Shiva Purana [sanskrit]

223,192 words | ISBN-10: 8171101519

The Shiva-purana Book 6 Chapter 1 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Shivapurana is a one of the eighteen Major Puranas detailing religious worship of Shiva, also known as Shaivism. The book contains 24,000 verses although it is said to be an abridged form and originally consisted of 100,000 verses.

[English text for this chapter is available]

namaḥ śivāya sāmbāya sagaṇāya sasūnave |
pradhānapuruṣeśāya sargasthitatyantahetave || 1 ||
[Analyze grammar]

ṛṣaya ūcuḥ |
śrutomāsaṃhitā ramyā nānākhyānasamanvitā |
kailāsasaṃhitāmbrūhi śivatattvavivarddhinīm || 2 ||
[Analyze grammar]

vyāsa uvāca |
śṛṇuta prītito vatsāḥ kailāsākhyāṃ hi saṃhitām |
śivatattvaparāndivyāṃ vakṣye vaḥ snehataḥ parām || 3 ||
[Analyze grammar]

himavacchikhare pūrvvaṃ tapasyanto mahaujasaḥ |
vārāṇasīṅgantukāmā munayaḥ kṛtasamvidaḥ || 4 ||
[Analyze grammar]

nirgatya tasmātsamprāpya gireḥ kāśīṃ samāhitāḥ |
snātavyameveti tadā dadṛśurmaṇikarṇikām || 5 ||
[Analyze grammar]

tatra snātvā susantapya devādīnatha jāhnavīm |
dṛṣṭvā snātvā munīśāste viśveśaṃ tridaśeśvaram || 6 ||
[Analyze grammar]

namaskṛtyātha sampūjya bhaktyā paramayānvitāḥ |
śatarudrādibhiḥ stutvā stutibhirvvedapāragāḥ || 7 ||
[Analyze grammar]

ātmānaṃ menire sarve kṛtārthā vayamityuta |
śivaprītyā supūrṇārthāśśivabhaktiratāssadā || 8 ||
[Analyze grammar]

tasminnavasare sūtaṃ pañcakrośadidṛkṣayā |
gatvā samāgataṃ vīkṣya mudā te taṃ vavandire|| |
sopi viśveśvaraṃ sākṣāddevadevamumāpatim |
namaskṛtyātha taissākammuktimaṇḍapamāviśat || 10 ||
[Analyze grammar]

tatrāsīnammahātmānaṃ sūtampaurāṇikottamam |
arghyādibhistadā sarvve munayassamupācaran || 11 ||
[Analyze grammar]

tataḥ sūtaḥ prasannātmā munīnālokya suvratān |
papraccha kuśalāntepi procuḥ kuśalamātmanaḥ || 12 ||
[Analyze grammar]

te tu saṃhṛṣṭahṛdayaṃ jñātvā taṃ vai munīśvarāḥ |
praṇavārthāvagatyarthamūcuḥ prāstāvikaṃ vacaḥ || 13 ||
[Analyze grammar]

munaya ūcuḥ |
vyāsaśiṣya mahābhāga sūta paurāṇikottama |
dhanyastvaṃ śivabhakto hi sarvavijñāna sāgaraḥ || 14 ||
[Analyze grammar]

bhavantameva bhagavānvyāsassarvajagadguruḥ |
abhiṣicya purāṇānāṃ gurutve samayojayat || 15 ||
[Analyze grammar]

tasmātpaurāṇikī vidyā bhavato hṛdi saṃsthitā |
purāṇāni ca sarvāṇi vedārthampravadanti hi || 16 ||
[Analyze grammar]

vedāḥ praṇavasambhūtāḥ praṇavārtho maheśvaraḥ |
ato maheśvarasthānaṃ tvayi dhiṣṇyampratiṣṭhitam || 17 ||
[Analyze grammar]

tvanmukhābjaparisyandanmakaraṃde manoharam |
praṇavārthāmṛtaṃ pītvā bhaviṣyāmo gatajvarāḥ || 18 ||
[Analyze grammar]

viśeṣato gurustvaṃ hi nānyo'smākaṃ mahāmate |
paraṃ bhāvaṃ maheśasya parayā kṛpayā vada || 19 ||
[Analyze grammar]

iti teṣāṃ vacaḥ śrutvā sūto vyāsapriyassudhīḥ |
gaṇeśaṃ ṣaṇmukhaṃ sākṣānmaheśānaṃ maheśvarīm || 20 ||
[Analyze grammar]

śilādatanayaṃ devaṃ nandīśaṃ suyaśāpatim |
sanatkumāraṃ vyāsaṃ ca praṇipatyedamabravīt || 21 ||
[Analyze grammar]

sūta uvāca |
sādhusādhu mahābhāgā munayaḥ kṣīṇakalmaṣāḥ |
matirdṛḍhatarā jātā durlabhā sāpi duṣkṛtām || 22 ||
[Analyze grammar]

pārāśaryeṇa guruṇā naimiṣāraṇyavāsinām |
munīnāmupadiṣṭaṃ yadvakṣye tanmunipuṃgavāḥ || 23 ||
[Analyze grammar]

yasya śravaṇamātreṇa śivabhaktirbhavennṛṇām |
sāvadhānā bhavantodya śṛṇvantu parayā mudā || 24 ||
[Analyze grammar]

svārociṣentare pūrvaṃ tapasyaṃto dṛḍhavratāḥ |
ṛṣayo naimiṣāraṇye sarvasiddhaniṣevite || 25 ||
[Analyze grammar]

dīrghasatraṃ vitanvanto rudramadhvaranāyakam |
prīṇayantaḥ paraṃ bhāvamaiśvaryyaṃ jñātumicchavaḥ || 26 ||
[Analyze grammar]

nivasanti sma te sarve vyāsadarśanakāṃkṣiṇaḥ |
śivabhaktiratā nityaṃ bhasmarudrākṣadhāriṇaḥ || 27 ||
[Analyze grammar]

teṣāṃ bhāvaṃ samālokya bhagavānbādarāyaṇaḥ |
prādurbabhūva sarvātmā parāśaratapaḥphalam || 28 ||
[Analyze grammar]

taṃ dṛṣṭvā munayassarve prahṛṣṭavadanekṣaṇāḥ |
abhyutthānādibhissarvairupacārairupācaran || 29 ||
[Analyze grammar]

satkṛtya pradadustasmai sauvarṇaṃ viṣṭaraṃ śubham |
sukhopaviṣṭaḥ sa tadā tasminsauvarṇaviṣṭare |
prāha gaṃbhīrayā vācā pārāśaryyo mahāmuniḥ || 30 ||
[Analyze grammar]

vyāsa uvāca |
kuśalaṃ kiṃ nu yuṣmākamprabrūtāsminmahāmakhe |
arcitaṃ kiṃ nu yuṣmābhissamyagadhvaranāyakaḥ || 31 ||
[Analyze grammar]

kimarthamatra yuṣmābhiradhvare parameśvaraḥ |
svarcito bhaktibhāvena sāmbassaṃsāramocakaḥ || 32 ||
[Analyze grammar]

yuṣmatpravṛttirme bhāti śuśrūṣā pūrvameva hi |
parabhāve maheśasya muktihetośśivasya ca || 33 ||
[Analyze grammar]

evamuktā munīndreṇa vyāsenāmitatejasā |
munayo naimiṣāraṇyavāsinaḥ paramaujasaḥ || 34 ||
[Analyze grammar]

praṇipatya mahātmānaṃ pārāśaśaryyaṃ mahāmunim |
śivānurāgasaṃhṛṣṭamānasaṃ ca tamabruvan || 35 ||
[Analyze grammar]

munaya ūcuḥ |
bhagavanmuniśārdūla sākṣānnārāyaṇāṃśaja |
kṛpānidhe mahāprājña sarvavidyādhipa prabho || 36 ||
[Analyze grammar]

tvaṃ hi sarvajagadbharturmahā devasya vedhasaḥ |
sāmbasya sagaṇasyāsya prasādānāṃ nidhissvayam || 37 ||
[Analyze grammar]

tvatpādābjarasāsvādamadhupāyitamānasāḥ |
kṛtārthā vayamadyaiva bhavatpādābjadarśanāt || 38 ||
[Analyze grammar]

tvadīyacaraṇāmbhojadarśanaṃ khalu pāpinām |
durlabhaṃ labdhamasmābhistvasmātsukṛtino vayam || 39 ||
[Analyze grammar]

asmindeśe mahābhāga naimiṣāraṇyasaṃjñake |
dīrghasatrānvitāssarve praṇavārthaprakāśakāḥ || 40 ||
[Analyze grammar]

śrotavyaḥ parameśāna iti kṛtvā viniścitāḥ |
parasparaṃ cintayantaḥ paraṃ bhāvaṃ maheśitu || 41 ||
[Analyze grammar]

ajñātavanta evaite vayaṃ tasmādbhavānprabho |
chettumarhati tānsarvānsaṃśayānalpacetasām || 42 ||
[Analyze grammar]

tvadanyaḥ saṃśayasyāsyacchettā na hi jagattraye |
tasmādapāragaṃbhīravyāmohābdhau nimajjataḥ || 43 ||
[Analyze grammar]

tārayasva śivajñānapotenāsmāndayānidhe |
śivasadbhaktitattvārthaṃ jñātuṃ śraddhālavo vayam || 44 ||
[Analyze grammar]

evamabhyarthitasta munibhirvedapāragaiḥ |
sarvavedārthavinmukhyaḥ śukatāto mahāmuniḥ |
vedāntasārasarvasvaṃ praṇavaṃ parameśvaram || 45 ||
[Analyze grammar]

dhyātvā hṛtkarṇikāmadhye sāmbaṃ saṃsāramocakam |
prahṛṣṭamānaso bhūtvā vyājahāra mahāmuni || 46 ||
[Analyze grammar]

iti śrīśivamahāpurāṇe ṣaṣṭhyāṃ kailāsasaṃhitāyāṃ vyāsaśaunakādisaṃvādo nāma prathamo'dhyāyaḥ || 1 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Shiva Purana Chapter 1

Cover of edition (2020)

Shri Shiva Maha Purana - Moolmatram
by Gita Press, Gorakhpur (2020)

[Mulamatra] Sanskrit Text Only

Buy now!
Cover of edition (2019)

The Siva Purana (Three Volumes)
by Shanti Lal Nagar (2019)

An Exhaustive Introduction, Sanskrit Text, English Translation with Photographs of Archaeological Evidence

Buy now!
Cover of edition (2019)

Shri Shiva Purana (Set of 2 Volumes)
by Gita Press, Gorakhpur (2019)

Sanskrit Text with Hindi Translation

Buy now!
Cover of Gujarati edition

Shiva Purana (Gujarati)
by Hanuman Prasad Poddar (2013)

[સંક્ષિપ્ત શિવપુરાણ] — Published by Gita Press, Gorakhpur (9788129301840)

Buy now!
Cover of edition (0)

Shiva Purana in Kannada
by Vandana Book House, Bangalore (0)

[ಶಿವಪುರಾಣ] Set of 9 Volumes

Buy now!
Cover of edition (2004)

Shiva Purana (Malayalam)
by Swami Advaitanandapuri (2004)

[ശിവ പുരണ] published by Aarshasri Publications & Co.

Buy now!
Cover of edition (2019)

Shiva Purana (Telugu)
by Hanuman Prasad Poddar (2019)

[శ్రీ శివమఃపురాణము] or [శ్రీ శివ మహా పురాణం]; Published by Gita Press, Gorakhpur.

Buy now!
Cover of Bengali edition

Shiva Purana (Bengali)
by Navabharat Publishers, Kolkata (0)

[শিব পুরান]

Buy now!
Cover of edition (2016)

Shiva Purana (Tamil)
by Gita Press, Gorakhpur (2016)

[ஸ்ரீசிவ மகாபுராணம்]

Buy now!
Like what you read? Consider supporting this website: