Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

agastya uvāca |
skaṃdajñānodatīrthasya māhātmyaṃ vada sāṃpratam |
jñānavāpīṃ praśaṃsaṃti yataḥ svargaukasopyalam || 1 ||
[Analyze grammar]

skaṃda uvāca |
ghaṭodbhava mahāprājña śṛṇu pāpapraṇodinīm |
jñānavāpyāḥ samutpattiṃ kathyamānāṃ mayādhunā || 2 ||
[Analyze grammar]

anādisiddhe saṃsāre purā devayuge mune |
prāptaḥ kutaścidīśānaścaransvairamitastataḥ || 3 ||
[Analyze grammar]

na varṣaṃti yadābhrāṇi na prāvartaṃta nimragāḥ |
jalābhilāṣo na yadā snānapānādi karmaṇi || 4 ||
[Analyze grammar]

kṣārasvādūdayoreva yadāsījjaladarśanam |
prathivyāṃ narasaṃcāre vatarmāne kvacitkvacit || 5 ||
[Analyze grammar]

nirvāṇakamalākṣetraṃ śrīmadānaṃdakānanam |
mahāśmaśānaṃ sarveṣāṃ bījānāṃ paramūṣaram || 6 ||
[Analyze grammar]

mahāśayanasuptānāṃ jaṃtūnāṃ pratibodhakam |
saṃsārasāgarāvarta patajjaṃtutaraṃḍakam || 7 ||
[Analyze grammar]

yātāyātātisaṃkhinna jaṃtuviśrāmamaṃḍapama |
anekajanmaguṇita karmasūtracchidākṣuram || 8 ||
[Analyze grammar]

saccidānaṃdanilayaṃ parabrahmarasāyanam |
sukhasaṃtānajanakaṃ mokṣasādhanasiddhidam || 9 ||
[Analyze grammar]

praviśya kṣetrametatsa īśāno jaṭilastadā |
lasattriśūlavimalaraśmijālasamākulaḥ || 10 ||
[Analyze grammar]

āluloke mahāliṃgaṃ vaikuṃṭhaparameṣṭhinoḥ |
mahāhamahamikāyāṃ prādurāsa yadāditaḥ || 11 ||
[Analyze grammar]

jyotirmayībhirmālābhiḥ paritaḥ pariveṣṭitam |
vṛṃdairvṛṃdārakarṣīṇāṃ gaṇānāṃ ca niraṃtaram || 12 ||
[Analyze grammar]

siddhānāṃ yogināṃ stomairarcyamānaṃ niraṃtaram |
gīyamānaṃ ca gaṃdharvaiḥ stūyamānaṃ ca cāraṇaiḥ || 13 ||
[Analyze grammar]

aṃgahārairapsarobhiḥ sevyamānamanekadhā |
nīrājyamānaṃ satataṃ nāgībhirmaṇidīpakaiḥ || 14 ||
[Analyze grammar]

vidyādharīkinnarībhistrikālaṃ kṛtamaṃḍanam |
amarīcamarīrāji vījyamānamitastataḥ || 15 ||
[Analyze grammar]

asyeśānasya talliṃgaṃ dṛṣṭvecchetyabhavattadā |
snapayāmi mahalliṃgaṃ kalaśaiḥ śītalairjalaiḥ || 16 ||
[Analyze grammar]

cakhāna ca triśūlena dakṣiṇāśopakaṃṭhataḥ |
kuṃḍaṃ pracaṃḍavegena rudrorudravapurdharaḥ || 17 ||
[Analyze grammar]

pṛthivyāvaraṇāṃbhāṃsi niṣkrāṃtāni tadā mune |
bhūpramāṇāddaśaguṇairyairiyaṃ vasudhāvṛtā || 18 ||
[Analyze grammar]

tairjalaiḥ snāpayāṃcakre tvatspṛṣṭairanyadehibhiḥ |
tuṣārairjāḍyavidhurairjaṃjapūkaughahāribhiḥ || 19 ||
[Analyze grammar]

sanmanobhirivātyacchairanacchairvyomavartmavat |
jyotsnāvadujjvalacchāyaiḥ pāvanaiḥ śaṃbhunāmavat || 20 ||
[Analyze grammar]

pīyūṣavatsvādutaraiḥ sukhasparśairgavāṃgavat |
niṣpāpadhīvadgaṃbhīraistaralaiḥ pāpiśarmavat || 21 ||
[Analyze grammar]

vijitābjamahāgaṃdhaiḥ pāṭalāmodamodibhiḥ |
adṛṣṭapūrvalokānāṃ manonayanahāribhiḥ || 22 ||
[Analyze grammar]

ajñānatāpasaṃtapta prāṇiprāṇaikarakṣibhiḥ |
paṃcāmṛtānāṃ kalaśaiḥ snapanātiphalapradaiḥ || 23 ||
[Analyze grammar]

śraddhopasparśi dṛdayaliṃga tritayahetubhiḥ |
ajñānatimirārkābhairjñānadāna nidāyakaiḥ || 24 ||
[Analyze grammar]

viśvabharturumāsparśasukhātisukhakāribhiḥ |
mahāvabhṛthasusnāna mahāśuddhividhāyibhiḥ || 25 ||
[Analyze grammar]

sahasradhāraiḥ kalaśaiḥ sa īśāno ghaṭodbhava |
sahasrakṛtvaḥ snapayāmāsa saṃhṛṣṭamānasaḥ || 26 ||
[Analyze grammar]

tataḥ prasanno bhagavānviśvātmā viśvalocanaḥ |
tamuvāca tadeśānaṃ rudraṃ rudravapurdharam || 27 ||
[Analyze grammar]

tava prasannosmīśāna karmaṇānena suvrata |
guruṇānanyapūrveṇa mamātiprītikāriṇā || 28 ||
[Analyze grammar]

tatastvaṃ jaṭileśāna varaṃ brūhi tapodhana |
adeyaṃ na tavāstyadya mahodyamaparāyaṇa || 29 ||
[Analyze grammar]

īśāna uvāca |
yadi prasanno deveśa varayogyosmyahaṃ yadi |
tadetadatulaṃ tīrthaṃ tava nāmnāstu śaṃkara || 30 ||
[Analyze grammar]

viśveśvara uvāca |
trilokyāṃ yāni tīrthāni bhūrbhuvaḥsvaḥ sthitānyapi |
tebhyokhilebhyastīrthebhyaḥ śivatīrthamidaṃ param || 31 ||
[Analyze grammar]

śivajñānamiti brūyuḥ śivaśabdārthaciṃtakāḥ |
tacca jñānaṃ dravībhūtamiha me mahimodayāt || 32 ||
[Analyze grammar]

ato jñānoda nāmaitattīrthaṃ trailokyaviśrutam |
asya darśanamātreṇa sarvapāpaiḥ pramucyate || 33 ||
[Analyze grammar]

jñānodatīrthasaṃsparśādaśvamedhaphalaṃ labhet |
sparśanācamanābhyāṃ ca rājasūyāśvamedhayoḥ || 34 ||
[Analyze grammar]

phalgutīrthe naraḥ snātvā saṃtarpya ca pitāmahān |
yatphalaṃ samavāpnoti tadatra śrāddhakarmaṇā || 35 ||
[Analyze grammar]

gurupuṣyāsitāṣṭamyāṃ vyatīpāto yadā bhavet |
tadātra śrāddhakaraṇādgayākoṭiguṇaṃ bhavet || 36 ||
[Analyze grammar]

yatphalaṃ samavāpnoti pitṝnsaṃtarpya puṣkare |
tatphalaṃ koṭiguṇitaṃ jñānatīrthe tilodakaiḥ || 37 ||
[Analyze grammar]

sannihatyāṃ kurukṣetre tamograste vivasvati |
yatphalaṃ piṃḍadānena tajjñānode dine dine || 38 ||
[Analyze grammar]

piṃḍanirvapaṇaṃ yeṣāṃ jñānatīrthe sutaiḥ kṛtam |
modaṃte śivaloke te yāvadābhūtasaṃplavam || 39 ||
[Analyze grammar]

aṣṭamyāṃ ca caturdaśyāmupavāsī narottamaḥ |
prātaḥ snātvātha pītāṃbhastvaṃtarliṃgamayo bhavet || 40 ||
[Analyze grammar]

ekādaśyāmupoṣyātra prāśnāti culukatrayam |
hṛdaye tasya jāyaṃte trīṇi liṃgānyasaṃśayam || 41 ||
[Analyze grammar]

īśānatīrthe yaḥ snātvā viśeṣātsomavāsare || |
saṃtarpya devarṣi pitṝndattvā dānama svaśaktitaḥ || 42 ||
[Analyze grammar]

tataḥ samarcya śrīliṃgaṃ mahāsaṃbhāravistaraiḥ |
atrāpi dattvā nānārthānkṛtakṛtyobhavennaraḥ || 43 ||
[Analyze grammar]

upāsya saṃdhyāṃ jñānode yatpāpaṃ kālalopajam |
kṣaṇena tadapākṛtya jñānavāñjāyate dvijaḥ || 44 ||
[Analyze grammar]

śivatīrthamidaṃ proktaṃ jñānatīrthamidaṃ śubham |
tārakākhyamidaṃ tīrthaṃ mokṣatīrthamidaṃ dhuvam || 45 ||
[Analyze grammar]

smaraṇādapi pāpaugho jñānodasya kṣayeddhruvam |
darśanātsparśanātsnānātpānāddharmādisaṃbhavaḥ || 46 ||
[Analyze grammar]

ḍākinīśākinī bhūtapretavetālarākṣasāḥ |
grahāḥ kūṣmāṃḍajhoṭiṃgāḥ kālakarṇī śiśugrahāḥ || 47 ||
[Analyze grammar]

jvarāpasmāravisphoṭadvitīyakacaturthakāḥ |
sarve praśamamāyāṃti śivartārthajalekṣaṇāt || 48 ||
[Analyze grammar]

jñānodatīrthapānīyairliṃgaṃ yaḥ snāpayetsudhīḥ |
sarvatīrthodakaistena dhruvaṃ saṃsnāpitaṃ bhavet || 49 ||
[Analyze grammar]

jñānarūpoha mevātra dravamūrtiṃ vidhāya ca |
jāḍyavidhvaṃsanaṃ kuryāṃ kuryāṃ jñānopadeśanam || 50 ||
[Analyze grammar]

iti dattvā varāñchaṃbhustatraivāṃtaradhīyata |
kṛtakṛtyamivātmānaṃ sopyamaṃstatriśūlabhṛt || 51 ||
[Analyze grammar]

īśāno jaṭilo rudrastatprāśya paramodakam |
avāptavānparaṃ jñānaṃ yena nirvṛtimāptavān || 52 ||
[Analyze grammar]

skaṃda uvāca |
kalaśodbhava citrārthamitihāsaṃ purātanam |
jñānavāpyāṃ hi yadvṛttaṃ tadākhyāmi niśāmaya || 53 ||
[Analyze grammar]

harisvāmīti vikhyātaḥ kāśyāmāsīdvijaḥ purā |
tasyaikā tanayā jātā rūpeṇā'pratimā bhuvi || 54 ||
[Analyze grammar]

na samā śīlasaṃpattyā tasyā kācana bhūtale |
kalākalāpakuśalā svareṇajitakokilā || 55 ||
[Analyze grammar]

na nārī tādṛgastīha nā bharī kinnarī na ca |
vidyādharī na no nāgī gaṃdharvī nāsurī na ca || 56 ||
[Analyze grammar]

sarvasauṃdaryanilayā sarvalakṣaṇasatkhaniḥ |
adhiśete dhruvaṃ dhvāṃtaṃ tanmauliṃ bradhna sādhvasāt || 97 ||
[Analyze grammar]

tadāsya śaraṇaṃ yāto manye darśabhayācchaśī |
divāpi na tyajettāṃ tu trastaścaṃḍamarīcitaḥ || 58 ||
[Analyze grammar]

tadbhrūrbhramararājīva gaṃḍapatralatāṃtare |
udaṃcannyaṃcaduḍḍīna gaterabhyāsabhājinī || 59 ||
[Analyze grammar]

taccārulocanakṣetre vicaraṃtau ca khaṃjanau |
sadaiva śāradīṃ prītiṃ nirviśete nijecchayā || 60 ||
[Analyze grammar]

sudatyā radanaśreṇī chedeṣu viṣameṣuṇā |
vihitā kāṃcanī rekhā kveṃdāvetāvatī kalā || 61 ||
[Analyze grammar]

prāyo madana bhūpāla harmya ratnāṃtare śubhe |
jitapravālasucchāye tasyā radanavāsasī || 62 ||
[Analyze grammar]

svarge martye ca pātāle naiṣā rekhā kvacitstriyām |
tatkaṃṭharekhātritaya vyājena śapate smaraḥ || 63 ||
[Analyze grammar]

śaṃke citta bhuvo rājño lasatpaṭakuṭīdvayam |
anarghyaratnakośāḍhyaṃ tamyā vakṣoruhadvayam || 64 ||
[Analyze grammar]

anaṃgabhū niyamato'dṛśye madhye natabhruvaḥ |
romālīlakṣikāmūrdhvāmiva yaṣṭiṃ vidhirvyadhāt || 65 ||
[Analyze grammar]

tasyā nābhīdarīṃ prāpya kaṃdarpo'naṃgatā gataḥ |
punaḥ prāptumivāṃgāni tapyate paramaṃ tapaḥ || 66 ||
[Analyze grammar]

guruṇaitannitaṃbena mahāmanmatha dīkṣayā |
bhuvi ke ke yuvāno na svādhīnā prāpitādṛśām || 67 ||
[Analyze grammar]

ūrustaṃbhena caitasyāḥ staṃbhavatkasyano manaḥ |
tastaṃbhena mune vāpi suvṛttena suvartanam || 68 ||
[Analyze grammar]

pādāṃguṣṭhanakhajyotiḥ prabhayā kasya na prabhā |
vivekajanitā'dhvaṃsi mune tasyā mṛgīdṛśaḥ || 69 ||
[Analyze grammar]

sā pratyahaṃ jñānavāpyāṃ snāyaṃ snāyaṃ śivālaye |
saṃmārjanādi karmāṇi kurute'nanyamānasā || 70 ||
[Analyze grammar]

tatpādapratibiṃbeṣu rekhā śaṣpāṃkuraṃ caran |
nānyadvanāṃtaraṃ yāti kāśyāṃ yūnāṃ manomṛgaḥ || 71 ||
[Analyze grammar]

tadāsya paṃkajaṃ hitvā yūnāṃ netrālimālayā |
na latāṃtaramāsevi apyāmodaprasūnayuk || 72 ||
[Analyze grammar]

sulocanāpi sā kanyā prekṣetāsyaṃ na kasyacit |
suśravā api sā bālā nādatte kasyacidvacaḥ || 73 ||
[Analyze grammar]

suśīlā śīlasaṃpannā rahastadvirahāturaiḥ |
prārthitāpi surūpāḍhyairnābhilāṣaṃ babaṃdha sā || 74 ||
[Analyze grammar]

dhanaistasyājanetāpi yuvabhiḥ prārthito bahu |
nāśakattāṃ sulīlāṃ sadātuṃ śīlorjitaśriyam || 75 ||
[Analyze grammar]

jñānodatīrthabhajanātsā suśīlā kumāgkiा |
bahiraṃtastadā'drākṣītsarvaliṃgamayaṃ jagata || 76 ||
[Analyze grammar]

kadācidekadā tāṃ tu prasuptāṃ sadanāṃgaṇe |
mohito rūpasaṃpattyā kaścidvidyādharo'harat || 77 ||
[Analyze grammar]

vyomavartmanitāṃ rātrau yāvanmalayaparvatam |
sa ninīṣati tāvacca vidyunmālī samāgataḥ || 78 ||
[Analyze grammar]

rākṣaso bhīṣaṇavapuḥ kapālakṛtakuṃḍalaḥ |
vasārudhiraliptāṃgaḥ śmaśrulaḥ piṃgalocanaḥ || 79 ||
[Analyze grammar]

rākṣasa uvāca |
mamadṛggocaraṃ yāto vidyādharakumāraka |
adya tvāmetayā sārdhaṃ preṣayāmi yamālayam || 80 ||
[Analyze grammar]

iti śrutvātha sā vākyaṃ vyāghrāghrātā mṛgī yathā |
cakaṃpe'tīva saṃbhītā kadalīdalavanmuhuḥ || 81 ||
[Analyze grammar]

nijaghāna triśūlena rakṣo vidyādharaṃ ca tam |
vidyādharakumāropi nitarāṃ madhurākṛtiḥ || 82 ||
[Analyze grammar]

tadbhīṣaṇatriśūlena bhinnosko mahābalaḥ |
jaghāna muṣṭighātena vajrapātopamena tam || 83 ||
[Analyze grammar]

naramāṃsavasāmattaṃ vidyunmālinamāhave |
cūrṇito muṣṭipātena so'patadvasudhātale || 84 ||
[Analyze grammar]

rākṣaso mṛtyuvaśago vajreṇeva mahīdharaḥ |
vidyādharopi tacchūlaghātena vikalīkṛtaḥ || 85 ||
[Analyze grammar]

uvāca gadgadaṃ vākyaṃ vighūrṇita vilocanaḥ |
priye mudhā samānītā suśityardhoktimuccaran || 86 ||
[Analyze grammar]

jahau prāṇānraṇe vīrastāṃ priyāṃ paritaḥ smaran || 87 ||
[Analyze grammar]

ananyapūrvasaṃsparśa sukhaṃ samanubhūya sā |
tameva ca patiṃ matvā cakre śokāgnisāttanum || 88 ||
[Analyze grammar]

liṃgatrayaśarīriṇyāstasyāḥ sānnidhyataḥ sa hi |
divyaṃ vapuḥ samāsādya rākṣasastridivaṃ yayau || 89 ||
[Analyze grammar]

raṇe paṇīkṛtaprāṇo vidyādharasutopi saḥ |
aṃte priyāṃ smaranprāpa janurmalayaketutaḥ || 90 ||
[Analyze grammar]

dhyāyaṃtī sāpi taṃ bālā vidyādharakumārakam |
virahāgnau visṛṣṭāsuḥ karṇāṭe janmabhāgabhūt || 91 ||
[Analyze grammar]

suto malayaketostāṃ kālena pariṇītavān |
mālyaketuranaṃgaśrīḥ pitrā dattāṃ kalāvatīm || 92 ||
[Analyze grammar]

sāpi prāgvāsanāyogālliṃgārcanaratā satī |
hitvā malayajakṣodaṃ vibhūtiṃ bahvamaṃsta vai || 93 ||
[Analyze grammar]

muktā vaidūrya māṇikya puṣparāgebhya eva sā |
mene rudrākṣanepadhyamanarghyaṃ garbhasuṃdarī || 94 ||
[Analyze grammar]

kalāvatī mālyaketuṃ patiṃ prāpya pativratā |
apatyatritayaṃ lebhe divyabhogasamṛddhibhāk || 95 ||
[Analyze grammar]

ekadā kaścidaudīcyo mālyaketuṃ nareśvaram |
citrakṛccitrapaṭikāṃ citrāṃ darśitavānatha || 96 ||
[Analyze grammar]

tāṃ tu citrapaṭīṃ rājā kalāvatyai samarpayat |
sātha citrapaṭīṃ ramyāṃ saṃprahṛṣṭatanūruhā || 97 ||
[Analyze grammar]

muhurmuhuḥ prapaśyaṃtī rahasi prāṇadevatām |
visasmāra svamapi ca samādhistheva yoginī || 98 ||
[Analyze grammar]

kṣaṇamunmīlya nayane kṛtvā netrātithiṃ paṭīm |
tarjanyagramathotkṣipya svātmānaṃ samabodhayat || 99 ||
[Analyze grammar]

saṃbhedoyamase ramya upalolārkamagrataḥ |
upaśrīkeśavapadaṃ varaṇaiṣā saridvarā || 100 ||
[Analyze grammar]

svageṃ prārthitasaṃsparśā saiṣā svargataraṃgiṇī |
udagvahābhilaṣyaṃti yāṃ divodyusadaḥ sadā || 1 ||
[Analyze grammar]

alakṣyāmokṣalakṣmī ryā vedāṃte paripaṭhyate |
vimuktaye satāṃ saiṣā śrīmatī maṇikarṇikā || 2 ||
[Analyze grammar]

maraṇaṃ maṃgalaṃ yatra saphalaṃ yatra jīvitam |
svargastṛṇāyate yatra saiṣā śrīmaṇikarṇikā || 3 ||
[Analyze grammar]

yatra saṃpattisaṃbhārānviśrāṇya nidhanecchayā |
yativrataṃ samālaṃbya tiṣṭhate mūlakaṃdabhuk || 4 ||
[Analyze grammar]

yatra trimārgaṃ gāṃgaṃ gāṃ mārgamāṇomṛtānharaḥ |
svamaulibālacaṃdreṇa muktimārgaṃ pradarśayan || 5 ||
[Analyze grammar]

saṃsāraṃ yatra durvāraṃ pratārayati śaṃkaraḥ |
mṛtā apyamṛtāyaṃte karṇadhārādyato narāḥ || 6 ||
[Analyze grammar]

saṃsārāsārapadavī yatra syādadavīyasī |
karṇe japānmaheśānātkaruṇā varuṇālayāt || 7 ||
[Analyze grammar]

aneka bhavasaṃbhūta prabhūta sukṛtairnarāḥ |
karṇe japaṃ bhavaṃ yatra labhaṃte te bhavāpaham || 8 ||
[Analyze grammar]

svīkṛtya kṣetrasaṃnyāsaṃ yadbalena mahādhiyaḥ |
tṛṇaṃ kṛtātaṃ manyaṃte seyaṃ śrīmaṇikarṇikā || 9 ||
[Analyze grammar]

tṛṇīkṛtya nijaṃ dehaṃ yatra rājarṣisattamaḥ |
hariścaṃdraḥ sapatnīko vyakrīṇādbhūrayaṃ hi sā || 110 ||
[Analyze grammar]

abhilaṣyaṃti yatratyamapi vaikuṇṭhavāsinaḥ |
saikataṃ mṛdulaṃ talpaṃ saiṣā śrīmaṇikarṇikā || 11 ||
[Analyze grammar]

aneka janma janita karmasūtraniyaṃtraṇam |
unmucya yatra muktāḥ syuḥ saiṣā śrīmaṇikarṇikā || 12 ||
[Analyze grammar]

satyaloke'pi ye lokāste'rthayaṃti niraṃtaram |
yāmaho dīrghanidrāyai seyaṃ śrīmaṇikarṇikā || 13 ||
[Analyze grammar]

ayaṃ hi sa kulastaṃbho yatra śrīkālabhairavaḥ |
kṣetrapāpakṛtaḥ śāsti darśayaṃstīvrayātanām || 14 ||
[Analyze grammar]

anyatra vihitaṃ pāpaṃ naśyetkāśīnirīkṣaṇāt |
kāśyāṃ kṛtānāṃ pāpānāṃ dāruṇeyaṃ tu yātanā || 15 ||
[Analyze grammar]

kapālamocanaṃ tīrthametattadapi pāvanam |
kapālaṃ patitaṃ yatra vidherbhairavapāṇitaḥ || 16 ||
[Analyze grammar]

ṛṇatrayādvimucyaṃte yatra snātā narotamāḥ |
tīrthaṃ viśuddhijanakaṃ tadetadṛṇamocanam || 17 ||
[Analyze grammar]

praṇavākhyaṃ paraṃbrahma yatra nityaṃ prakāśate |
sapaṃcāyatanopeta oṃkāreśoyamadbhutaḥ || 18 ||
[Analyze grammar]

aśca uśca makāraśca nādobiṃduśca paṃcamaḥ |
paṃcātmakaṃ paraṃbrahma yatra nityaṃ prakāśate || 19 ||
[Analyze grammar]

eṣā matsyodarī ramyā yatsnāto mānavottamaḥ |
māturjātūdaradarīṃ na viśedeṣa niścayaḥ || 120 ||
[Analyze grammar]

trilocanoyaṃ bhagavānkuryādeva trilocanam |
nijabhaktaṃ kṛpāyuktastvapi deśātaṃra sthitam || 21 ||
[Analyze grammar]

asau kāmeśvaro devo yaḥ kāmānpūrayetsatām |
durvāsā api yatrāpa nijakāmamahodayam || 22 ||
[Analyze grammar]

svayaṃ līno maheśotra bhaktakāmasamṛddhaye |
tasmātsvarlīnasaṃjñāsya devadevasya śūlinaḥ || 23 ||
[Analyze grammar]

vārāṇasyāṃ mahādevo yaḥ purāṇeṣu paṭhyate |
kṣetrābhimānī bhagavāṃstatprāsādoyamadbhutaḥ || 24 ||
[Analyze grammar]

asau skaṃdeśvaro devaḥ śraddhayā yadvilokanāt |
ājanmabrahmacaryasya phalamāpnoti mānavaḥ || 25 ||
[Analyze grammar]

vināyakeśvaraścāyaṃ sarvasiddhi pradāyakaḥ |
yatsevayā praṇaśyaṃti nṛṇāṃ sarve vināyakāḥ || 26 ||
[Analyze grammar]

iyaṃ vārāṇasī devī sākṣānmūrttimayī śubhā |
yasyā vilokanātpuṃsāṃ bhūyo no garbhasaṃbhavaḥ || 27 ||
[Analyze grammar]

pārvatīśvaraliṃgasya mahadāyatanaṃ tvidam |
yatra nityaṃ maheśāno gauryā saha vimuktidaḥ || 28 ||
[Analyze grammar]

eṣa bhṛṃgīśvaraḥ śrīmānmahāpātakanāśanaḥ |
jīvanmukto'bhavadbhṛṃgī yasya liṃgasya sevayā || 29 ||
[Analyze grammar]

caturvedeśvaraścaiṣa caturvedadharo vidhiḥ |
labhedyadvīkṣaṇādvipro vedādhyayanajaṃ phalam || 130 ||
[Analyze grammar]

yajñaiḥ saṃsthāpitaṃ caitalliṃgaṃ yajñeśvarābhidham |
yadarcanāllabhenmartyaḥ sarvayāgaphalaṃ mahat || 31 ||
[Analyze grammar]

purāṇeśvara nāmaitalliṃgamaṣṭādaśāṃgulam |
aṣṭādaśānāṃ vidyānāṃ syādādhāro yadīkṣaṇāt || 32 ||
[Analyze grammar]

dharmaśāstreśvaraścāyaṃ smṛtibhiśca pratiṣṭhitaḥ |
smṛtyadhyayanajaṃ puṇyaṃ yadvilokanato bhavet || 33 ||
[Analyze grammar]

sārasvatamidaṃ liṃgaṃ sarvajāḍyavināśakṛt |
sarvatīrtheśvaraṃ liṃgametatsadyo viśuddhidam || 34 ||
[Analyze grammar]

śaileśvarasya liṃgasya maṃḍapoyaṃ mahādbhutaḥ |
sarveṣāṃ ratnajātānāṃ yo bibharti parāṃ śriyam || 35 ||
[Analyze grammar]

saptasāgarasaṃjñaṃ vai liṃgametanmanoharam |
yadvīkṣaṇāllabhenmartyaḥ saptābdhisnānajaṃ phalam || 36 ||
[Analyze grammar]

asau maṃtreśvaraḥ śrīmānmaṃtrajāpyaphalapradaḥ |
saptakoṭimahāmaṃtraiḥ sthāpito yaḥ purā yuge || 37 ||
[Analyze grammar]

tripureśasya liṃgasya puraḥ kuṃḍamidaṃ mahat |
tripuraiḥ khānitaṃ pūrvaṃ tripurāripriyaṃ param || 38 ||
[Analyze grammar]

idaṃ vāṇeśvaraṃ liṃgaṃ sahasrabhujapūjitam |
dvibhujasyāpi bāṇasya sahasrabhujahetukam || 39 ||
[Analyze grammar]

vairocaneśvaraścaiṣa puraḥ prahlādakeśavāt |
balikeśavanāmāsāveṣa nāradakeśavaḥ || 140 ||
[Analyze grammar]

ādikeśava pūrveṇa tvayamādityakeśavaḥ |
bhīṣmakeśavanāmāsau dattātreyeśvarastvayam || 41 ||
[Analyze grammar]

dattātreyeśvarātpūrvameṣa ādi gadādharaḥ |
bhṛgukeśavanāmāsāveṣa vāmanakeśavaḥ || 42 ||
[Analyze grammar]

naranārāyaṇāvetau yajñavārāhakeśavaḥ |
vidāranārasiṃhoyaṃ gopīgoviṃda eṣa ha || 43 ||
[Analyze grammar]

eṣa lakṣmīnṛsiṃhasya prāsādo ratnaketanaḥ |
yasya prasādātprahlādaḥ padamaiṃdramavāptavān || 44 ||
[Analyze grammar]

akharvasiddhidaḥ puṃsāmeṣa kharvavināyakaḥ |
śeṣamādhavanāmāsau śeṣeṇa sthāpitaḥ purā || 45 ||
[Analyze grammar]

yasya bhaktā na dahyaṃte tvapi saṃvartavahninā |
śaṃkhamādhavanāmāsau śaṃkhaṃ hatvātra saṃsthitaḥ || 46 ||
[Analyze grammar]

idaṃ sārasvataṃ srotaḥ paraṃ brahmarasāyanam |
sarasvatyā mahānadyāḥ saṃgamo yatra gaṃgayā || 47 ||
[Analyze grammar]

yatrāplutā narā bhūyaḥ saṃbhavaṃti na bhūtale |
śrībiṃdumādhavastveṣa sākṣāllakṣmīpatiḥ paraḥ || 48 ||
[Analyze grammar]

śraddhayā yaṃ namanmartyo na vasedgarbhaveśmani |
na dāridryamavāpnoti vyādhibhirnābhibhūyate || 49 ||
[Analyze grammar]

biṃdumādhavabhakto yastaṃ yamopi namasyati |
praṇavātmā ya eko'sti nādabiṃdu svarūpadhṛk || 150 ||
[Analyze grammar]

amūrtaṃ yatparaṃ brahma biṃdumādhava eva saḥ |
etatpaṃcanadaṃ tīrthaṃ paṃcabrahmātmasaṃjñakam || 51 ||
[Analyze grammar]

yatra snāto na gṛhṇīyāccharīraṃ pāṃcabhautikam |
eṣā sā maṃgalāgaurī kāśyāṃ paramamaṃgalam || 52 ||
[Analyze grammar]

yatprasādādavāpnoti naro'tra ca paratra ca |
mayūkhādityasaṃjñoyaṃ raśmimālī tamopahaḥ || 53 ||
[Analyze grammar]

gabhastīśo mahāliṃgametaddivyamahaḥpradam |
mṛkaṃḍusūnunāpyatra tapastaptaṃ purā mahat || 54 ||
[Analyze grammar]

liṃgaṃ saṃsthāpya paramaṃ svanāmnāyuḥpradaṃ param |
kiraṇeśvaranāmaitalliṃgaṃ trailokyaviśrutam || 55 ||
[Analyze grammar]

sakṛnna tamidaṃ lokaṃ nayetkiraṇamālinaḥ |
dhautapāpeśvaraṃ liṃgametatpātakadhāvanam || 56 ||
[Analyze grammar]

nirvāṇanarasiṃhoyaṃ bhaktanirvāṇakāraṇam |
maṇipradīpanāgoyaṃ mahāmaṇivibhūṣaṇaḥ || 57 ||
[Analyze grammar]

yadarcanānnaro jātu na nāgaiḥ paribhūyate |
kapileśamidaṃ liṃgaṃ kapilena pratiṣṭhitam || 58 ||
[Analyze grammar]

mucyaṃte kapayopyasya darśanātkimu mānavāḥ |
priyavrateśvaraṃ liṃgaṃ mahadetatprakāśate || 59 ||
[Analyze grammar]

yasyārcanāllabhejjaṃtuḥ priyatvaṃ sarvajantuṣu |
idamāyatanaṃ śreṣṭhaṃ maṇimāṇikyanirmitam || 160 ||
[Analyze grammar]

śrīmataḥ kālarājasya kalikālārtihāriṇaḥ |
nijabhaktaṃ janaṃ pāti yaḥ pāpātpāpabhakṣaṇaḥ || 61 ||
[Analyze grammar]

kṣetravighnakarānpāpānyātayanyātanā śataiḥ |
iyaṃ maṃdākinī ramyā tapastaptumihāgatā || 62 ||
[Analyze grammar]

kāśīvāsasukhaṃ prāpya nādyāpi divamīhate |
snātvātra saṃtarpya pitṝñchrāddhaṃ kṛtvā vidhānataḥ || 63 ||
[Analyze grammar]

naro na narakaṃ paśyedapi duṣkṛtakarmakṛt |
yāni kāni ca liṃgāni kāśyāṃ saṃti sahasraśaḥ || 64 ||
[Analyze grammar]

ratnabhūtamidaṃ teṣu liṃgaṃ ratneśvarābhidham |
ratneśvaraprasādena bhuktvā ratnānyanekaśaḥ || 65 ||
[Analyze grammar]

puruṣārthamahāratnaṃ nirvāṇaṃ ko na labdhavān |
kṛttivāseśvarasyaiṣā mahāprāsādanirmitiḥ || 66 ||
[Analyze grammar]

yāṃ dṛṣṭvāpi naro dūrātkṛttivāsaḥ padaṃ labhet |
sarveṣāmapi liṃgānāṃ maulitvaṃ kṛttivāsasaḥ || 67 ||
[Analyze grammar]

oṃkāreśaḥ śikhā jñeyā locanāni trilocanaḥ |
gokarṇabhārabhūteśau tatkarṇau parikīrtitau || 68 ||
[Analyze grammar]

viśveśvarāvimuktau ca dvāvetau dakṣiṇau karau |
dharmeśamaṇikarṇeśau dvau karau dakṣiṇetarau || 69 ||
[Analyze grammar]

kāleśvarakapardīśau caraṇāvatinirmalau |
jyeṣṭheśvaro nitaṃbaśca nābhirvai madhyameśvaraḥ || 170 ||
[Analyze grammar]

kapardosya mahādevaḥ śirobhūṣā śrutīśvaraḥ |
caṃdreśo hṛdayaṃ tasya ātmā vīreśvaraḥ paraḥ || 71 ||
[Analyze grammar]

liṃgaṃ tasya tu kedāraḥ śukraṃ śukreśvaraṃ viduḥ |
anyāni yāni liṃgāni paraḥ koṭi śatāni ca || 72 ||
[Analyze grammar]

jñeyāni nakhalomāni vapuṣo bhūṣaṇānyapi |
yāvetau dakṣiṇau hastau nityanirvāṇadau hi tau || 73 ||
[Analyze grammar]

jaṃtūnāmabhayaṃ dattvā patatāṃ mohasāgare |
iyaṃ durgā bhagavatī pitṛliṃgamidaṃ param || 74 ||
[Analyze grammar]

iyaṃ hi citraghaṃṭeśī ghaṃṭākarṇa hradastvayam |
iyaṃ sā lalitā gaurī viśālākṣīyamadbhutā || 75 ||
[Analyze grammar]

āśāvināyakastveṣa dharmakūpoyamadbhutaḥ |
yatra piṃḍānnaro dattvā pitṝnbrahmapadaṃ nayet || 76 ||
[Analyze grammar]

eṣā viśvabhujā devī viśvaikajananī parā |
asau baṃdī mahādevī nityaṃ trailokyavaṃditā || 77 ||
[Analyze grammar]

nigaḍasthānapi janānpāśānmocayati smṛtā |
daśāśvamedhikaṃ tīrthametattrailokyavaṃditam || 78 ||
[Analyze grammar]

yatrāhutitrayeṇāpi agnihotraphalaṃ labhet |
prayāgākhyamidaṃ srotaḥ sarvatīrthottamottamam || 79 ||
[Analyze grammar]

aśokākhyamidaṃ tīrthaṃ gaṃgākeśava eṣa vai |
mokṣadvāramidaṃ śreṣṭhaṃ svarga dvāramidaṃ viduḥ || 180 ||
[Analyze grammar]

iti śrīskāṃde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ caturthe kāśīkhaṃḍe pūrvārddhe jñānavāpīvarṇanaṃ nāma trayastriṃśattamo'dhyāyaḥ || 33 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 33

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: