkhalasacchriyam || 39 ||
[Analyze grammar]

satvāvalaṃbitaprāṇamāyuḥśeṣeṇarakṣitam |
niḥśvāsocchāsapavanavṛttisūcitajīvitam || 140 ||
[Analyze grammar]

nimeṣonmeṣasaṃcāra piśunīkṛtajaṃtukam |
piṃgatārasphuradraśmi netradīpita diṅmukham || 41 ||
[Analyze grammar]

tattapogniśikhādāva cuṃbitamlānakānanam |
tatsaumyadṛksudhāvarṣa saṃsiktā'khilabhūruham || 42 ||
[Analyze grammar]

sākṣāttapasyaṃtamiva tapo dhṛtvā narākṛtim |
nirākṛtiṃ nirākāṃkṣaṃ kṛtvā bhaktiṃ ca kāṃcana || 43 ||
[Analyze grammar]

kuraṃgaśāvairgaṇaśo bhramadbhiḥ parivāritam |
nitāṃtabhīṣaṇāsyaiśca paṃcāsyaiḥ parirakṣitam || 44 ||
[Analyze grammar]

taṃ tathābhūtamālokya devī devaṃ vyajijñapat |
vareṇacchaṃdayeśāmuṃ nijabhaktaṃ tapasvinam || 45 ||
[Analyze grammar]

tvadekacittaṃ tvadadhīnajīvitaṃ tvadekakarmāṇamamuṃ tvadāśrayam |
tīvraistapobhiḥ pariśuṣkavigrahaṃ kuruṣva yakṣasya vairaranugraham || 46 ||
[Analyze grammar]

devo vṛṣeṃdrādavaruhya devyā śailādinā dattakarāvalaṃbaḥ |
samādhisaṃkocitanetrapatraṃ pasparśa hastena dayārdracetāḥ || 47 ||
[Analyze grammar]

tataḥ sa yakṣo vinimīlya cakṣuṣī tryakṣaṃ puro vīkṣya samakṣamātmanaḥ |
udyatsahasrāṃśu sahasratejasaṃ jagāda harṣākula gadgadākṣaram || 48 ||
[Analyze grammar]

jayeśa śaṃbho girijeśa śaṃkara triśūlapāṇe śaśikhaṃḍaśekhara |
sparśatkṛpālo tava pāṇipaṃkajaṃ prāpyāmṛtībhūtatanūlato'bhavam || 49 ||
[Analyze grammar]

śrutvoditāṃ tasya maheśvaro giraṃ mṛdvīkayā sāmyamupeyuṣīṃ mṛdu |
bhaktasya dhīrasya mahātaponidhe dadau varāṇāṃ nikara tadā mudā || 150 ||
[Analyze grammar]

kṣetrasya yakṣāsya mama priyasya me bhavādhunā daṃḍadharo varānmama |
sthirastvamadyādi durātmadaṃḍakaḥ supālakaḥ puṇyakṛtāṃ ca matpriyaḥ || 51 ||
[Analyze grammar]

tvaṃ daṃḍapāṇirbhava nāmato'dhunā sarvāngaṇāñchādhi mamājñayotkaṭān |
gaṇāvimau tvāmanuyāyinau sadā nāmnā yathārthau nṛṣu saṃbhramodbhramau || 52 ||
[Analyze grammar]

tvamaṃtyabhūṣāṃ kuru kāśivāsināṃ gale sunīlāṃ bhujageṃdra kaṃkaṇām |
bhālesu netrāṃ karikṛttivāsasaṃ vāmekṣaṇālakṣita vāmabhāgām || 53 ||
[Analyze grammar]

maulau lasatpiṃgakapardabhāriṇī vibhūtisaṃkṣālita puṇyavigrahām |
ahohimāṃśoḥ kalayā lasacchriyaṃ vṛṣeṃdralīlā gatimaṃdagāminīm || 54 ||
[Analyze grammar]

tvamannadaḥ kāśinivāsināṃ sadā tvaṃ prāṇado jñānada eka eva hi |
tvaṃ mokṣado manmukhasūpadeśatastvaṃ niścalāṃ sadvasatiṃ vidhāsyasi || 55 ||
[Analyze grammar]

tvaṃ vighnapūgaiḥ paripīḍya pāpinaḥ saṃbhrātimutpādya vineṣyase bahiḥ |
ānīya bhaktānkṣaṇatopidūrato muktiṃ parāṃ dāpayitāsi piṃgala || 56 ||
[Analyze grammar]

tvatsātkṛte kṣetravare hi yakṣarāṭkastvāmanārādhya vimuktibhājanam |
sabhājanaṃ pūrvata eva te carettataḥ samarcāṃ mama bhakta ācaret || 57 ||
[Analyze grammar]

tvaṃ grāmavāsaprada eva me pure'dhyakṣastvamedhīha ca daṃḍanāyakaḥ |
duṣṭānsamudghāṭaya kāśivairiṇaḥ kāśīṃ purīṃ rakṣa sadā mudānvitaḥ || 58 ||
[Analyze grammar]

pūrṇabhadrasutadaṃḍanāyaka tryakṣayakṣaharikeśa piṃgala |
kāśivāsa vasatāṃ sadānnadajñānamokṣadagaṇāgraṇīrbhava || 59 ||
[Analyze grammar]

madbhaktiyuktopi vinā tvadīyāṃ bhaktiṃ na kāśī vasatiṃ labheta |
gaṇeṣu deveṣu hi mānaveṣu tadagramānyo bhava daṃḍapāṇe || 160 ||
[Analyze grammar]

jñānodatīrthe vihitodakakriyo yastvāṃ samārādhayitā gaṇeśam |
sa eva loke kṛtakṛtyatāmagānmamātulānugrahato'tra puṇyavān || 61 ||
[Analyze grammar]

tvaṃ dakṣiṇasyāṃ diśi daṃḍapāṇe sadaiva me netrasamakṣamatra |
tvaṃ daṃḍayanprāṇabhṛto durīhānihāsvanṝnsvānabhayaṃ diśanvai || 62 ||
[Analyze grammar]

skaṃda uvāca |
iti dattvā varānvipra girīśo daṃḍapāṇaye |
vṛṣeṃdramadhiruhyātha viveśānaṃdakānanam || 63 ||
[Analyze grammar]

kuṃbhodbhava tadārabhya yakṣarāḍdaṃḍanāyakaḥ |
purīṃ vārāṇasīṃ samyaganuśāsti nideśataḥ || 64 ||
[Analyze grammar]

ahamapyatra vasatiṃ cakre tadanusūyayā |
vasannapi mayā kāśyāṃ yataḥ saṃbhāvito na saḥ || 69 ||
[Analyze grammar]

mune kṣetraṃ yadatyākṣīstvamapyevaṃvidho vaśī |
śaṃke tatrāhamevāddhā kāmaṃ tasyaiva vikriyām || 66 ||
[Analyze grammar]

manāgviruddhācaraṇaṃ yadi dvija vilakṣayet |
harikeśastadā kāśyāṃ kva sthitiḥ kva ca nirvṛtiḥ || 67 ||
[Analyze grammar]

daṃḍapāṇimanārādhya kaḥ kāśyāṃ sukhamāpnuyāt |
pravivikṣurahaṃ kāśīṃ dūragopi bhajāmi tam || 68 ||
[Analyze grammar]

ratnabhadrāṃgajodbhūtaṃ pūrṇabhadrasuto ttama |
nirvighnaṃ kuru me yakṣa kāśīvāsaṃ śivāptaye || 69 ||
[Analyze grammar]

dhanyo yakṣaḥ pūrṇabhadro dhanyā kāṃcanakuṃḍalā |
yayorjaṭharapīṭhebhūrdaṃḍapāṇe mahāmate || 170 ||
[Analyze grammar]

jaya yakṣapate dhīra jaya piṃgalalocana |
jaya rpigajaṭābhāra jaya daṃḍa mahāyudha || 71 ||
[Analyze grammar]

avimukta mahākṣetra sūtradhārogratāpasa |
daṃḍanāyaka bhīmāsya jaya viśveśvarapriya || 72 ||
[Analyze grammar]

saumyānāṃ saumyavadana bhīṣaṇānāṃ bhayānaka |
kṣetrapāpadhiyāṃ kāla mahākālamahāpriya || 73 ||
[Analyze grammar]

jayaprāṇada yakṣeṃdra kāśīvāsānnamokṣada |
mahāratnasphuradraśmi cayacarcita vigraha || 74 ||
[Analyze grammar]

mahāsaṃbhrātijanaka mahodbhrāṃti pradāyaka |
abhaktānāṃ ca bhaktānāṃ saṃbhrātyudbhrāṃti nāśaka || 75 ||
[Analyze grammar]

prāṃtanepathyacatura jayajñānanidhiprada |
jayagaurīpadābjāle mokṣekṣaṇavicakṣaṇa || 76 ||
[Analyze grammar]

yakṣarājāṣṭakaṃ puṇyamidaṃ nityaṃ trikālataḥ |
japāmi maitrāvaruṇe vārāṇasyāptikāraṇam || 77 ||
[Analyze grammar]

daṃḍapāṇyaṣṭakaṃ dhīmāñjapanvighnairna jātucit |
śraddhayā paribhūyeta kāśīvāsaphalaṃ labheta || 78 ||
[Analyze grammar]

prādurbhāvaṃ daṃḍapāṇeḥ śṛṇvantotramidaṃ gṛṇan |
vipattimanyataḥ prāpya kāśīṃ janmāṃtare labhet || 79 ||
[Analyze grammar]

śrutvādhyāyamimaṃ puṇyaṃ daṃḍapāṇisamudbhavam |
paṭhitvā pāṭhayitvāpi na rvighrairabhibhūyatai || 80 ||
[Analyze grammar]

iti śrīskāṃde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ caturthe kāśīkhaṃḍe pūrvārddhe daṃḍapāṇiprādurbhāvo nāma dvātriṃśo'dhyāyaḥ || 32 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 32

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: